7---ArdhadhAtukaprakaraNam/11---dvitvam: Difference between revisions

Increased font size
(Added some spaces and Blank lines)
(Increased font size)
Line 2:
{| class="wikitable"
|
 
<big><br /></big>
 
<big>द्वित्वप्रसङ्गे पाणिनेः प्रधानतया द्वे सूत्रे वर्तेते—'''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य'''<nowiki> (६.१.२)—ययोः आधारेण द्वित्वप्रक्रिया बोध्या | किन्तु कथं द्वित्वं प्रवर्तनीयम्‌ अस्ति इत्यस्मिन्‌ विषये सर्वेषां मतं समानं नास्ति | अत्र चिन्तनविधिद्वयम्‌ उपस्थाप्यते | प्रथमविधिः मातृभिः दीक्षितपुष्पाभिः पाठ्यते; अस्मिन्‌ विधौ एकाच्‌-धातूनं प्रक्रिया पृथक्‌, अनेकाच्‌-धातूनां प्रक्रिया पृथक्‌ | द्वितीयचिन्तनविधौ सर्वेषां धातूनां द्वित्वपक्रिया समाना |</nowiki></big>
Line 170:
|<big>एकाच् यस्मिन् सः एकाच्</big>
|}
<big>इदानिम् द्वितीयम् एकाच् पृथक्कृत्य →</big>
 
 
# <big>1. ऊ + र्णूय् + अ</big>
# <big>ऊ र् णूय् नूय् अ → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'णूय्' इत्यस्य एव द्वित्वम्‌</big>
 
# <big>ऊ र् णू नूय् अ</big>
 
# <big>ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)</big>
# <big>2. ऊ र् णूय् नूय् अ → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'णूय्' इत्यस्य एव द्वित्वम्‌</big>
# <big>ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)</big>
 
# <big>ऊर्णोनूयते →'''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय+ शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
# <big>3. ऊ र् णू नूय् अ</big>
 
 
# <big>4. ऊ र् णु नूय् अ → '''ह्रस्वः''' (७.४.५९)</big>
 
 
# <big>5. ऊ र् णो नूय् अ → '''गुणो यङ्लुकोः''' (७.४.८२)</big>
 
 
# <big>6. ऊर्णोनूयते →'''कर्तरि→कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → ऊर्णोनूय+ शप्‌ + ते → ऊर्णोनूय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ ऊर्णोनूय + ते → ऊर्णोनूयते</big>
 
<big><br />
Line 184 ⟶ 195:
<big><br />
'''<u>C. इतोपि उदाहरणम् — "पठ्कप्शप्"</u>'''
 
 
पठ्कप्शप् - अत्र एकाचः के?</big>
 
{| class="wikitable"
|+
!<big>पठ्क्</big>
!<big>ठ्कप्श्</big>
40

edits