14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 539:
 
 
<big>द्विजाय अयं = द्विजार्थः (सूपः) |</big> <big>वार्तिकम् = '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते | अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |</big> <big>द्विजार्थः सूपः |</big> <big>द्विजाय इयं यवागूः = द्विजार्था यवागूः |</big>
 
<big>द्विजाय इयं यवागूः = द्विजार्था यवागूः |</big>
 
<big>द्विजाय इदं पयः = द्विजार्थं पयः |</big>
page_and_link_managers, Administrators
5,256

edits