14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 759:
<big>१५) वाचि चपलः = वाक्चपलः वाचि चपलः |</big>
 
<big>१७१६) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |</big>
<big>१६) तर्के कुशलः = तर्ककुशलः , तर्के कुशलः |</big>
 
<big>१७) युद्धे निपुणः = युद्धनिपुणः, युद्धे निपुणः |</big>
 
<big>१७) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः |</big>
 
 
Line 812 ⟶ 813:
 
 
<nowiki>*</nowiki><big>सिद्धः इति पदम् अस्मिन् सूत्रे उत्पन्नः , ज्ञातः इत्यर्थे प्रयुक्तं वर्तते | उत्पन्न;उत्पन्नः इत्यस्मिन् अर्थे सिध् -धातुः अकर्मकः भवति | अतः कर्तरि, भावे च तस्य प्रयोगः भवति | ज्ञातः इत्यस्मिन्नर्थे अयं धातुः सकर्मकः, अतः केवलं कर्मणि एव प्रयोगः शक्यते | उत्पन्नः इत्यस्मिन् अर्थे वाक्यं कर्तरि वाक्यं भवति साङ्काश्यसिद्धः घटः अयम् | भावे प्रयोगे अनेन घटेन साङ्काश्यसिद्धम् | ज्ञातः इत्यस्मिन्नर्थे सिध्-धातुः सकर्मकः अतः केवलं कर्मणि प्रयोगे एव वाक्यं सम्भवति | वाक्यमेवं भवति - रामेण काव्यं साङ्काश्यसिद्धम् |</big>
 
|}
page_and_link_managers, Administrators
5,256

edits