9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

4 rows added
(started with 2 rows)
(4 rows added)
Line 1:
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
{| class="wikitable"
! colspan="8" |
! colspan="8"== |<small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small> ===
|-
|+
!=== <small>सूत्रम्</small> ===
!<small>अनुवृत्ति-सहितसूत्रम्‌</small>
|
!<small>भ्वादि गण</small>
!=== <small>अनुवृत्ति-सहितसूत्रम्‌</small> ===
<small>कार्यम्</small>
|
!<small>भ्वादि गण निमित्तम्</small>
!=== <small>दिवादिभ्वादि गण कार्यम्</small> ===
 
!<small>दिवादि गण निमित्तम्</small>
!=== <small>तुदादि गण कार्यम्</small> ===
|
!<small>तुदादि गण निमित्तम्</small>
!=== <small>भ्वादि गण निमित्तम्</small> ===
|
=== <small>दिवादि गण</small> ===
 
=== <small>कार्यम्</small> ===
|
!=== <small>भ्वादिदिवादि गण निमित्तम्</small> ===
|
!=== <small>तुदादि गण निमित्तम्</small> ===
 
=== <small>कार्यम्</small> ===
|
!=== <small>दिवादितुदादि गण निमित्तम्</small> ===
|-
|<small>तिङ्‌शित्‌ सार्वधातुकम्</small>सार्वधातुकम्‌
<small>‌ (३.४.११३)</small>
|<small><nowiki>धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ |</nowiki></small>
सार्वधातुकम्‌ |
|<small>अ/अ/अ</small>
|<small>शप् शित् अस्ति</small>
|<small>अ/अ/अ</small>
|<small>श्यन् शित् अस्ति</small>
|<small>अ/अ/अ</small>
|<small>श शित् अस्ति</small>
|-
|<small>सार्वधातुकार्धधातुकयोः</small>
<small>(७.३.८४)</small>
|<small><nowiki>इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |</nowiki></small>
सार्वधातुकार्धधातुकयोः |
|<small>अ/अ/अ</small>
|<small>शप् शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा</small>
|शप् शित् अतः तिङ्‌शित्‌
|<small>अ/न</small>
|<small><nowiki>श्यन् शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा |</nowiki></small><small>किन्तु श्यन् अपित् - सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:</small>
 
|<small>अ/न</small>
सार्वधातुक सज्ञा
|<small><nowiki>श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा |</nowiki></small><small>किन्तु श अपित् - सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:</small>
|अ/न
|श्यन् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
 
सार्वधातुक सज्ञा |
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -
 
गुण निषेध:
|अ/न
|<small>शप् शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा</small>
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
किन्तु श अपित् - सार्वधातुकमपित्‌,
क्क्ङिति च - गुण निषेध:
|-
|पुगन्तलघूपधस्य च (७.३.८६)
|पुगन्तलघूपधस्य च अङ्गस्य इकः
गुणः सार्वधातुकार्धधातुकयोः |
|अ/अ/अ
|शप् शित् अतः तिङ्‌शित्
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
 
सार्वधातुक सज्ञा
|अ/न
|श्यन् शित् अतः तिङ्‌शित्‌
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
 
सार्वधातुक सज्ञा |
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -
 
गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
किन्तु श अपित् - सार्वधातुकमपित्‌,
क्क्ङिति च - गुण निषेध:
|-
|कर्तरि शप्‌ (३.१.६८)
|<nowiki>धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |</nowiki>
|अ/अ/अ
|कर्तर्यर्थे सार्वधातुके प्रत्यये परे
|अ/न
|दिवादिभ्यः श्यन्‌
|अ/न
|तुदादिभ्यः शः
|}
{| class="wikitable"
|+
|
|}
53

edits