1 -प्रथमस्तरः


13---bhAShita-saMskRutam//saMskrutashiKshaNasAmagrI/1---prathamastaraH


प्रथमस्तरीयपाठाः


१. संस्कृतवर्णमाला

अक्षरम् = उच्चार्यमाणः ध्वनिः ।

स्वरः = यः स्वयं राजते सः स्वरः । स्वयम् उच्चार्यमाणम् अस्ति।

व्यञ्जनम् = व्यञ्जनस्य उच्चारणं स्वरसहितं भवति ।

अयोगवाहाः - एतेषां वर्णानां प्रयोगः भाषायाम् अस्ति।

  1. अनुस्वारः - स्वरेण सह योजितः ।
  2. विसर्गः - स्वरेण सहित योजितः ।
  3. जिह्वामूलीयः - कखाभ्यां पूर्वं स्थितः अर्धविसर्गसदृशः वर्णः।
  4. उपध्मानीयः - पफाभ्यां पूर्वः स्थितः अर्धविसर्गसदृशः वर्णः।

शब्देषु वर्णानां निदर्शनम्  (आनुपूर्वी)

अश्वः = अ + श् + व् + अः अश्वः = अ + श् + व् + अः
अश्वः = अ + श् + व् + अः
रामः = र् + आ + म् + अः
सीता = स् + ई + त् + आ
देवी = द् + ए + व् + ई
फलम् = फ् + अ + ल् + अ + म्  
औषधम् = औ + ष् + अ + ध् + अ + म्

गुणिताक्षराणि चिह्नानि

स्वरः अं अः
चिह्नः ि :

गुणिताक्षराणि - व्यञ्जनाक्षराणि [सस्वरव्यञ्जनस्य लेखनम्]

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः

Transliteration Guide [IAST] – Vowels- स्वराः  

                          अं   अः  
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants - व्यञ्जनाक्षराणि  

  k   kh   g   gh  
  c   ch   j   jh   ñ
    ṭh     ḍh  
  t   th   d   dh   n
  p   ph   b   bh   m
  y   r   l   v
  ś     s   h

संयुक्ताक्षराणि [Conjunct Consonants]:

यदा स्वरस्य व्यवधानं विना द्वे अथवा अधिकानि व्यञ्जनानि एकत्र विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.

यथा ---

उदाहरणानि संयुक्ताक्षरम्
आत्मा = त् + म् = त्म
संस्कृतम् = स् + क् = स्क्
तत्र = त् + र् = त्र्
कृष्णः = ष् + ण् = ष्ण्
श्यामः = श् + य् = श्य्
अद्य = द् + य् - द्य्
नद्यौ = द् + य् = द्य्
भक्तः = क् + त् = क्त्
सप्ताहः = प् + त् = प्त्
पुस्तकम् = स् + त् = स्त्

कानिचन संयुक्ताक्षराणि ---

उदाहरणानि संयुक्ताक्षराणि
क् + क् = क्‍क्
क् + त् = क्त्
क् + त् + व् = क्त्व्
ग् + र् = ग्र्
ग् + ल् = ग्ल्
ग् + व् = ग्व्
घ् + न् = घ्‍न्
श् + र् = श्र्
श् + ल् = श्ल्
ष् + क् = ष्क्
श् + न् = श्न्
त् + स् = त्स्
श् + व् = श्व्
श् + च् = श्च्
ङ् + ग् = ङ्ग्
च् + छ् = च्छ्
त् + य् = त्य्
न् + त् = न्त्
ज् + ञ् = ज्ञ्
क् + ष् = क्ष्
क् + र् = क्र्
छ् + र् = छ्र्
ट् + र् = ट्र्
ड् + र् = ड्र्
स् + र् = स्र्
ह् + र् = ह्र्

शब्देषु संयुक्ताक्षराणां निदर्शनम् ---

उदाहरणानि संयुक्ताक्षराणि
कुक्‍कुटः = क् + उ + क् + क् + उ + ट् + अ +  :
अर्कः = अ + र् + क् + अ +  :
अङ्गम् = अ + ङ् + ग् + अ + म्
उष्णम् = उ + ष् + ण् + अ + म्
आप्नोति = आ + प् + न् + ओ + ति
विज्ञानम् = व् + इ + ज्ञ् + आ + न् + अ + म्
क्षत्रीयः = क् + ष् + अ + त् + र् + इ + य् + अ + ः
मण्डूकः = म् + अ + ण् + ड् + ऊ + क् + अ + ः
अङ्कनी = अ + ङ् + क् + न् + ई
शृङ्खला = श् + ॠ + ङ् + ख् + अ + ल् + आ
उष्ट्रः = उ + ष् + ट् + र् + अ + ः

संस्कृतवर्णमाला - अभ्यासः

१. मात्राणां लेखानाभ्यासः

स्वरः अं अः
चिह्नः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः
ग्
घ्
ङ्
च्
छ्
ज्
झ्
ञ्
त्
थ्
द्
ध्
न्
ट्
ठ्
ड्
ढ्
ण्
प्
फ्
ब्
भ्
म्
य्
र्
ल्
व्
श्
ष्
स्
ह्

२. उदाहरणानुगुणं वर्णान् पृथक्‍कृत्य (आनुपूर्वीं ) लिखतु ---

१. बालकः = ब् + आ + ल् + अ + क् + अः
२.  नायकः =
३. भरतः =
४. वानरः =
५. घटः =
६. फलम् =
७. नगरम् =
८. वातायनम् =
९. कागदम् =
१०. मुखम् =
११. लता =
१२. पेटिका =
१३. माला =
१४. देवी =
१५. अजा =

३. संयुक्ताक्षरयुक्तेषु शब्देषु उदाहरणानुगुणं वर्णान् पृथक्‍करोतु ---

१. कृष्णः = क् + ॠ + ष् + ण् + अः
२. वृक्षः =
३. मत्स्यः =
४. कूर्मः =
५. ग्रन्थः =
६. क्रीडाङ्गणम् =
७. पादकन्दुकम् =
८. पुष्पम् =
९. पुस्तकम् =
१०. कार्यालयम् =
११. षष्टिः =
१२. सप्ततिः =
१३. पञ्चाशीतिः =
१४. द्वादशः =
१५. त्रिंशत्

परिशिष्टम्

पदम् = वर्णानाम् अर्थवान् समूहः पदम् ।

वाक्यम् = अर्थवत्पदानां समूहः वाक्यम् ।

यथाः

वाक्यम् पदम् वर्णाः
श्यामः फलं खादति । श्याम् श्यामः = श् + य् + आ + म् + अ :
फलम् फलम् = फ् + अ + ल् + अ + म्
खादति खादति = ख् + आ + द् + अ + त् + इ

पदं द्विविधम् [ सुप्तिङन्तं पदम् १.१.१४ ]

सुबन्तम् /नामपदम्

सुबन्तम् = सुप् + अन्तम्

यथा -

प्रातिपदिकं + सुप् -प्रत्ययः ( ये प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्तिः, ते सुप्‌-प्रत्ययाः )
रामः रामः = राम [प्रातिपदिकम्] + सुँ
शिवः शिवः = शिव + सुँ
सीता सीता = सीता + सुँ
पार्वती पार्वती = पार्वती + सुँ
तिङन्तम्/ क्रियापदम् (यत् क्रियां सूचयति तत् तिङन्तपदं/ क्रियापदम्) तिङन्तम् = तिङ् + अन्तम् । यथा - धातुः +विकरणप्रत्ययः + तिङ् -प्रत्ययः
पठति पठति = पठ् [धातुः] +अ+ ति [प्रथमपुरुष- एकवचनान्त-तिङ-प्रत्ययः]
धावति धावति = धाव् + अ+ ति
खादति खादति = खाद् + अ + ति
हसति हसति = हस् +अ + ति

PAGE 1

1. Lesson 1 PDF

2. Lesson 1 AbhyasaH PDF


######################################################################################

२. वस्तूनां परिचयः

अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि सन्ति। तेषां नामानि पठतु। नाम्नाम् उच्चारणानि श्रोतुं पदानि नोदयतु।

पुंलिङ्ग-पदानि  

 
 
 
 
 
विद्यालयः   स्यूतः   चषकः   पर्वतः   दीपः  
 
 
 
 
 
करदीपः   दण्डदीपः   तालः   आसन्दः   दर्पणः  
 
 
 
 
 
मञ्चः   पिञ्जः   कटाहः   धनकोशः    अग्निचुल्ली/चुल्लिः  
 
 
 
 
 
अनलचुल्ली / चुल्लिः   हस्तपः (पौ)   मन्थानः   हारः (हारौ)   दोलः  

स्त्रीलिङ्ग-पदानि   

 
 
 
 
 
घटी   जङ्गम-दूरवाणी   लेखनी   कर्तरी   पुष्पाधानी  
 
 
 
 
 
पादरक्षा (क्षे)   उत्पीठिका   द्विचक्रिका   छुरिका   पेटिका  
 
 
 
 
 
`
मापिका   कपाटिका   स्थालिका   जवनिका   दीर्घपीठिका  
 
`
 
 
 
 
अवकारिका   नलिका   अग्निपेटिका   आधानिका   निधानिका  
 
 
 
 
 
रज्जुः   कुञ्चिका   शाटिका   पत्रपेटिका   अङ्कनी  
 
 
 
murthih
 
 
सम्मार्जनी   दर्वी   मूर्तिः (मूर्तयः)   चालनी   सिक्थवर्तिका  
 
 
 
 
 
भेण्डी   वेल्लनी   सूक्ष्मदर्शिनी   द्रोणी   पाञ्चालिका  

नपुंसकलिङ्ग-पदानि  

 
 
 
 
 
उपनेत्रम्   सङ्गणकम्    द्वारम्   गृहम्   मधु  
 
 
 
 
 
कारयानम्   व्यजनम्   कङ्कतम्   पादशोधनम्   छत्रम्  
 
 
 
 
 
वातायनम्   आलुकम्   अर्ध-ऊरुकम्    कारवेल्लम्    कूष्माण्डकम्  
 
 
 
 
 
मिश्रकम्   मूलकम्    पिष्टपचनम्    पनसफलम्    पेषकम्  
 
 
 
 
 
रन्ध्रपात्रम्    शीतकम्   ऊरुकम्   युतकम्   नारङ्गफलम्  

वस्तूनां परिचयः pdf


######################################################################################

३. परिचयः

चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )

पुंलिङ्गम् (Masculine)
 
 
 
 
स्त्रीलिङ्गम् (feminine)
 
 
 

विशेषः –


* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |

एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?


रमेशः – मम नाम रमेशः |


आचार्यः – भवत्याः नाम किम् ?


लता – मम नाम लता |


आचार्यः – मम नाम किम् ?


छात्राः – भवतः नाम अरुणः |


आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |


छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |


आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |


आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  

यथा – रामः – भवतः नाम किम् ?

रावणः – मम नाम रावणः |


सीता – भवत्याः नाम किम् ?

शूर्पणखा  – मम नाम शूर्पणखा

  1. विनोदः - _____   _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  एकलव्यः - _____ _____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - _____ _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - _____ _____ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - _____ _____ |

२. नामानुगुणं प्रश्नं पृच्छन्तु |

यथा - १. नारायणः – भवतः नाम किम् ?

  1. श्रीशः - ____________________________ ?
  1. ललिता - ___________________________ ?
  1. नलिनी - ____________________________ ?#दिवाकरः - ___________________________ ?
  1. पद्मा - ______________________________ ?
  1. तपनः - _____________________________ ?

३. भवतः , भवत्याः , मम , नाम , किम्  

१. मम नाम रामः | _______________ नाम किम् ?


२. ___________________ नाम दिनेशः |


३. ________________ नाम _________ ?


४. मम _______________ रुक्मिणी |  


५. _________________ नाम किम् ?


६. ___________________ नाम अरुणः |

४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |

ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  1. __________ |____________ | ____________ |
  1. __________ | ____________| ____________ |
  1. __________ | _ __________ |_____ _______ |
  1. __________ | ___________ | ____ ________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |

PAGE 3 PDF


######################################################################################

४. एषः - सः - सा - तत्

एतत् / तत् इति नपुंसकलिङ्ग-प्रयोगः

समीपस्थस्य बोधनाय - एतत् / तत् इत्यनयोः प्रयोगः करणीयः। अधोभागे दत्तानि उदाहरणानि पश्यतु।

 
एतत् (समीपस्थस्य बोधनाय) तत् (दूरस्य बोधनाय)
 
 
 
 
 
एतत् भवनम् । तत् मन्दिरम्
 
 
 
 
एतत् वातायनम् तत् सोपानम्
 
 
 
 
एतत् कमलम् तत् चम्पकम्
 
 
 
 
एतत् छात्रम् तत् पर्णम्
 
 
 
 
एतत् क्रीडनकम् तत् पुस्तकम्
 
 
 
 
एतत् नेत्रम् तत् उपनेत्रम्
 
 
 
 
एतत् दुग्धम् तत् जलम्
 
 
 
 
एतत् विमानम् तत् रेलयानम्
 
 
 
 
एतत् फलम् तत् पुष्पम्
 
 
 
 
एतत् उद्यानम्। तत् सस्यम्।

एषः - सः इति पुंलिङ्ग-प्रयोगः

 
एषः(समीपस्थस्य बोधनाय) सः(दूरस्य बोधनाय)
 
 
 
 
 
एष नर्तकः सः गायकः
 
 
 
 
एषः चालकः सः पत्रवाहकः
 
 
 
 
एषः सौचिकः सः कुम्भकारः
 
 
 
 
एषः बालकः सः वृद्धः
 
 
 
 
एषः वानरः सः गजः
 
 
 
 
एषः हरिणः सः भल्लूकः
 
 
 
 
एषः मयूरः सः शुकः
 
 
 
 
एषः भिक्षुकः सः नृपः
 
 
 
 
एषः छात्रः सः अध्यापकः

एषा, सा इति स्त्रीलिङ्ग-प्रयोगाः

 
एषा(समीपस्थस्य बोधनाय) सा(दूरस्य बोधनाय)
 
 
 
 
 
एषा वैद्या सा शिक्षिका
 
 
 
 
एषा मक्षिका सा पपीलिका
 
 
 
 
एषा लेखिका सा द्विचक्रिका
 
 
 
 
एषा बालिका सा वृद्धा
 
 
 
 
एषा माला सा शाटिका
 
 
 
 
सा लता सा कलिका
 
 
 
 
एषा पत्रिका सा पुस्तिका
 
 
 
 
एषा पाठशाला सा गोशाला
 
 
 
 
एषा सरस्वती सा पार्वती

कः ? , का  ? , किम् ?

एते प्रश्नवाचकाः  

कोष्ठके दत्तानि पदानि पठतु स्मरतु च

प्रश्नः लिङ्गम् उत्तरम्
एषः / सः -कः ? पुंलिङ्गम् एषः नर्तकः / सः गायकः
एषा / सा - का ? स्त्रीलिङ्गम् एषा वैद्या  / सा शिक्षिका
एतत् / तत्  - किम् ? नपुंसकलिङ्गम् एतत् भवनम् / तत् मन्दिरम्
 
एषः सः
 
 
 
 
 
एषः कः? एषः नर्तकः । सः कः? सः गायकः ।
 
एषा सा
 
 
 
 
 
एषा वैद्या । सा शिक्षिका।
 
एतत् तत्
 
 
एतत् किम् ?

एतत् भवनम्।

 
 
 
तत् किम् ?तत् मन्दिरम्।
एषः/सः / एषा/सा /एतत्/तत् कः/का/किम् ? प्रश्नः   उत्तरम्
चालकः
 
 
कः ? एषः कः ? एषः चालकः ।
रजकः
 
 
Tat full arm 2.jpg
कः ? सः कः ? सः रजकः।
तक्षकः
 
 
कः ? एषः कः ? एषः तक्षकः।
 
सैनिकः
 
कः ? सः कः ? सः सैनिकः ।
विदूषकः
 
 
कः ? एषः कः ? एषः विदूषकः ।
न्यायाधीशः
 
 
कः ? सः कः ? सः न्यायाधीशः ।
कुम्भकारः
 
 
कः ? एषः कः ? एषः कुम्भकारः ।
 
धीवरः
 
कः ? सः कः ? सः धीवरः ।
गोपालकः
 
 
कः ? एषः कः ? एषः गोपालकः ।
हस्तिपकः
 
 
कः ? सः कः ? सः हस्तिपकः ।
गायिका
 
 
का ? एषा का ? एषा गायिका।
परिचारिका
 
 
का ? सा का? सा परिचारिका।
तुला
 
 
का ? एषा का ? एषा तुला।
छात्रा
 
 
का ? सा का? सा छात्रा।
नदी
 
 
का ? एषा का ? एषा नदी।
समदर्वी
 
 
का ? सा का? सा समदर्वी।
घटी
 
 
का ? एषा का ? एषा घटी।
द्विचक्रिका
 
 
का ? सा का? सा द्विचक्रिका।
कर्तरी
 
 
का ? एषा का ? एषा कर्तरी।
छुरिका
 
 
का ? सा का? सा छुरिका।
नेत्रम्
 
 
किम् ? एतत् किम् ? एतत् नेत्रम् ।
उपनेत्रम्
 
 
किम् ? तत् किम्? तत् उपनेत्रम् ।
पर्णम्
 
 
किम् ? एतत् किम् ? एतत् पर्णम्।
पुष्पम्
 
 
किम् ? एतत् किम् ? एतत् पुष्पम्।
गृहम्
 
 
किम् ? तत् किम्? तत् गृहम्।
विमानम्
 
 
किम् ? एतत् किम् ? एतत् विमानम्।
लोकयानम्
 
 
किम् ? तत् किम्? तत् लोकयानम्।
उद्यानम्
 
 
किम् ? एतत् किम् ? एतत् उद्यानम्।
सस्यम्
 
 
किम् ? तत् किम्? तत् सस्यम्।
 
व्यजनम्
 
किम् ? एतत् किम् ? एतत् व्यजनम्।

अभ्यासः

चित्राणि दृष्ट्वा उत्तराणि लिखतु

एषः/ एषा / एतत्
 
सः /सा /तत्
 
 
प्र. एषः कः?उ. एषः मूषकः।
 
 
 
प्र. सः कः ?

उ. सः मार्जारः ।

 
प्र. एषः कः ?उ. --- --- ।
 
 
 
प्र. सः कः ?उ. --- --- ।
 
प्र. एषः कः?उ. --- --- ।
 
 
 
प्र. सः कः ?उ. --- --- ।
 
प्र. एतत् किम् ?उ. --- ---?
 
 
 
प्र. तत् किम् ?उ. --- --- ?
 
प्र. एतत् किम् ?उ. एतत् व्यजनम्।
 
 
 
प्र. तत् किम् ?उ. --- --- ।

एषः / एषा / एतत् ; कः / का / किम्

उत्तरानुगुणं रिक्तस्थानानि पूरयतु


१) प्र. …..  ……….? उ.  एषा बालिका ।

२) प्र.  एषः कः ? उ.  ….. गणेशः।

३) प्र. …..  ……….? उ. एषा माला।

४) प्र. …..  ……….? उ. एतत् कमलम्।

५) प्र. …..  ……….? उ. एतत् पुष्पम्।

६) प्र. …..  ……….? उ. एषः बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. एषा शिक्षिका।

९) प्र. …..  ……….? उ. एषः वृद्धः ।

१०) प्र. …..  ……….? उ. एषा नर्मदा।

११) प्र. …..  ……….? उ. एषः  तरुणः।

१२) प्र. …..  ……….? उ. एतत् नगरम्।

एषः / एषा / एतत् ; सः / सा / तत् ; कः / का / किम्

रिक्तस्थानानि पूरयतु

१) प्र.  एषः ……? उ.  ….  रामः ।

२) प्र.  तत् ….. ? उ.  ….. देवालयम्।

३) प्र. एषा  ……….? उ.  ….. माला।

४) प्र. …..  कः ? उ. सः  भारवाहकः।

५) प्र. तत्  ……….? उ. ….. नयनम्।

६) प्र. …..  ……….? उ. सः  बालकः।

७) प्र. …..  ……….? उ. एषः शङ्करः ।

८) प्र. …..  ……….? उ. सा नायिका।

९) प्र. …..  ……….? उ. सः स्वर्णकारः ।

१०) प्र. …..  ……….? उ. सा मालती।

११) प्र. …..  ……….?   उ. सः  तरुणः।

१२) प्र. …..  ……….? उ. तत् करवस्त्रम्।

अधः दत्तानि पदानि पश्यतु। उदाहरणम् अनुसृत्य प्रश्नवाक्यम् उत्तरवाक्यं च लिखतु

उदाहरणम्


प्र.  एषः कः ?

.  एषः भल्लूकः।

प्र. सा का?

. सा द्विचक्रिका ।

 
भल्लूकः देवता
 
माला लेखनी
धीवरः नर्तकः  
द्रोणी दर्वी
प्रश्नः ---एषः / एषा / एतत्

कः / का / किम् ?

युतकम् गोशाला उत्तरम्‌ ---एषः / एषा / एतत्  
दाडिमम् अध्यापिका
 
द्विचक्रिका श्वेतफलकम्
 
हरिणः सम्मार्जनी
अनुजः वृक्षः
जलम् सोपानम्
प्रश्नः ---सः / सा / तत्

कः / का/ किम्  

शाटिका अध्यापकः उत्तरम्‌ ---सः / सा / तत्
वानरः वातायनम्

PAGE 4 PDF


######################################################################################

५. सरलवाक्यानि प्रशनाः च

शब्दाः त्रिषु लिंगेषु
पुंलिङ्गशब्दाः- स्त्रीलिङ्गशब्दाः नपुंसकलिङ्गशब्दाः
१. बालकः १. माला १. व्यजनम्
२. वृद्धः २. बाला २. पुस्तकम्
३. चषकः ३. महिला ३. पात्रम्
४. वृक्षः ४. नदी ४. तोरणम्
५. दण्डः ५. नगरी ५. सङ्गणकम्
६. व्याघ्रः ६. कुञ्चिका ६. छत्रम्
७. ग्रन्थः ७. कर्तरी ७. मन्दिरम्
८. स्यूतः ८.शाला ८. भवनम्
९. आसन्दः ९. वैद्या ९. वनम्
१०. घटः १०. जननी १०. कङ्कणम्

अभ्यासः

सः/सा/तत् पदानि उपयुज्य रिक्तस्थलं पूरयतु -

*पुंलिङ्गशब्दात् पूर्वं सः इति लेखनीयम्-

*स्त्रीलिङ्गशब्दात् पूर्वं सा इति लेखनीयम्-

*नपुंसकलिङ्गशब्दात् पूर्वं तत् इति लेखनीयम्-

सः वृद्धः सा माला तत् छत्रम्

सरलवाक्यानि प्रश्नाः च PDF


######################################################################################

६. अस्ति नास्ति अत्र सर्वत्र

अस्ति अपि च नास्ति इति पदयोः अभ्यासः

  1. अस्य अभ्यासस्य कृते वस्तूनां परिचयः इति पाठे दत्तानि वस्तूनि अवलोकयतु, तेषां नामानि अवगच्छतु स्मरतु च।
  2. इदानीं कोष्ठके स्थितानि वस्तूनि परिशीलयतु। अत्र किम् अस्ति किं नास्ति इति अधोभागे स्थिते कोष्ठके लिखतु।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

उदाहरणम् अनुसृत्य वाक्यानि लिखतु।

अत्र अस्ति

अत्र नास्ति

अत्र वातायनम् अस्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----  
  4. -----    --------    -----  
  5. -----    --------    -----  
  6. -----    --------    -----  
  7. -----    --------    -----  
  8. -----    --------    -----  
  9. -----    --------    -----  
  10. -----    --------    -----  
  11. -----    --------    -----  
  12. -----    --------    -----  
  13. -----    --------    -----  
  14. -----    --------    -----  
  15. -----    --------    -----  
अत्र जङ्गम-दूरवाणी नास्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----  
  4. -----    --------    -----  
  5. -----    --------    -----  
  6. -----    --------    -----  
  7. -----    --------    -----  
  8. -----    --------    -----  
  9. -----    --------    -----
  10. -----    --------    -----
  11. -----    --------    -----
  12. -----    --------    -----
  13. -----    --------    -----
  14. -----    --------    -----
  15. -----    --------    -----

सर्वत्र अस्ति , सर्वत्र नास्ति

सर्वत्र इति अव्ययपदम्।

जगति किं सर्वत्र अस्ति अपि च किं सर्वत्र नास्ति इति चिन्तयतु।

यथा


वायुः सर्वत्र अस्ति। जलं सर्वत्र नास्ति।


तथा एव अन्यानि वाक्यानि अधोभागे स्थिते कोष्ठके लिखतु।

अभ्यासः

सर्वत्र अस्ति सर्वत्र नास्ति
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----
  1. -----    --------    -----  
  2. -----    --------    -----  
  3. -----    --------    -----

परिशिष्टम्

अव्ययपदानि

अव्ययं [Indeclinable] नाम् किम्?

सदृशम् त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।

वचनेषु च सर्वषु, यन्नव्येति तदव्ययम् ।

यस्य शब्दस्य सर्वदा एकम् एव रुपं भवति, सः शब्दः अव्ययम् इति नाम्ना ज्ञायते। लिङ्गविभक्तिवचनमनुसृत्य तस्य परिवर्तनं न भवति।

यथा ---

त्रिषु लिङ्गेषु –

  1. मोहनः अपि पतति। [पुं]
  2. माला अपि पतति। [स्त्री]
  3. फलम् अपि पतति।  [नपुं]


सप्तसु विभक्तिषु –

  1. गणेशः अपि मन्दिरे अस्ति। [प्र. वि.]
  2. गणेशम् अपि हारं अर्पयतु। [द्वि. वि.]
  3. गणेशेन सह पार्वती अपि अस्ति। [तृ. वि.]
  4. गणेशाय नमस्करोतु। पार्वत्यै अपि नमस्करोतु। [च. वि.]
  5. गणेशात् अपि आशीर्वादं स्वीकरोतु। [पं. वि. ]
  6. गणेशस्य अपि पूजां करोतु। [ष. वि.]
  7. गणेशे अपि भक्तिः भवतु। [स. वि.]


त्रिषु वचनेषु –

  1. बालकः अपि पुस्तकं पठति। [ए. व.]
  2. बालकौ अपि पुस्तकं पठतः। [द्वि. व.]
  3. बालकाः अपि पुस्तकं पठन्ति। [ब. व.]


अपि”  इति अव्ययम् । तस्य एकम् एव रूपम् उपरि लिखितेषु वाक्येषु दृश्यते। लिङ्गविभक्तिवचनमनुसृत्य परिवर्तनं  ना भवति।

List of commonly used अव्ययानि|

क्र. अव्ययम् Meaning in English
अत्र Here
तत्र There
कुत्र Where
अन्यत्र Somewhere
सर्वत्र Everywhere
एकत्र Together
And
अपि Also or Too
एव Only
१० इति That is what
११ यत् That
१२ पूर्वम् Before
१३ इदानीम् Now
१४ कदा When
१५ कुतः From where
१६ इतः From here
१७ ततः From there
१८ सह With
१९ विना Without
२० कथम् How
२१ किमर्थम् Why
२२ आम् Yes
२३ No
२४ यतः Because
२५ निश्चयेन Definitely
२६ शनैः Slowly, gradually
२७ उच्चैः Loudly, high
२८ पुरतः In front
२९ पृष्ठतः Behind
३० वामतः To the left
३१ दक्षिणतः To the right
३२ उपरि Above
३३ अधः Under
३४ अन्तः Inside
३५ अद्य Today
३६ श्वः Tomorrow
३७ परश्वः Day after tomorrow
३८ प्रपरश्वः Three days after today
३९ ह्यः Yesterday
४० परह्यः The day before yesterday
४१ प्रपरह्यः The days before today


अस्ति नास्ति अत्र सर्वत्र.pdf

PAGE 6 PDF


######################################################################################

७. अहम्-भवान्-भवती

अहं ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानां प्रश्नानां च रचना

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्

तकारान्तः पुंलिङ्गः भवत् शब्दः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा भवान् भवन्तः
ईकारान्तः स्त्रीलिङ्गः भवती शब्दः
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा भवती भवत्यः

अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानि प्रश्नाः च

 
अहं रामः

अहम् अध्यापकः

भवती का?

|

 
अहं माला

अहम् अध्यापिका

|- |

 
अहं लता

अहं छात्रा

भवान् कः?

|

 
अहं श्यामः

अहं छात्रः

|- |

 
अहं बलरामः

अहं लोहकारः

भवान् कः?

|

 
अहं धनराजः

अहं स्वर्णकारः

|- |

 
अहं राधेश्यामः

अहं कुम्भकारः

भवान् कः?

|

 
अहं केशवः

अहं न्यायाधीशः

|- | colspan="2" |भवान् कः? |- |

 
अहं सैनिकः

|

 
अहं चालकः

|- |

 
अहं पत्रवाहकः

|

 
अहं सौचिकः

|- | colspan="2" | भवती का? |- |

 
अहं वैद्या

|

 
अहं लेखिका

|- |

 
अहम् अधिवक्त्री

|

 
अहं मालाकारिणी

|}

अभ्यासः

अहम् ,भवान् ,भवती इत्येतानि पदानि उपयुज्य वाक्यानि प्रश्नाः च

चित्रं दृष्ट्वा प्रश्नम् उत्तरं च लिखतु

चित्रम् प्रश्नः उत्तरं च
 
भवान् कः?

अहं सैनिकः।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

 
------ ------?

------ ------।

  ------ ------?

------ ------।

PAGE 7 PDF


######################################################################################

८. एतस्य/एतस्याः – तस्य/तस्याः नाम?

अधोलिखितानि पदानि ध्यानेन पठतु

==== दकारान्तः एतद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषः एते
षष्ठी एतस्य एतेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एषा एताः
षष्ठी एतस्याः एतासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा एतत् / एतद् एतानि
षष्ठी एतस्य एतेषाम्
==== दकारान्तः तद् शब्दः ====
पुंलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सः ते
षष्ठी तस्य तेषाम्
स्त्रीलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा सा ताः
षष्ठी तस्याः तासाम्
नपुंसकलिङ्गे
विभक्तिः एकवचनम् बहुवचनम्
प्रथमा तत् / तद् तानि
षष्ठी तस्य तेषाम्

दकारान्तः अस्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा अहम् वयम्
षष्ठी मम / मे अस्माकम् / नः

दकारान्तः युष्मद् शब्दः - त्रिषु लिङ्गेषु समानः

विभक्तिः एकवचनम् बहुवचनम्
प्रथमा त्वम् यूयम्
षष्ठी तव / ते युष्माकम् / वः

एतस्य / एतस्याः – तस्य / तस्याः नाम?  (त्रिषुलिङ्गेषु)

अधोलिखितानि पदानि ध्यानेन पठतु

प्रथमा एकवचनम् षष्ठी एकवचनम् प्रथमा बहुवचनम् षष्ठी बहुवचनम्
एतद् पुंलिङ्गे एषः एतस्य एते एतेषाम्
स्त्रीलिङ्गे एषा एतस्याः एताः   एतासाम्
नपुं -लिङ्गे एतत्/एतद् एतस्य एतानि एतेषाम्
तद् पुंलिङ्गे सः तस्य ते तेषाम्
स्त्रीलिङ्गे सा तस्याः ताः तासाम्
नपुं -लिङ्गे तत्/तद् तस्य तानि तेषाम्
अस्मद् त्रिषुलिङ्गेषु अहम् मम /मे   वयम् अस्माकम् / नः  
युष्मद् त्रिषुलिङ्गेषु त्वम् तव /ते यूयम् युष्माकम् / वः

उदाहरणानि पठतु

एतद् शब्दः
पुंलिङ्गे
 
एषः बालकः ।एतस्य नाम मोहनः।
स्त्रीलिङ्गे
 
एषा बालिका।एतस्याः नाम राधा।
नपुंसकलिङ्गे
 
एतत् पुष्पम्।एतस्य नाम कमलम्।
तद् शब्दः
पुंलिङ्गे
 
सः अध्यापकः ।तस्य नाम गिरिधरमहोदयः।
स्त्रीलिङ्गे
 
सा अध्यापिका।तस्याः नाम रोहिणी।
नपुंसकलिङ्गे
 
तत् फलम् ।तस्य नाम आम्रफलम्।
युष्मद् शब्दः (त्रिषुलिङ्गेषु)
 
त्वं विदूषकः।तव नाम राघवः।
 
त्वं नर्तकी।तव नाम शाम्भवी।
 
त्वं पुस्तकम्।तव नाम रामायणम्।
अस्मद् शब्दः त्रिषुलिङ्गेषु
 
अहम् अर्चकः।मम नाम विजयेन्द्रः।
 
अहं देवी ।मम नाम सरस्वती।
 
अहं पुष्पम्।मम नाम चम्पकम्।

अभ्यासः

उदाहरणानुगुणं रिक्तस्थानानि पूरयतु


१. एषः बालकः ।...एतस्य.....  नाम मोहनः ।

२. एषः गायकः ।  ..............  नाम कुमारगन्धर्वः ।

३. एषा बालिका ।...एतस्याः...   नाम मोहिनी ।

४. एषा गायिका ।.............   नाम लता ।

५. एतत् नगरम् ।...एतस्य....   नाम हरिद्वारम् ।

६. एतत् भवनम् ।..............   नाम संस्कृतधाम ।

७. सः घनश्यामः ।....तस्य.....   जनकः वसुदेवः ।

८. सः श्यामः ।.............    अग्रजः बलरामः ।

९. सः शिक्षकः ।.............    पुस्तकम् एतत् ।

१०. सः तन्त्रज्ञः।.............    कार्यालयः अत्र अस्ति।

११. सः रविः ।.............    युतकं सुन्दरम् अस्ति ।

१२. सः सिंहः ।.............    गर्जनं भयानकम् ।

१३. सा युवती ।....तस्याः....    नाम गौरी ।

१४. सा गीता ।..............   शाटिका सुन्दरी।

१५. सा नदी ।..............   वेगः अधिकः ।

१६. सा लता ।..............   पत्राणि कोमलानि ।

१७. सा बुद्धिमती ।..............   साहाय्यं स्वीकरोतु ।

१८. सा माता ।..............   सहनशक्तिः अधिका ।


PAGE 8 PDF


९. सम्बन्धषष्ठी - शब्दानां प्रयोगः

द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति। यत्र सम्बन्धः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।

सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः

शब्दद्वयम् शब्दद्वयस्य साहाय्येन वाक्यानि
शिवः -  कार्तिकेयः शिवस्य पुत्रः कार्तिकेयः ।
गणेशः - पार्वती गणेशस्य माता पार्वती।
पार्वती -शिवः पार्वत्याः पतिः शिवः ।
गङ्गानदी - वाराणसीनगरम् गङ्गानद्याः तीरे वाराणसीनगरम् ।
पुस्तकम् - रामायणम् पुस्तकस्य नाम रामायणम्।
भारतम् - पन्तप्रधानः मोदी भारतस्य पन्तप्रधानः मोदी ।
गृहम् - नाम अवन्तिली गृहस्य नाम अवन्तिली ।
विष्णुः - लक्ष्मीः विष्णोः भार्या लक्ष्मीः।
रामः - भरतः रामस्य भ्राता भरतः।
अभिमन्युः – अर्जुनः अभिमन्योः पिता अर्जुनः ।

अभ्यासः

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु

१) वीणा  (सुरेशः) ----------------------------- अग्रजा ।

२) गरिमा (मोहितः) ---------------------------- अनुजा ।

३) पवनः (सविता) ----------------------------- अग्रजः ।

४) सुन्दरः (साक्षी) ----------------------------- अनुजः ।

५) देहली  (भारतदेशः) ------------------------- राजधानी ।

६) चेन्नई (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।

७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।

८) धर्मस्थलं (काशी) -----------------------------प्रमुख-स्थानम् ।

९) पूर्णः काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।

अभ्यासः

मैसूरुनगरः प्रसिद्धः अस्ति दक्षिणभारते। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः इत्यादयः च सन्ति। एतानि आधारीकृत्य अधोभागे वाक्यानि लिखितानि सन्ति।

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु।

उदाहरणम्


(कावेरीनदी) - कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति।  

१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  

२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  

३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहुजनाः आगच्छन्ति।  

४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।

५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।

६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  

७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।

८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  

९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति ।


PAGE 9 PDF


१०. क्रीडा - क्रियापदानि

  गच्छति। बालिका गच्छति।
  आगच्छति। बालकः आगच्छति।
  उपविशति। पुत्र: उपविशति।
  उत्तिष्ठति पुत्रः उत्तिष्ठति।
  पठति सहोदरः पठति
  लिखति सहोदरः लिखति
  गायति। पुत्री गायति। 
  नृत्यति। पुत्रः नृत्यति।
  खादति अनुजा खादति
  पिबति। अनुजः पिबति। 
  पृच्छति।  अनुजः पृच्छति। 
  आह्वयति।  जननी आह्वयति।
  क्रीडति। पौत्रः क्रीडति।
  हसति।  सहोदरी हसति। 
  रोदिति।  ज्येष्ठः रोदिति। 
  पश्यति कनिष्ठा पश्यति।
  कथयति। अग्रजः कथयति।
  चलति अनुजा चलति
  चालयति।  जनकः चालयति।
  गृह्णाति पितामहः गृह्णाति।
  आनयति।  पितामही आनयति। 
  पठति   बालकः पठति
  धावति   सहोदरः धावति
  खादति   पुत्री खादति
  पिबति   पौत्रः पिबति
  तरति अनुजः तरति
  धावति   अग्रजः धावति
  पश्यति पुत्री पश्यति

चित्रसहित-क्रियापदानि - अभ्यासः

अधोलिखितकोष्ठकस्य साहाय्येन चित्राणि दृष्ट्वा यथोचितं वाक्यानि लिखतु ।

  एषा बालिका गायति।अनुजा गायति।

गीता गायति।

  एषः अनुजः लिखति।रमेशः लिखति।

पुत्रः लिखति।

  बालकः
  बालिकाःबालकाः
  पुत्रः
  पुत्री
  अनुजः
  रमेशः
  गीता
  भ्राता
  अनुजा
  माता
  पिता

PAGE 10 PDF


११. कर्तृपदयुक्त-क्रियापदानि

कर्तृपदयुक्त-क्रियापदानां रचनम् (लट् – लकारः)

लट्‌लकारः वर्तमानकालं सूचयति

वर्तमानः कालः इत्युक्ते यत् किमपि कार्यम् आरब्धम् आसीत् तत् कार्यम् इदानीम् अपि प्रचलत् अस्ति |  

वाक्यम्

वाक्ये कर्तृसूचकं पदं कर्तृपदम् | कर्तरिप्रयोगे कर्तृपदस्य प्रथमाविभक्तिः भवति |

उदाहरणानि
बालकः वदति |
शिष्यः नमति |
अग्रजः वदति |
जनकः पश्यति |
पुत्रः गच्छति |
बाला पठति |
गायिका गायति |
अनुजा क्रीडति |
अम्बा पचति |
रमा नृत्यति |
फलं पतति |
पुष्पं विकसति |
मित्रं यच्छति |
जलं स्रवति |
नयनं स्फुरति |
अहं गच्छामि |
अहम् आगच्छामि |
अहं पठामि |
अहं हसामि |
अहं वदामि |
अहं खादामि |
अहं नमामि |
अहं क्रीडामि |
अहं ध्यायामि |

अभ्यासः - कर्तृपदयुक्त-क्रियापदानां रचनम्  

चित्रं दृष्ट्वा वाक्यानि लिखतु

कर्ता क्रियाः वाक्यम्
एषः

एषा

एतत्

सः

सा

तत्

भवान्

भवती

छात्रः

बालकः

बाला

  एषा गच्छति |सा गच्छति |

बालिका गच्छति |

 
 
 
 
 
 
 

अभ्यासः

अधः लिखितानि नामानि क्रियापदानि चित्राणि च परिशीलयतु। कः / का किं करोति इति लिखतु।

नामपदानि क्रियापदानि
लेखिका, विदूषकः, पत्रकारः, वृद्धः, गजः, नर्तकः, छात्रः, गायिका, सैनिकः चलति, नृत्यति, हसति, यच्छति, गायति, रक्षति, लिखति, पश्यति, आगच्छति
१.

 

२.

 

 

४.

 

५.

 

६.

 

७.

 

८.

 

९.

 

यथा - 1. विदूषकः हसति | 2. --------- |   3. ---------- |
4. ---------- | 5. ---------- | 6. ---------- |
7. ---------- | 8. ---------- | 9. ---------- |

उदाहारणानुसारं लट्‌लकारे उत्तमपुरुषे एकवचनान्त-रूपम् उपयुज्य वाक्यानि लिखतु

यथा -

(गच्छति) -----  1. अहं गच्छामि |

(आगच्छति) --- 2. अहम् आगच्छामि |

(पठति] --- 3. अहं पठामि |

  1. ---  [ लिखति ] ----|
  2. ---  [ पतति ]  ----|
  3. ---  [ निन्दति ] ----|
  4. ---  [ विशति ]  ----|
  5. ---  [ उपविशति ] ----|
  6. ---  [ नमति ]  ----|
  7. ---  [ क्रीडति ] ----|
  8. ---  [ हसति ] ----|
  9. --- [ धावति ] ----|
  10. --- [अर्चति ] ----|
  11. --- [ गायति ] ----|
  12. --- [ यच्छति ] ----|
  13. --- [ पचति ] ----|
  14. --- [ खादति ] ----|
  15. --- [ स्नाति ] ----|
  16. --- [ भ्रमति ] ----|
  17. --- [ पृच्छति ] ----|
  18. --- [ प्रक्षालयति ] ----|
  19. --- [ नृत्यति ] ----|
  20. --- [ पश्यति ] ----|

क्रियापदानां क्रीडा |  परस्परसम्बद्धानि क्रियापदानि |

———————————————-

गच्छति |

गच्छति आगच्छति |

गच्छति आगच्छति उपविशति |

गच्छति आगच्छति उपविशति उत्तिष्ठति | 

गच्छति आगच्छति उपविशति  उत्तिष्ठति  पठति |

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति श्रृणोति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति |

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति | 

गच्छति आगच्छति उपविशति उत्तिष्ठति पठति लिखति गायति नृत्यति खादति पिबति पृच्छति आह्वयति शृणोति हसति रोदिति पश्यति कथयति चलति चालयति गृह्णाति आनयति |


PAGE 11 PDF


१२. भवान् - भवती

वाक्यानि पठतु अवगच्छन्तु च

वाक्यानि
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु | भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |

भवन्तः कक्षायां सम्यक् पठन्तु |

भवत्यः सर्वाः एकत्र गच्छन्तु |

अधुना भवान् सम्यक् गृहकार्यं करोतु |

सायंकाले सर्वे एकत्र क्रीडन्तु |

लते ! मात्रा सह आपणं गच्छतु |

रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |

महेश ! सम्यक् कारयानं चालयतु |

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |

भवती अधुना गृहं गच्छतु |

बहु कालं दूरदर्शनं मा पश्यन्तु |

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |

उद्याने सर्वत्र पुष्पाणि सन्ति |

बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |

शीतकाले सर्वत्र हिमपातः भवति |

नदीतीरे सर्वत्र पक्षिणः सन्ति |

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |

अहं भाग्यनगरे वसामि |

एतत् सम्भाषणं पठतु

भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु | आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु |

वयं षड्वादने गमिष्यामः |

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि |

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि |

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |

अभ्यासः

वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |  

 

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –

PAGE 12 PDF


१३. सङ्ख्याः

सङ्ख्याः १ - ५०

१ - एकम् ११ - एकादश २१ - एकविंशतिः ३१ - एकत्रिंशत् ४१ - एकचत्वारिंशत्
२ - द्वे १२ - द्वादश २२ - द्वाविंशतिः ३२ - द्वात्रिंशत् ४२ - द्विचत्वारिंशत्
३ - त्रीणि १३ - त्रयोदश २३ - त्रयोविंशतिः ३३ - त्रयस्त्रिंशत् ४३ - त्रिचत्वारिंशत्
४ - चत्वारि १४ - चतुर्दश २४ - चतुर्विंशतिः ३४ - चतुस्त्रिंशत् ४४ - चतुश्चत्वारिंशत्
५ - पञ्च १५ - पञ्चदश २५ - पञ्चविंशतिः ३५ - पञ्चत्रिंशत् ४५ - पञ्चचत्वारिंशत्
६ - षट् १६ - षोडश २६ - षड्विंशति: ३६ - षट्त्रिंशत् ४६ - षट्चत्वारिंशत्
७ - सप्त १७ - सप्तदश २७ - सप्तविंशतिः ३७ - सप्तत्रिंशत् ४७ - सप्तचत्वारिंशत्
८ - अष्ट १८ - अष्टादश २८ - अष्टाविंशतिः ३८ - अष्टात्रिंशत् ४८ - अष्टचत्वारिंशत्
९ - नव १९ - नवदश २९ - नवविंशतिः ३९ - नवत्रिंशत् ४९ - नवचत्वारिंशत्
१० - दश २० - विंशतिः ३० - त्रिंशत् ४० - चत्वारिंशत् ५० - पञ्चाशत्

अभ्यासः

सङ्ख्याम् अक्षरैः लिखतु

उदाहरणम् - २ - द्वे

1. १ ----------

2. २ ----------    

3. ३ ----------  

4. ४ ----------  

5. ५ ----------  

6. ६ ---------  

7. ७ ----------  

8. ८ ----------  

9. ९ ----------  

10. १० ----------  

11. ११ ----------  

12. १२ ----------  

13. १३ ----------  

14. १४ ----------  

15. १५ ----------  

16. १६ ----------  

17. १७ ----------

18. १८ ----------  

19. १९ ----------  

20. २० ----------  

अभ्यासः

सङ्ख्याम् अङ्केषु लिखतु

उदाहरणम् - षट् - ६

एकम् ------

द्वे ------

त्रीणि ------

चत्वारि ------

पञ्च ------

षट् ------

सप्त ------

अष्ट ------

नव ------

दश ------

एकादश ------

द्वादश ------

त्रयोदश ------

चतुर्दश ------

पञ्चदश ------

षोडश ------

सप्तदश ------

अष्टादश ------

नवदश ------

विंशतिः ------

सङ्ख्याः - चित्रेण सह

एकम् – १
 
द्वे – २
 
त्रीणि- ३
 
चत्वारि- ४
 
पञ्च-  ५
 
षट्- ६
 
सप्त- ७
 
अष्ट- ८
 
नव- ९
 
दश- १०
 
विंशतिः - २०
त्रिंशत् - ३०
चत्वारिंशत् - ४०
पञ्चाशत् - ५०
षष्टिः - ६०
सप्ततिः - ७०
अशीतिः - ८०
नवतिः -९०
शतम् - १००
सहस्रम् - १०००
लक्षम् - १००,०००
कोटिः - १०००,००,००

सङ्ख्याक्रीडा

एकं

एकं द्वे

एकं द्वे त्रीणि

एकं द्वे त्रीणि चत्वारि

एकं द्वे त्रीणि चत्वारि पञ्च

एकं द्वे त्रीणि चत्वारि पञ्च षट्

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव

एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश |

दश 

शतम्

सहस्रम्

लक्षम्

कोटिः

दशकोटिः

शतकोटिः 

पर्यन्तं पठिष्यामः |

सङ्ख्याशब्दानां लिङ्गभेदः

सङ्ख्याः बोधितुं ये शब्दाः प्रयुज्यन्ते ते संख्याशब्दाः इति कथ्यन्ते | एकम् इति संख्यायाः आरभ्य चत्वारि इति संख्यापर्यन्तं ये शब्दाः सन्ति ते त्रिषु लिङ्गेषु वर्तन्ते | पञ्चमात् आरभ्य लिङ्गभेदः नास्ति |  

पुल्लिङ्गं स्त्रीलिङ्गं   नपुंसकलिङ्गं
 
एकः बालकः
 
एका बालिका
 
एकं फलम्
   
 
दौ युवकौ  
 
द्वे महिले  
 
  द्वे फले
 
त्रयः छात्राः
 
तिस्रः बालिकाः
 
त्रीणि फलानि
 
चत्वारःचषकाः
 
चतस्रः नर्तक्यः
 
चत्वारि पुष्पाणि
 
पञ्च वृक्षाः
 
पञ्च अजाः
 
पञ्च छत्राणि

पठतु अवगच्छतु च

प्रातिपदिकम् पुंलिङ्गः स्त्रीलिङ्गः       नपुंसकलिङ्गः
एक एकः एका एकम्
द्वि द्वौ द्वे द्वे
त्रि त्रयः तिस्रः त्रीणि
चतुर् चत्वारः चतस्रः चत्वारि
पञ्चन् पञ्च पञ्च पञ्च
षष् षट् षट् षट्
सप्तन् सप्त सप्त सप्त
अष्टन् अष्ट अष्ट अष्ट
नवन् नव नव नव
दशन् दश दश दश

अभ्यासः - सङ्ख्याशब्दाः

कति सन्ति इति लिखतु

[ गजः, वृक्षः, पुष्पम्, पञ्चालिका, वानरः, कङ्कतं, द्विचक्रिका, चमसः, द्रोणी, शिरस्त्रम् ,पुस्तकम् , कन्दुकः, माला, शिशुः, कङ्कणम् ,पिपीलिका, धेनुः, गृहगोदिका, अङ्कनी, मूषकः , गर्दभः, चित्रशलभः, लेखनी, शुकः, दूरदर्शनम्, स्यूतः, मयूरः , फलम्, व्याघ्रः, कपोतः ]        

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
कति सन्ति इति लिखतु
एकः गजः---- ----

---- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

---- ---- ---- -------- ----

---- ----

---- ----

आवरणे दत्तनाः सङ्ख्यानां साहाय्येन रिक्तस्थानानि पूरयतु |

१. एका गायिका मधुरं गायति | (१)

२.------पथिकाः मार्गेण गच्छन्ति | (३)

३.------महिलाः संभाषणं कुर्वन्ति | (४)

४.-----युवकाः सैनिकाः आसन् | (४)

५.-----आरक्षकौ याने गच्छतः | (२)

६. ------ वानराः तरून् आरोहन्ति | (६)  

७.------छात्राः गुरूं प्रश्नान् अपृच्छन् | (३)

८.------अतिथयः गृहे आगच्छन्ति | (३)

९. ------अधिकारिणाः विद्यालयं दृष्टुम् आगतवन्तः | (३)

१०. -----पुस्तकम् अहं दास्यामि | (१)


PAGE 13 PDF


१४. समयः

ध्यानेन पठतु ---

 
एकवादनम्
 
सपादैकवादनम्
 
सार्धैकवादनम्
 
पादोनद्विवादनम्
 
दशोनद्विवादनम्
 
पञ्चन्यूनद्विवादनम्
 
द्विवादनम्
 
पञ्चाधिकद्विवादनम्
 
दशाधिकद्विवादनम्
 
विंशत्याधिकत्रिवादनम्
 
पञ्चविंशत्यधिकचतुर्वादनम्
 
पञ्चत्रिंशदधिकपञ्चवादनम्
 
चत्वारिंशदधिकषड्‍वादनम्
 
अष्टवादनम्
 
पञ्चविंशत्यधिक-एकवादनम्
 
पादोन-एकादशवादनम्

संस्कृत भाषायां समयं कथं वदनीयम् ? अस्य विषये साहाय्यरुपेण सूचनानि चित्राणि च दर्शितानि सन्ति अधोभागे।

  1. First part is to indicate the minutes (Outer ring)
  2. And the second part is the hours (Inner ring)
  3. अधिक means over. ie: विंशति-अधिक will be 20 minutes over.
  4. ऊन means before  ie: दश-ऊन will be 10 minutes before.

उदाहरणम् -

7:40 will be 40 minutes over 7:00 o'clock. चत्वारिंशत्-अधिक-सप्तवादनम् अथवा विंशति-ऊन-अष्टवादनम् - (20 minutes before 8 o’clock)

 
 
 

समयम् उच्चैः पठतु

समयः अङ्कैः समयः अक्षरैः
७:१५ [7:15] सपादसप्तवादनम्
८:३० [8:30] सार्ध-अष्टवादनम्
९:४५ [9:45] पादोन-दशवादनम्
१०:१० [10:10] दशाधिक-दशवादनम्
११:४५ [11:45] पादोनद्वादशवदनम्
३:५० [3:50] दशोन-चतुर्वादनम्
४:०५ [4:05] पञ्चाधिक – चतुर्वादनम्

अवधेयम् ---

१:०० = एकवादनम् २:०० = द्विवादनम्
३:०० = त्रिवादनम् ४:०० = चतुर्वादनम्
५:०० = पञ्चवादनम् ६:०० = षड्‌वादनम्
७:०० = सप्तवादनम् ८:०० = अष्टवादनम्
९:०० = नववादनम् १०:०० = दशवादनम्
११:०० = एकादशवादनम् १२:०० = द्वादशवादनम्

समयः अभ्यासः

चित्रं दृष्ट्वा अक्षरैः समयं लिखतु

 
1.----------
 


2. ----------

 


3. ----------

 


4. ----------

 
5. ----------
 
6. ----------
 
7. ----------
 
8. ----------
 
9. ----------
 
10. ----------
 
11. ----------
 
12. ----------
1.---------- । 2. ---------- ।
3. ---------- । 4. ---------- ।
5. ---------- । 6. ---------- ।
7. ---------- । 8. ---------- ।
9. ---------- । 10. ---------- ।
11. ---------- । 12. ---------- ।

उदाहरणम् अनुसृत्य अक्षरैः समयं लिखतु

उदाः - ११:३० = सार्ध-एकादशवादनम् ।

१) ४:०० =  ---------- ।

२) ३:४५ = ---------- ।

३) ७:१० = ---------- ।

४) १:५५ = ---------- ।

५) ९:०५ = ---------- ।

६) ८:१५ = ---------- ।

७) १२: ५० = ---------- ।

८) ११: ३० = ---------- ।

९) २:१० = ---------- ।

१०) १: ३५ = ---------- ।

११) ५:२५ = ---------- ।

१२) ६:४० = ---------- ।

राकेशः / रजनी कदा अधोलिखित कार्यं करोति इति पठित्वा समयम् अक्षरैः लिखतु

 
 
 


 
उत्तिष्ठति। दन्तधावनं करोति। स्नानं करोति। दुग्धं पिबति।
 
 
 
 
गृहकार्यं करोति। राकेशः रजनी प्रातराशं करोति।
 
 
 
 
गणवेशं धारयति। शालां गच्छति। शालातः गृहम् आगच्छति। क्रीडाङ्गणे क्रीडति।
  1. ---------- ।
  2. ---------- ।
  3. ---------- ।
  4. ---------- ।
  5. ---------- ।
  6. ---------- ।
  7. ---------- ।
  8. ---------- ।

अक्षरैः समयं लिखतु

  1. ११:३० = ----------। ५) ४:०० = ----------।
  2. ३:४५ = ---------- । ६) ७:१० = ----------।
  3. १:५५ = ---------- । ७) ९:०५ = ----------।
  4. ८:१५ = ---------- । ८) १२: ५० = ---------।


PAGE 14 PDF


######################################################################################

१५. बहुवचनम्

चित्रं दृष्ट्वा विवरणं पठतु |

 


चित्रे बालकाः सन्ति | पुष्पाणि सन्ति | कुक्कुराः सन्ति | छात्राः सन्ति | नदी अस्ति | सूर्यः अस्ति | आकाशः अस्ति | पर्वताः सन्ति | तृणानि सन्ति |

उपरि दत्तानां पदानां रूपाणि –

एकवचनम् बहुवचनम्
अकारान्तः पुंलिङ्गः शब्दः कुक्कुरः कुक्कुराः
आकारान्तः स्त्रीलिङ्गः शब्दः बालिका बालिकाः
ईकारान्तः स्त्रीलिङ्गः शब्दः नदी नद्यः
अकारान्तः नपुंसकलिङ्गः शब्दः पुस्तकम् पुस्तकानि
“तद्” शब्दस्य त्रिषु लिङ्गेषु प्रथमाविभक्तौ रूपाणि |
एकवचनम् बहुवचनम्
पुंलिङ्गे सः   ते
स्त्रीलिङ्गे सा   ताः  
नपुंसकलिङ्गे   तत्   तानि  
“एतद्” शब्दस्य त्रिषु लिङ्गेषु प्रथमाविभक्तौ रूपाणि |
एकवचनम् बहुवचनम्
पुंलिङ्गे   एषः   एते  
स्त्रीलिङ्गे   एषा   एताः  
नपुंसकलिङ्गे   एतत्   एतानि  
“किम्” शब्दस्य त्रिषु लिङ्गेषु प्रथमाविभक्तौ रुपाणि |
एकवचनम् बहुवचनम्
पुंलिङ्गे   कः   के  
स्त्रीलिङ्गे   का काः  
नपुंसकलिङ्गे   किम्   कानि  

अकारान्तपुंलिङ्गशब्दानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

 
 

आकारान्तस्त्रीलिङ्गशब्दानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

 
 

ईकारान्तस्त्रीलिङ्गानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

 
 

अकारान्तनपुंसकलिङ्गशब्दानाम् एकवचनस्य बहुवचनस्य च प्रयोगान् जानातु |

 
 

१. रिक्तेषु स्थलेषु बहुवचनरूपाणि लिखतु |  

अकारान्ताः पुंलिङ्गशब्दाः

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
बालकः   बालकाः   Boy
शिक्षकः   Teacher
चषकः   Cup
घटः   Pot
चमसः   Spoon
मन्थानः   Churning Stick
करन्डकः   Basket
अग्रजः   Elder Brother
अनुजः   Younger Brother
कर्णः   Ear


आकारान्ताः स्त्रीलिङ्गशब्दाः  

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
लता   लताः   Creeper
बालिका   Girl
छुरिका   Knife
स्थालिका   Plate
अग्निपेटिका Match Box
अजा   Goat (Female)
कथा Story
उत्पीठिका Table
गायिका Singer (Female)
छात्रा   Student (Female)


ईकारान्ताः स्त्रीलिङ्गशब्दाः

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
क्षेपणी     क्षेपण्यः   Rocket
कर्तरी   Scissor
आकाशवणी   Radio
घटी   Clock
दर्वी   Ladle
द्रोणी   Bucket
नटी   Actress
नदी   River
नर्तकी   Dancer (Female)
पट्टी Bandage


अकारान्ताः नपुंसकलिङ्गशब्दाः

एकवचनम्   बहुवचनम्   पदस्य अर्थः  
फलम्       फलानि Fruit
आभरणम्   Ornament
आम्रम्   Mango
कारयानम् Car
चाक्रम्   Wheel
चरणम्   Foot
छत्रम्   Umbrella
जलम्   Water
तक्रम्   Buttermilk
दलम्   Petal

२. उदाहरणं दृष्ट्वा अकारान्त- पुंलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१. एषः क्लेशः |   एते क्लेशाः | Difficulty

२. एषः संशयः | __ _________ | Doubt

३. ___ व्याधः | ___ _________ | Hunter

४. ___ खगः | ___ _________ | Bird

५. ___ विहगः | ___ _________ | Bird

६. ___ तडागः | ___ _________ | Lake

७. ___ पिञ्जः | ___ _________ | Switch

८. ___ शौचालयः | ___ _________ | Toilet

९. ___ कटः | ___ _________ | Mat/Carpet

१०. ___ देशः ___ _________ | Nation

११. --- सः लेखः ते लेखाः |  Article

१२. ___ मन्थानः | ___ _________ | Churning Stick

१३. ___ दण्डः | ___ _________ | Stick

१४. ___ शिष्यः | ___ _________ | Student  

१५. ___ सरोवरः | ___ _________ | Lake

१६. ___ केशः | ___ _________ | Hair

१७. ___ आसन्दः | ___ _________ | Chair

१८. ___ क्षणः | ___ _________ | Occasion

१९. ___ पिकः | ___ _________ | Cuckoo

२०. ___ धनिकः | _________ | Rich Man

३. उदाहरणं दृष्ट्वा आकारान्त- स्त्रीलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१.  एषा स्नुषा | एताः स्नुषाः | Daughter-in-law

२. ___ नलिका ।    __ _________ | Pipe/Tube

३. ___ शर्करा | ___ _________ | Sugar

४. ___ छुरिका | ___ _________ | Knife

५. ___ स्थालिका | ___ _________ | Plate

६. ___ पाचिका | ___ _________ | Cook (Female)

७. ___ तुला | __ _________ | Balance

८. ___ नौका | ___ _________ | Boat

९. ___ निशा | ___ _________ | Night

१०. --- सा गोशाला | ताः गोशालाः | Cow-shed

११. ___ सञ्चिका | ___ _________ | File

१२. ___ पाकशाला | ___ _________ | Kitchen

१३. ___ पीठिका | ___ _________ | Table

१४. ___ पत्रिका | ___ _________ | Magazine

१५. ___ धाविका | ___ _________ | Runner (Female)

१६. ___ निधानिका | __ _________ | Shelf

१७. ___ परिचारिका | ___ _________ | Maid-servant

१८. ___ पाञ्चालिका | ___ _________ | Doll

१९. ___ भाषा | ___ _________ | Language

२०. ___ मरीचिका | ___ _________ | Chilly

४. उदाहरणं दृष्ट्वा ईकारान्त- स्त्रीलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१. एषा अङ्कनी | एताः अङ्कन्यः | Pencil

२. ___ पितामही |___ _ _ | Grandmother (Paternal)

३. ___ पत्रसूची |___ _________ | Paper Clip

४. ___ नर्तकी |___ _________ | Dancer (Female)

५. ___ सम्मार्जनी |___ _________ | Broom

६. ___ वेल्लनी |___ _________ | Rolling Pin

७. ___ सूची |___ _________ | Needle

८. ___ मयूरी |___ _________ | Peacock

९. ___ जननी |___ _________ | Mother

१०. ___ सा अवसर्पिणी | ताः अवसर्पिण्यः | Slide

११. ___ चालनी |___ _________ | Filter/Sieve

१२. ___ जलकूपी |___ _________ | Water Bottle

१३. ___ दूरवाणी |___ _________ | Telephone

१४. ___ द्विचक्री |___ _________ | Two-Wheeler

१५. ___ धरणी |___ _________ | Earth

१६. ___ भगिनी |___ _________ | Sister

१७. ___ मषी |___ _________ | Ink

१८. ___ युवती |___ _________ | Maiden

१९. ___ वर्णलेखनी |___ _________ | Sketch Pen

२०. ___ हस्तघटी |___ _________ | Wristwatch

५. उदाहरणं दृष्ट्वा अकारान्त- नपुंसकलिङ्गरूपाणि रिक्तस्थानेषु पूरयतु

१. एतत् आर्द्रम् | एतानि आर्द्राणि | Ginger

२. ___ आलुकम् |___ _________ | Potato

३. ___ उदरम् | ___ _________ | Stomach

४. ___ ओदनम् |___ _________ | Cooked Rice  

५. ___ कङ्कणम् |___ _________ | Bangle

६. ___ कृष्णफलकम् |___ _________ | Blackboard

७. ___ घृतम् |___ _________ | Ghee

८. ___ चन्दनम् |___ _________ | Sandalwood

९. ___ चूर्णं |___ _________ | Powder

१०. --- तत् दलम् | तानि दलानि  | Petal

११. ___ दुग्धम् |___ _________ | Milk

१२. ___ नक्षत्रम् |___ _________ | Star

१३. ___ नगरम् |___ _________ | City

१४. ___ नयनम् |___ _________ | Eye

१५. ___ पनसम् |___ _________ | Jack-fruit

१६. ___ पयोहिमम् |__ _________ | Ice Cream

१७. ___ त्रिशूलम् |___ _________ | Trident

१८. ___ फेनकम् |___ _________ | Soap

१९. ___ नाटकम् |___ _________ | Drama

२०.  ___ पात्रम् |___ _________ | Vessel


PAGE 15 PDF


######################################################################################

१६. बहुवचनक्रियापदनि

बहुवचनान्तानि क्रियापदानि  (वर्तमानकालः / लट्‌कारः)

प्र. पु. ए. व. प्र. पु. ब. व.
 
गच्छति
 
गच्छन्ति
 
आगच्छति
 
आगच्छन्ति
 
क्रीडति
 
क्रीडन्ति
 
खादति
 
खादन्ति
 
पश्यति
 
पश्यन्ति
 
नृत्यति
 
नृत्यन्ति

वर्तमानकाले (लट्‌लकारे) बहुवचनानि

क्र. प्र. पु. ए. व. प्र. पु. ब. व.
भवति भवन्ति
पठति पठन्ति
लिखति लिखन्ति
नमति नमन्ति
यच्छति यच्छन्ति
नृत्यति नृत्यन्ति
स्‍नाति स्‍नान्ति
पतति पतन्ति
गच्छति गच्छन्ति
१० गायति गायन्ति
११ पिबति पिबन्ति
१२ खादति खादन्ति
१३ धावति धावन्ति
१४ हसति हसन्ति
१५ भ्रमति भ्रमन्ति
१६ गर्जति गर्जन्ति
१७ रक्षति रक्षन्ति
१७ कर्षति कर्षन्ति
१९ क्षिपति क्षिपन्ति
२० वदति वदन्ति
२१ पचति पचन्ति
२२ पृच्छति पृच्छन्ति
२३ पश्यति पश्यन्ति
२४ विकसति विकसन्ति
२५ चरति चरन्ति
२६ स्मरति स्मरन्ति
२७ अर्चति अर्चन्ति
२८ क्रीडति क्रीडन्ति
२९ तरति तरन्ति
३० तिष्ठति तिष्ठन्ति

लोट्‌लकारे (प्रार्थना अथवा आज्ञा) बहुवचनानि

क्र. प्र. पु. ए. व. प्र. पु. ब. व.
भवतु भवन्तु
पठतु पठन्तु
लिखतु लिखन्तु
नमतु नमन्तु
यच्छतु यच्छन्तु
नृत्यतु नृत्यन्तु
स्‍नातु स्‍नान्तु
पततु पतन्तु
गच्छतु गच्छन्तु
१० गायतु गायन्तु
११ पिबतु पिबन्तु
१२ खादतु खादन्तु
१३ धावतु धावन्तु
१४ हसतु हसन्तु
१५ भ्रमतु भ्रमन्तु
१६ गर्जतु गर्जन्तु
१७ रक्षतु रक्षन्तु
१८ कर्षतु कर्षन्तु
१९ क्षिपतु क्षिपन्तु
२० वदतु वदन्तु
२१ पचतु पचन्तु
२२ पृच्छतु पृच्छन्तु
२३ पश्यतु पश्यन्तु
२४ विकसतु विकसन्तु
२५ चरतु चरन्तु
२६ स्मरतु स्मरन्तु
२७ अर्चतु अर्चन्तु
२८ क्रीडतु क्रीडन्तु
२९ तरतु तरन्तु
३० तिष्ठतु तिष्ठन्तु

वर्तमानकाले (लट्‌लकारे) विशेषक्रियापदानि

क्र धातुः प्र. पु. ए. व. प्र. पु. ब. व.
कृ करोति कुर्वन्ति
क्री क्रीणाति क्रीणन्ति
ग्रह् गृह्णाति गृह्णन्ति
शक् शक्‍नोति   शक्‍नुवन्ति
श्रु शृणोति शृण्वन्ति
चि चिनोति चिन्वन्ति
प्र+आप् प्राप्नोति प्राप्नुवन्ति
रुद् रोदिति रुदन्ति
दा ददाति ददति
१० हु जुहोति जुह्वति
११ बन्‍ध् बध्‍नाति बध्‍नन्ति
१२ ज्ञा जानाति जानन्ति
उ. पु. ए. व. उ. पु. ब. व.
कृ करोमि कुर्मः
क्री क्रीणामि क्रीणीमः
ग्रह् गृह्णामि गृह्णीमः
शक् शक्‍नोमि शक्‍नुमः
श्रु शृणोमि शृणुमः
चि चिनोमि चिनुमः
प्र + आप् प्राप्नोमि प्राप्नुमः
रुद् रोदिमि रुदिमः
दा ददामि दद्मः
१० हु जुहोमि जुहुमः
११ बन्‍ध् बध्‍नामि बध्‍नीमः
१२ ज्ञा जानामि जानीमः

उदाहरणानुसारं वाक्यरचनां करोतु  

प्रथमः पुरुषः
एकवचनम् बहुवचनम्
एषः अस्ति । एते सन्ति ।
एषःएषा

एतत्

सः

सा

तत्

भवान्

भवति

बालकः

बालिका

मित्रम्

फलम्

अस्ति

पठति

लिखति

एतेएताः

एतानि

ते

ताः

तानि

भवन्तः

भवत्यः

बालकाः

बालिकाः

मित्राणि

फलानि

सन्ति

पठन्ति

लिखन्ति

मध्यमः पुरुषः
एकवचनम् बहुवचनम्
त्वम्   असि  पठसि

लिखसि

यूयम् स्थपठथ

लिखथ

उत्तमः पुरुषः
एकवचनम् बहुवचनम्
अहम्   अस्मि  पठामि

लिखामि

वयं   स्मःपठामः

लिखामः

अभ्यासः - (वर्तमानकालः / लट्‌कारः)

उदाहरणानुरूपं रिक्तस्थानानि पूरयतु

१. सिंहः गर्जति ------ ------ सिंहाः गर्जन्ति

२. मूषकः खादति ------ ------

३. मृगः धावति ------ ------

४. बिडालः पिबति ------ ------

५. पिकः कूजति ------ ------

६. मयूरः नृत्यति ------ ------

७. कृषकः कर्षति ------ ------

८. सैनिकः रक्षति ------ ------

९. अजा चरति ------ ------

१०. बाला वदति ------ ------

११. महिला गायति ------ ------

१२. अम्बा पचति ------ ------

१३. पुष्पं विकसति ------ ------

१४. छात्रः तिष्ठति ------ ------

१५. फलं पतति ------ ------

१६. वाहनं चलति ------ ------

१७. बालः हसति ------ ------

१८. वृद्धः पश्यति ------ ------

१९. बालिका पठति ------ ------

२०. चोरः धावति ------ ------

यथोचितानि रूपाणि रिक्तस्थानेषु लिखतु

  1. पिबति ------------ पिबन्ति।
  2. खादति ------------
  3. ----------- धावन्ति ।
  4. जिघ्रति ------------
  5. ------------ पश्यन्ति ।
  6. नमति ------------
  7. गच्छति ------------
  8. ------------ रटन्ति ।।
  9. ------------ आरोहन्ति ।
  10. ------------ अर्चन्ति ।
  11. रक्षति ------------
  12. गायति -----------
  13. ----------- विकसन्ति ।
  14. -----------चलन्ति ।
  15. ------------हसन्ति ।
  16. स्‍नाति -----------
  17. पठति ------------
  18. नृत्यति ------------
  19. पतति -----------
  20. तिष्ठति ------------

उदाहरणानुसारं वाक्यानि लिखतु

एषः मयूरः अस्ति --- एते मयुराः सन्ति ।

मयूरः नृत्यति --- मयूराः नृत्यन्ति ।

एषः मयूरः नृत्यति --- एते मयूराः नृत्यन्ति ।

  1. एषः वानरः अस्ति --- ----- ----- ----- ।
  2. वानरः आरोहति --- ----- ----- ----- ।
  3. एषः --- ----- --- ----- ----- ----- ।
  4. एषः हंसः अस्ति --- ----- ----- ----- ।
  5. हंसः तरति --- ----- ----- ----- ।
  6. --- ---- ----- --- ----- ----- ----- ।
  7. एषः सिंहः अस्ति --- ----- ----- ----- ।
  8. सिंहः गर्जति --- ----- ----- ----- ।
  9. --- --- ----- --- ----- ----- ----- ।
  10. एषा बालिका अस्ति --- एताः  ----- ----- ।
  11. बालिका पठति --- ----- ----- ----- ।
  12. एषा --- ----- --- ----- ----- ----- ।
  13. एषा लेखिका अस्ति --- ----- ----- ----- ।
  14. लेखिका लिखति --- ----- ----- ----- ।
  15. --- --- ----- --- ----- ----- ----- ।
  16. एषा कलिका --- --- ----- ----- ----- ।
  17. कलिका विकसति --- ----- ----- ----- ।
  18. --- --- विकसति --- ----- ----- ----- ।  
  19. एतत् यानम् अस्ति --- एतानी ----- ----- ।
  20. यानं भ्रमति --- ----- ----- ----- ।
  21. एतत् --- ----- --- ----- ----- ----- ।
  22. एतत् फलम् अस्ति --- ----- ----- ----- ।
  23. फलं पतति --- ----- ----- ----- ।
  24. एतत्  --- --- --- ----- ----- ----- ।  
  25. एतत् मित्रम् अस्ति --- ----- ----- ----- ।
  26. मित्रं क्रीडति --- ----- ----- ----- ।
  27. एतत् --- --- --- ----- ----- ----- ।

अधोरेखाङ्कितस्य केवलं वचनपरिवर्तनं करोतु

यथाः

सः विद्यालये पठति । ------------ ते विद्यालये पठन्ति ।

  1. सा गृहे वसति। --- -- ------- ------- ।
  2. एषः कार्यालये तिष्ठति । --- -- ------- ------- ।
  3. लतायां पुष्पं विकसति । --- -- ------- ------- ।
  4. भवान् क्रीडाङ्गणे क्रीडति। --- -- ------- ------- ।
  5. भवती प्रतिदिनं नृत्यति। --- -- ------- ------- ।
  6. वने सिहं गर्जति। --- -- ------- ------- ।
  7. एषा चित्रं पश्यति । --- -- ------- ------- ।
  8. बालः शालां गच्छति । --- -- ------- ------- ।
  9. वानरः फलं खादति । --- -- ------- ------- ।
  10. सा गीतं गायति । --- -- ------- ------- ।
  11. सैनिकः देशं रक्षति । --- -- ------- ------- ।
  12. लेखकः कथां कथयति। --- -- ------- ------- ।
  13. नर्तिका गुरुवन्दनां नृत्यति। --- -- ------- ------- ।
  14. त्वं चलचित्रं पश्यसि। --- -- ------- ------- ।
  15. अहं शीतपेयं पिबामि। --- -- ------- ------- ।
  16. बालिका मोदकं खादति। --- -- ------- ------- ।
  17. अध्यापकः पाठं पाठयति । --- -- ------- ------- ।
  18. अम्बा देवालयं गच्छति। --- -- ------- ------- ।
  19. अर्चकः पूजां करोति। --- -- ------- ------- ।
  20. धनिकः धनं ददाति । --- -- ------- ------- ।

