9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam

From Samskrita Vyakaranam
Revision as of 14:01, 17 May 2021 by Saradha (talk | contribs) (started with 2 rows)

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎

सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः
सूत्रम् अनुवृत्ति-सहितसूत्रम्‌ भ्वादि गण

कार्यम्

भ्वादि गण निमित्तम् दिवादि गण कार्यम् दिवादि गण निमित्तम् तुदादि गण कार्यम् तुदादि गण निमित्तम्
तिङ्‌शित्‌ सार्वधातुकम्

‌ (३.४.११३)

धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ | अ/अ/अ शप् शित् अस्ति अ/अ/अ श्यन् शित् अस्ति अ/अ/अ श शित् अस्ति
सार्वधातुकार्धधातुकयोः

(७.३.८४)

इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः | अ/अ/अ शप् शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा अ/न श्यन् शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा |किन्तु श्यन् अपित् - सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध: अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुक सज्ञा |किन्तु श अपित् - सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध: