भवान् - भवती


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI

लोट् लकारः भवान् / भवती

 
Home

अधोलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-

भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।

भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु ।

भवन्तः कक्षायां सम्यक् पठन्तु ।

भवत्यः सर्वाः एकत्र गच्छन्तु ।

अधुना भवान् सम्यक् गृहकार्यं करोतु ।

सायंकाले सर्वे एकत्र क्रीडन्तु ।

लते ! मात्रा सह आपणं गच्छतु ।

रात्रिकाले सर्वे एकत्र भवन्तु। भोजनं करोतु ।

महेश ! सम्यक् कारयानं चालयतु ।

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु।

भवती अधुना गृहं गच्छतु ।

बहु कालं दूरदर्शनं मा पश्यन्तु ।

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न ।

उद्याने सर्वत्र पुष्पाणि सन्ति ।

बहिः सर्वत्र निर्माण-कार्यं चलति। सावधानेन गच्छतु।

शीतकाले सर्वत्र हिमपातः भवति ।

नदीतीरे सर्वत्र पक्षिणः सन्ति ।

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।

अहं भाग्यनगरे वसामि।


भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।

आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु।

वयं षड्वादने गमिष्यामः।

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि ।

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि।

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।

अभ्यासः - वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।  

 

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –