बहुवचनक्रियापदनि


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bahuvacanakriyApadani
Home

बहुवचनक्रियापदनि  

(वर्तमानकालः / लट्‌कारः)

प्र. पु. ए. व. प्र. पु. ब. व.
गच्छति गच्छन्ति
आगच्छति आगच्छन्ति
क्रीडति क्रीडन्ति
खादति खादन्ति
पश्यति पश्यन्ति
नृत्यति नृत्यन्ति

वर्तमानकाले (लट्‌लकारे) बहुवचनानि

क्र. प्र. पु. ए. व. प्र्. पु. ब. व.
भवति भवन्ति
पठति पठन्ति
लिखति लिखन्ति
नमति नमन्ति
यच्छति यच्छन्ति
नृत्यति नृत्यन्ति
स्‍नाति स्‍नान्ति
पतति पतन्ति
गच्छति गच्छन्ति
१० गायति गायन्ति
११ पिबति पिबन्तु
१२ खादति खादन्ति
१३ धावति धावन्ति
१४ हसति हसन्ति
१५ भ्रमति भ्रमन्ति
१६ गर्जति गर्जन्ति
१७ रक्षति रक्षन्ति
१७ कर्षति कर्षन्ति
१९ क्षिपति क्षिपन्ति
२० वदति वदन्ति
२१ पचति पचन्ति
२२ पृछति पॄच्छन्ति
२३ पश्यति पश्यन्ति
२४ विकसति विकसन्ति
२५ चरति चरन्ति
२६ स्मरति स्मरन्ति
२७ अर्चति अर्चन्ति
२८ क्रीडति क्रीडन्ति
२९ तरति तरन्ति
३० तिष्ठति तिष्ठन्ति

लोट्‌लकारे (विनन्ति अथवा आज्ञा) बहुवचनानि

क्र. प्र. पु. ए. व. प्र्. पु. ब. व.
भवतु भवन्तु
पठतु पठन्तु
लिखतु लिखन्तु
नमतु नमन्तु
यच्छतु यच्छन्तु
नृत्यतु नृत्यन्तु
स्‍नातु स्‍नान्तु
पततु पतन्तु
गच्छतु गच्छन्तु
१० गायतु गायन्तु
११ पिबतु पिबन्तु
१२ खादतु खादन्तु
१३ धावतु धावन्तु
१४ हसतु हसन्तु
१५ भ्रमतु भ्रमन्तु
१६ गर्जतु गर्जन्तु
१७ रक्षतु रक्षन्तु
१८ कर्षतु कर्षन्तु
१९ क्षिपतु क्षिपन्तु
२० वदतु वदन्तु
२१ पचतु पचन्तु
२२ पृछतु पृच्छन्तु
२३ पश्यतु पश्यन्तु
२४ विकसतु विकसन्तु
२५ चरतु चरन्तु
२६ स्मरतु स्मरन्तु
२७ अर्चतु अर्चन्तु
२८ क्रीडतु क्रीडन्तु
२९ तरतु तरन्तु
३० तिष्ठतु तिष्ठन्तु

वर्तमानकाले (लट्‌लकारे) विशेषक्रियापदानि

क्र धातु; प्र. पु. ए. व. प्र्. पु. ब. व.
कृ करोति कुर्वन्ति
क्री क्रीणाति क्रीणन्ति
ग्रह् गृह्णाति गृह्णन्ति
शक् शक्‍नोति   शक्‍नुवन्ति
श्रु शृणोति शृण्वन्ति
चि चिनोति चिन्वन्ति
प्र+ आप् प्राप्नोति प्राप्नुवन्ति
रुद् रोदिति रोदन्ति
ददाति ददति
१० हु जुहोति जुह्वति
११ बन्‍ध् बध्‍नाति बध्‍नन्ति
१२ ज्ञा जानाति जानन्ति
उ.पु.ए.व. उ. पु. ब. व.
कृ करोमि कुर्मः
क्री क्रीणामि क्रीणीमः
ग्रह् गृह्णामि गृह्णीमः
शक् शक्‍नोमि शक्‍नुमः
श्रु शृणोमि शृणुमः
चि चिनोमि चिनुमः
प्र + आप् प्राप्नोमि प्राप्नुमः
रुद् रोदिमि रुदिमः
दा ददामि दद्मः
१० हु जुहोमि जुहुमः
११ बन्‍ध् बध्‍नामि बध्‍नीमः
१२ ज्ञा जानामि जानीमः