वचनपरिवर्तनं करोतु

१. बालकः पठति । ------------ बालकाः पठन्ति ।

२. गजः चलति । --- --------------- ।

३. भिक्षुकः अटति। --- --------------- ।

४. दीपः ज्वलति । --- --------------- ।

५. वृक्षः फलति । --- --------------- ।

६. बालिका प्रक्षालयति। --- --------------- ।

७. सर्पः सर्पति। --- --------------- ।

८. नेत्रं स्फुरति। --- --------------- ।

९. व्याघ्रः जिघ्रति। --- --------------- ।

१०. अनुजा वदति । --- --------------- ।

११. महराजा आरोहति। --- --------------- ।

१२. नदी वहति। --- --------------- ।

१३. परिचारिका मार्जयति। --- --------------- ।

१४. अध्यापिका पाठयति। --- --------------- ।

१५. अग्रजा पृच्छति । --- --------------- ।

१६. छात्रा पश्यति । --- --------------- ।

१७. फलं पतति। --- --------------- ।

१८. देवी तुष्यति । --- --------------- ।

१९. यन्त्रः चलति । --- --------------- ।

२०. मयूरः नृत्यति । --- --------------- ।

अधोलिखितानि क्रियापदानि उपयुज्य उदाहरणानुसारम् उचितक्रियापदैः रिक्तस्थानानि पूरयतु

करोति – कुर्वन्ति करोमि - कुर्मः
शृणोति -  शृण्वन्ति शृणोमि – शृण्मः
ददाति – ददति ददामि – दद्मः
जानाति – जानन्ति   जानामि - जानीमः
शक्‍नोति – शक्‍नुवन्ति शक्‍नोमि – शक्‍नुमः
  1. सा ध्यानं  करोति।
  2. ताः किं  ------ ।
  3. अहं चिन्तनं ---- ।
  4. वयं भोजनं ----- ।
  5. बालकः वार्तां शृणोति ।
  6. भवन्तः रामायणं -।
  7. अहं गीतां ------ ।
  8. वयं भजनं ------ ।
  9. महिला आभरणं ददाति।
  10. भवन्तः भोजनं --- ।
  11. अहं पुष्पं -------- ।
  12. वयं रोटिकां ---।
  13. भवति किं किं जानाति ।
  14. बालकाः सर्वं ---- ।
  15. वयं पाठं न ------ ।
  16. अहं सर्वं ---- ।
  17. भवती कार्यं कर्तुं शक्‍नोति?
  18. वैद्याः कार्यं कर्तुं  -।
  19. अहं कार्यं कर्तुं - ।
  20. वयं पूजां कर्तुं -- ।

उदाहरणानुगुणम् उचितैः क्रियापदरूपै: रिक्तस्थानानि पूरयतु

  1. उदाः सा संस्कृतं जानाति । (ज्ञा)
  2. वयं संस्कृतं न ----- । (ज्ञा)
  3. आरक्षकः चोरं ----- । (ग्रह्)
  4. महिला शटिकां ---- । (क्री)
  5. ते शिष्टाचारं न ----- । (ज्ञा)
  6. गृहिणी रोटिकां ----- । (दा)    
  7. ते शिष्टाचारं न ----- । (ज्ञा)
  8. अनुजः चित्रं ------- । (दृश्)
  9. वैद्याः औषधं ------ । (दा)
  10. भवन्तः पुस्ताकानि -----। (क्री)
  11. अहं फलानि ------ । (क्री)
  12. ते कोलाहलं -------- । (श्रु)
  13. वयं गीतं ----------- । (श्रु)
  14. साधकः ध्यानं ------ । (श्रु)
  15. सा चित्रं लेखितुं -----। (शक्)
  16. वयं गीतं गातुं ------ । (शक्)
  17. बालकाः श्लोकान् पठितुं - । (शक्)

बहुवचनयुक्तानि प्रश्नवाक्यानि।

सम्यक् स्मरतु

प्रश्नवाचकाः
एकवचनम् बहुवचनम्
समीपे दूरे समीपे   दूरे
पुलिंङ्गः एषः कः ? सः कः ? एते के ?       ते के ?
स्त्रीलिङ्गः एषा का ? सा का ? एताः काः ? ताः काः ?
नपुंसकलिङ्गः एतत् किम् ? तत् किम् ? एतानि कानि? तानि कानि?

ध्यानेन पठतु

[एकवचनम्] – बहुवचनम् एते/ ते, एताः/ताः,  एतानि /तानि के / काः / कानि ? प्रश्नः   उत्तरम्  
[सिंहः] - सिंहाः   के ? एते के ? एते सिंहाः सन्ति।
[मृगः ] - मृगाः के ? ते के ? ते मृगाः सन्ति।
[अजा] - अजाः   काः ? एताः काः ? एताः अजाः सन्ति ।
[बालिका] - बालिकाः काः  ? ताः काः ? ताः बालिकाः सन्ति।
[छत्रम्] - छत्राणि कानि ? एतानि कानि ? एतानि छत्राणि सन्ति।
[नेत्रम्] - नेत्राणि कानि? तानि कानि ? तानि नेत्राणि सन्ति।

ध्यानेन पठतु

छात्राः कुत्र गच्छन्ति ।  छात्राः विद्यालयं [विद्यालयः] गच्छन्ति ।

बालकाः कुत्र गच्छन्ति? बालकाः क्रीडाङ्गणं गच्छन्ति।

बालकाः किमर्थं विद्यालयं गच्छन्ति ?   बालकाः विद्यालयम् अध्ययनाय [अध्ययनम्] गच्छन्ति।  

तरुणाः किमर्थं चित्रालयं गच्छन्ति?  तरुणाः चलचित्रदर्शनाय [ चलचित्रदर्शनम्] चित्रालयं गच्छन्ति।

छात्राः किमर्थं पठन्ति? छात्राः ज्ञानार्जनाय [ज्ञानार्जनम्] पठन्ति।

बहुवचनान्तक्रियापदानाम् अभ्यासः

बहुवचनयुक्तानि प्रश्नवाक्यानि सम्यक् स्मरतु

प्रश्नवाचकाः
एकवचनम् बहुवचनम्
समीपे दूरे समीपे दूरे
पुलिंङ्गः एषः कः ? सः कः ? एते के ? ते के ?
स्त्रीलिङ्गः एषा का ? सा का ? एताः काः ? ताः काः ?
नपुंसकलिङ्गः एतत् किम् ? तत् किम् ? एतानि कानि? तानि कानि?

उदाहरणानुसारं रिक्तस्थानानि पूरयतु

[एकवचनम्] – बहुवचनम् एते/ ते, एताः/ताः,  एतानि /तानि के / काः / कानि ? प्रश्नः   उत्तरम्  
[सिंहः] - सिंहाः   के ? एते के ? एते सिंहाः गर्जन्ति।
The [मृगः ] - मृगाः के ? ते के ? ते मृगाः धावन्ति।
[अजा] - अजाः   काः ? एताः काः ? एताः अजाः चरन्ति ।
[बालिका] - बालिकाः काः  ? ताः काः ? ताः बालिकाः हसन्ति।
[छत्रम्] - छत्राणि कानि ? एतानि कानि ? एतानि छत्राणि सन्ति ।
[नेत्रम्] - नेत्राणि कानि? तानि कानि ? तानि नेत्राणि सन्ति।
[कछपः] -   --- ? --- - ? --- ----- ।
[कलिका] -   --- ? --- - ? --- ----- ।
[लेखनी] -   ---  ? --- - ? --- ----- ।
[विमानम्] -   ---  ? --- - ? --- ----- ।
[लता] -   ---  ? --- - ? --- ----- ।
[महिषी] –   --- - ? --- ----- ।
[मयुरः] -   ---  ? --- - ? --- ----- ।
[शुकः] -   ---  ? --- - ? --- ----- ।
[नर्तकी] -   ---  ? --- - ? --- ----- ।
[वैद्या] -   ---  ? --- - ? --- ----- ।
[वृद्धा] -   ---  ? --- - ? --- ----- ।
[घटः] -   ---  ? --- - ? --- ----- ।
[ नाणकम्] -   ---  ? --- - ? --- ----- ।
[पुस्तकम्] -   ---  ? --- - ? --- ----- ।
[फलम्] -   ---  ? --- - ? --- ----- ।
[पेटिका] -   ---  ? --- - ? --- ----- ।
[मक्षिका] -   ---  ? --- - ? --- ----- ।

प्रश्नोत्तरवाक्यानि पठित्वा कः कुत्र गच्छति इति लिखतु

प्रश्नाः उत्तराणि उत्तरवाक्यम्
बालकाः कुत्र गच्छन्ति ? विद्यालयम् बालकाः विद्यालयं गच्छन्ति |
अर्चकाः कुत्र गच्छन्ति ? मन्दिरम्
विक्रयिकाः कुत्र गच्छन्ति ? आपणम्
आचार्याः कुत्र गच्छन्ति ? आश्रमम्
सिंहाः कुत्र गच्छन्ति ? वनम्
कृषकाः कुत्र गच्छन्ति ? ग्रामम्
अध्यापकाः कुत्र गच्छन्ति ? पुस्तकालयम्
वैद्याः कुत्र गच्छन्ति ? चिकित्सालयम्
गृहिण्यः कुत्र गच्छन्ति ? उद्यानम्
छात्राः कुत्र गच्छन्ति ? क्रीडाङ्गणम्

उदाहरणानुसारं प्रश्न-वाक्यानि उत्तर-वाक्यानि च लिखतु

बालकाःछात्राः

भवन्तः

शिशवः

मातरः

बालिकाः

अध्यापिकाः

यूयम्

अग्रजाः

गायिकाः

  1. फल
  2. पुस्तक
  3. पत्र
  4. दुग्ध
  5. दूरदर्शन
  6. पुष्प
  7. पुस्तक
  8. मोदक
  9. क्रीडनक
  10. गीत
  1. खादति
  2. पठति
  3. लिखति
  4. पिबति
  5. पश्यति
  6. जिघ्रति
  7. नयति
  8. यच्छति
  9. आनयति
  10. गायति


यथा ---

  1. बालकाः किं कुर्वन्ति? बालकाः फलानि खादन्ति
  2. छात्राः -----  ------ ।
  3. भवन्तः -----  ------ ।
  4. शिशवः -----  ------ ।
  5. मातरः  -----  ------ ।
  6. बालिकाः -----  ------ ।
  7. अध्यापिकाः ---- ------ ।
  8. यूयम् -----  ------ ।
  9. अग्रजाः -----  ------ ।
  10. गायिकाः -----  ------ ।


PAGE 16 PDF


######################################################################################

१७. वर्तमानकालः [लट्‌लकारः लोट्‌लकारः]

लट्‌लकारः (वर्तमानकालः) लोट्‌लकारः च

उदाहरणं दृष्ट्वा परिवर्तनं करोतु

लट्‌लकारः (वर्तमानकालः) लोट्‌लकारः (आज्ञा/प्रार्थना )
एकवचनम् एकवचनम् बहुवचनम्
भवान् उपविशति । भवान् उपविशतु   भवन्तः उपविशन्तु
नर्तकी नृत्यति। नर्तकी  ------- । ---- ------- ।
सा पठति । सा  ---------- । ---- ------- ।
सैनिकः रक्षति। सैनिकः ------- । ---- ------- ।
रामः गच्छति । रामः    ------ । ---- ------- ।
भक्तः नमति । भक्तः ------- । ---- ------- ।
चित्रकारः लिखति । चित्रकारः -------। ---- ------- ।
याचकः यच्छति। याचकः -------। ---- ------- ।
कोकिलः गायति । कोकिलः -------। ---- ------- ।
प्रकाशः क्रीडति। प्रकाशः -------। ---- ------- ।
लता हसति । लता -------- । ---- ------- ।
माता सीव्यति । माता -------- । ---- ------- ।
चोरः धावति । चोरः --------। ---- ------- ।
सिंहः गर्जति। सिंहः --------। ---- ------- ।
गिरिशः पतति। गिरिशः ------- । ---- ------- ।
सः गच्छति। सः ---------- । ---- ------- ।
राधा पठति। राधा -------- । ---- ------- ।
सा पश्यति । सा --------- । ---- ------- ।
रामः तरति । रामः -------- । ---- ------- ।
अम्बा गच्छति । अम्बा --------। ---- ------- ।

PAGE 17 PDF


######################################################################################

१८. द्वितीया विभक्तिः

द्वितीया विभक्तिः - प्रथमभागः

एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –

 
 
 
बालकः विद्यालयः बालकः विद्यालयं गच्छति |
 
 
बालिका क्रीडालयं गच्छति । बालकः पाठं पठति।

अधोलिखितानां शब्दानाम् उचितविभक्तिरूपेण रिक्तस्थानानि पूरयतु ---

१. आपणः २. ग्रन्थालयः   ३. वित्तकोषः   ४. प्रकोष्ठः  
५. मठः   ६. बौद्धविहारः ७. आश्रमः ८. चन्द्रलोकः  
९. विदेशः   १०. हिमालयः   ११. देवालयः १२. भूलोकः
  1. ग्राहकः आपणं गच्छति।
  2. प्राध्यापकः ----- गच्छति।
  3. धनिकः ----- गच्छति।
  4. माता ----- गच्छति।
  5. भक्तः ----- गच्छति।
  6. भिक्षुकः ----- गच्छति।
  7. आचार्यः ----- गच्छति।
  8. अन्तरिक्षयात्रिकः ----- गच्छति।
  9. भ्राता ----- गच्छति।
  10. साधकः ----- गच्छति।
  11. पिता ----- गच्छति।
  12. नारदः ----- गच्छति।

एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च –        

माता – गोविन्द ! भवान् किं करोति ?

गोविन्दः – पाठं पठामि अम्ब !

माता – वत्स ! आपणं गत्वा आगच्छति वा ?

गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?

माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  

गोविन्दः – भगिनीं वदतु अम्ब ! सा किं करोति ?

माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |

गोविन्दः – ममापि पठनं बहु अस्ति |

माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |

गोविन्दः – तर्हि शीघ्रं धनं स्यूतं चा ददातु अम्ब !  

माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  

गोविन्दः – द्वौ स्यूतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?

माता – अतः एव भवान् शीघ्रं गन्तुम् उद्युक्तः | स्वीकुरु ....|

=== अजन्तशब्दानां द्वितीयाविभक्तिप्रयोगः ===
प्रथमाविभक्तिः अकारान्तः पुंलिङ्गः मयूरः मयूराः
द्वितीयाविभक्तिः मयूरम् मयूरान्
प्रथमाविभक्तिः आकारान्तः स्त्रीलिङ्गः बालिका बालिकाः
द्वितीयाविभक्तिः बालिकाम् बालिकाः
प्रथमाविभक्तिः ईकारान्तः स्त्रीलिङ्गः नदी नद्यः
द्वितीयाविभक्तिः नदीम् नदीः
प्रथमाविभक्तिः अकारान्तः नपुंसकलिङ्गः पुस्तकम् पुस्तकानि
द्वितीयाविभक्तिः पुस्तकम् पुस्तकानि
=== सर्वनामशब्दानाम् द्वितीयाविभक्तिप्रयोगः ===
प्रथमाविभक्तिः सः ते
द्वितीयाविभक्तिः तम् तान्
प्रथमाविभक्तिः सा ताः
द्वितीयाविभक्तिः ताम् ताः
प्रथमाविभक्तिः एषः एते
द्वितीयाविभक्तिः एतम् एतान्
प्रथमाविभक्तिः एषा एताः
द्वितीयाविभक्तिः एताम् एताः
प्रथमाविभक्तिः अहम् वयम्
द्वितीयाविभक्तिः माम् अस्मान्
प्रथमाविभक्तिः भवान् भवन्तः
द्वितीयाविभक्तिः भवन्तम् भवतः
प्रथमाविभक्तिः भवती भवत्यः
द्वितीयाविभक्तिः भवतीम् भवतीः
प्रथमाविभक्तिः तत् तानि
द्वितीयाविभक्तिः तत् तानि
प्रथमाविभक्तिः एतत् एतानि
द्वितीयाविभक्तिः एतत् एतानि
प्रथमाविभक्तिः कः के
द्वितीयाविभक्तिः कम् कान्
प्रथमाविभक्तिः का काः
द्वितीयाविभक्तिः काम् काः
प्रथमाविभक्तिः किम् कानि
द्वितीयाविभक्तिः किम् कानि
प्रथमाविभक्तिः सर्वः सर्वे
द्वितीयाविभक्तिः सर्वम् सर्वान्
प्रथमाविभक्तिः सर्वा सर्वाः
द्वितीयाविभक्तिः सर्वाम् सर्वाः
प्रथमाविभक्तिः सर्वम् सर्वाणि
द्वितीयाविभक्तिः सर्वम् सर्वाणि

आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---

  1. सः (अहम् ) ----- आह्वयति।
  2. सा (भवती) ----- पश्यति ।
  3. जनानी (सा) ----- पृच्छति ।
  4. त्वं (ते [पुं]) ----- वदसि ।
  5. सैनिकाः (देशः) ----- रक्षन्ति ।
  6. सा (भवत्यः ) ----- स्मरति ।
  7. सर्वे (अहम्) ----- पृच्छन्ति ।
  8. भवान् (एषा) ----- जानाति किम् ?
  9. सः ( भवान्) ----- न जानाति।

उदाहरणानुसारं प्रश्न-निर्माणं कुर्वन्तु |

वाक्यम्   प्रश्नः
सः सत्यं वदति। कः सत्यं वदति?
एषः संयमं करोति। ------?
योगी विभूतिं प्राप्नोति। ------?
अहिंसकः वैरं त्यजति। ------?
साधकः इन्द्रियाणि निगृह्णाति । ------?
छात्रः पादान् प्रसारयति। ------?
सा हठयोगप्रदीपिकां पठति। ------?
वैद्यः नाडीः परिशीलयति। ------?
वैद्यः नाडीः परिशीलयति। ------?
सः नियमान् पालयति। ------?
अहं षट्कर्माणि करोमि। ------?


=== अधोलिखितं सम्भाषणं पठतु । आवरणे विद्यामानानां शब्दानाम् उचितरूपाणि रिक्तस्थाने लिखतु --- ===


माता - पुत्र ! (श्लोकः) ----- वदतु।

पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।

माता – किमर्थम् ?

पुत्रः – अहं (शाला) ----- न गतवान् ।

माता – अहं (भवान्)---- पाठयामि।

पुत्रः – सत्यं, भवती (अहं) ----- पाठयतु।

माता – आं, पाठयामि।

पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।

माता – अस्तु, (भवती) ----- अपि पाठयामि।

पुत्रः – कदा पाठयति?

माता – इदानीं (भवान्) ----- पाठायामि ।

पुत्रः – (अनुजा) ----- कदा पाठयति।

माता – (सा) ----- श्वः पाठयामि ।

अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।

गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?

माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |

गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?

माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  

गीता – ग्रामे भवती किं किं कृतवती ?

माला – अहं ग्रामे _________ (लीला) ___________ (लता) च दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणं) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?

गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |

माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?

गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |

माला – ह्यः गायत्री ___________ (कक्ष्या) आगतवती ?

गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  

योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –

  1. युवकः प्राणायामं करोति |
  2. योगी इन्द्रियं निगृह्णाति |
  3. साधकः सत्यं वदति |
  4. भक्तः मोक्षम् इच्छति |
  5. शिष्यः योगम् अभ्यस्यति |
  6. शवासनं श्रान्तिं हरति |
  7. योगः रोगं नाशयति |
  8. सः वायुं पूरयति |  

अभ्यासः - एकवचने बहुवचने च द्वितीयाविभक्तिप्रयोगः

एतानि वाक्यानि पठन्तु –

वाक्यम्   प्रश्नः
भक्तः ध्यानं करोति | भक्तः किं करोति ?
आचार्यः योगाभ्यासम् अवलोकयति। आचार्यः कम् अवलोकयति ?
छात्रः प्राणान् पूरयति। छात्रः कान् पूरयति ?
योगशिक्षकः मुद्रां कारोति। योगशिक्षकः काम् करोति ?
योगः अस्मान् रक्षति। योगः कान् रक्षति ?
त्वं बालिकाभ्यः योगासनं दर्शयति। त्वं बालिकाभ्यः किं दर्शयति ?
सः आसनानि प्रदर्शयति। सः कानि प्रदर्शयति ?
बालकः नेतिसूत्रे नासिकायां स्थापयति। बालकः के नासिकायां स्थापयति ?
तौ भानुं नमस्कुरुतः। तौ कं नमस्कुरुतः ?
एषा महिला प्राणायामं पाठयति। एषा के प्राणायामं पाठयति ?


PAGE 18 PDF


######################################################################################

१९. कदा ?; कुत्र ?; किम् ?

कदा ?

पठतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि ।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बरमासे भवति ।


वर्ष-ऋतुः कदा आगच्छति ?

वर्ष-ऋतुः जूनमासे आगच्छति ।

कुत्र ?

पठतु –

भवान् कुत्र वसति ?

अहं देहलीनगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बईनगरं गमिष्यामि।


बिहार-राज्यस्य राजधानी कुत्र अस्ति ?

बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।


महाकालमन्दिरं कुत्र अस्ति ?

महाकालमन्दिरम् उज्जैननगरे अस्ति ।

किम् ?

पठतु –

भवान् किं पठति ?

अहं रामायणं पठामि । सुनीलः किम् क्रीडति ?

सुनीलः किं क्रीडति ?

सुनीलः पादकन्दुकं क्रीडति । भवती किम् पाठयति ?

भवती किं पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति । शिशुः किम् खादति ?

शिशुः किं खादति ?

शिशुः रोटिकां खादति ।

अभ्यासः

एतेषां प्रश्नानाम् उत्तरं लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरुनगरं गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारतदेशस्य संसदभवनं कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किं खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------

PAGE 19 PDF


२०. सम्भाषणम्

एतत् सम्भाषणं पठतु –

शिष्टाचारः

 


रोहितः - हे मित्र ! नमस्ते।

शिवः - नमस्ते रोहित ! सुस्वागतम्, आगच्छतु ।

रोहितः - धन्यवादः । सर्वं कुशलं वा ?

शिवः - आम् कुशलम् । भवान् कथम् अस्ति । कदा आगतवान् नगरम् ?

रोहितः - अहम् अपि कुशली अस्मि । ह्यः एव आगतवान्। भवन्तं द्रष्टुम् उत्सुकः आसम्।

शिवः - बहु सन्तोषः भवन्तं दृष्टवा । उपविशतु । चायं पिबावः।

रोहितः - अस्तु। धन्यवादः।

शिवः - किञ्चित् अल्पाहारम् अपि कुर्वः। किं स्वीकरोति भवान् ?

रोहितः - अस्मिन् अल्पाहारगृहे रुचिकराः दोसकाः परिवेषयन्ति खलु ?

शिवः - आम्। भवान् सम्यक् स्मरति। पलाङ्डु-दोसकान् आदेशयावः।

रोहितः - अहो ! मह्यं बहु रोचते।

(अल्पाहारः आगच्छति)

शिवः - स्वीकरोतु भोः । इतोपि किञ्चित् क्वथितम् आवश्यकं किम् ?

रोहितः - मास्तु पर्याप्तम् ।

(चायम् आगच्छति)

शिवः - चायं स्वीकरोतु।

रोहितः - अपि च ? अद्यतने काले कः विशेषः ?

(मित्रयोः वार्तालापः अनुवर्तते)

रोहितः - अस्तु तर्हि। इदानीम् अहं गच्छामि। श्वः पुनः मिलावः।

शिवः - तथा एव कुर्वः।

रोहितः - नमस्कारः।

शिवः - नमस्कारः।

अभ्यासः

१) अधोलिखितानि पदानि पठन्तु। कोष्ठके तेषाम् अन्वेषणं कुर्वन्तु।

हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः
यी णो ढै छु थि सु जै थौ दू
डो न्य लौ ठू षी षी बं टु थि
ञं वा दः हु क्ष मी फै थि णै
षी दः स्वा म्य श्म ची रौ रा
ङी टु थौ ता ची टि दं रि:
सु प्र भा म् म् खा
खा म् दू णिः लौ स्का म्
लौ ढै फी थि णै खा रः
खा जै कु ची चि न्ता मा स्तु थौ


Lesson PDF

उत्तराणि Answers


२१. स्थावरवस्तूनि

 
विद्यालयः
 
कार्यालयः
 
मन्दिरम्
 
राष्ट्रपतिभवनम्
 
कैलासमन्दिरम्
 
जलाशयः
 
औषधालयः
 
आपणः
 
रेलस्थानकम्
 
लोकयानस्थानकम्
 
विमानस्थानकम्
 
पर्वतः
 
नदी
 
संसद्भवनम्
 
देवालयः
 
उद्यानम्
 
गृहम्
 
ग्रन्थालयः
 
जलपातः
 
सेतुः
 
दुर्गम्
 
समुद्रः
 
सरोवरः
 
शिल्पाणि

स्थावरवस्तुनि - अभ्यासः

चित्रं दृष्ट्वा, उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु ---
 
गृहम्
१. मम माता गृहम् आगच्छति।
 
मन्दिरम्
२. मम मातामही --- गच्छति ।
 
उद्यानम्
३. मम --- --- गच्छति।
 
लोकयानस्थानकम्
४. --- --- ---- ---- ।
 
कार्यालयः
५. --- --- ---- ---- ।
 
चित्रमन्दिरम्
६. --- --- ---- ---- ।
 
आपणः
७. --- --- ---- ---- ।
 
ग्रन्थालयः
८. --- --- ---- ---- ।
 
रेलस्थानकम्
९.  --- --- ---- ---- ।
 
पर्वतः
११. --- --- ---- आरोहति ।
 
नदी
१२.  --- --- ---- तरन्ति।


PAGE 21