13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 135:
 
=== <big>पठत अवगच्छत च -</big> ===
1. सः ______ इच्छति (पठनम्)  ।               सः पठितुम् इच्छति  |
 
==== ' इच्छते , शक्नोति च ' प्रयोगे तुमुन् ====
2. सः ______ इच्छति (गानम्)  ।                 सः गातुम्  इच्छति |
रामनाथः लेखनम् इच्छति। ———> रामनाथः लेखितुम् इच्छति।
 
माला पठनम् इच्छति। ———> माला पठितुम् इच्छति।
3. सः ______ इच्छति (लेखनम्) ।                सः लेखितुम्  इच्छति |
 
राघवः पानम् इच्छति। ———> राघवः पातुम् इच्छति।
4.सः ______ इच्छति (कथनम्)  ।                 सः लेखितुम्  इच्छति |
 
गीता हसनम् इच्छति। ———> गीता हसितुम् इच्छति।
5.सः ______ इच्छति (गमनम्)  ।                  सः गन्तुम्  इच्छति |
 
रिषभः क्रीडनम् इच्छति। ———> रिषभः क्रीडितुम् इच्छति।
6.सः ______ इच्छति (पानम्) ।                     सः पातुम्  इच्छति |
 
7.सः ______ इच्छति (खादनम्) ।                  सः खदितुम्  इच्छति |
 
लता (गानम्) गातुं शक्नोति।
8.सः ______ इच्छति (दानम्) ।                     सः दातुम्   इच्छति |
 
राधा ( नर्तनम्) नर्तितुं शक्नोति।
9.सः ______ इच्छति (हसनम्)।                     सः हसितुम्   इच्छति |
 
बालकः ( धावनम्) धावितुं शक्नोति।
10. सः ______ इच्छति (चलनम्) ।                 सः चलितुम्   इच्छति |
 
धनिकः ( दानम्) दातुं शक्नोति।
11. सः ______ इच्छति (क्रीडनम्) ।              सः क्रीडितुम् इच्छति |
 
शिष्यः श्लोकान् (पठनम्) पठितुं शक्नोति।
12. सः ______ इच्छति (धावनम्) ।                सः धावितुम् इच्छति |
 
13. सः ______ इच्छति (करणम्) ।                 सः कर्तुम्   इच्छति |
 
14. सः ______ इच्छति (दर्शनम्) ।                 सः द्रष्टुम्   इच्छति |
 
15. सः ______ इच्छति (अर्चनम्) ।                सः अर्चितुम्   इच्छति |
 
=== <big>अभ्यासः</big> ===
 
 
<big>'''1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
 
<big>'''1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big>
 
१. राजेशः ______ इच्छति (कथनम्)  ।        
१. अहं '''पठितुं''' विद्यालयं गच्छामि । (पठनार्थम्)
 
२. रमेशः ______ इच्छति (गमनम्)  ।  
२. सः ……………………………………… गच्छति । (शयनार्थम्)
 
३. शिशुः  ______ इच्छति (खादनम्) ।     
३। ते ……………………………………… गच्छन्ति । (वन्दनार्थम्)
 
४. बालकः ______ इच्छति (चलनम्) ।     
४। ताः ……………………………………… मन्दिरं गच्छन्ति । (अर्चनार्थम्)
 
५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   
५। बिडालः ………………………………… भोजनार्थम् प्रविशति । (खादनार्थम्)
 
६. अहं '''______''' विद्यालयं गच्छामि । (पठनार्थम्)
६। मूषकः ……………………………………… आगच्छति । (कर्तनार्थम्)
 
७. देवदत्तः ______ गच्छति । (शयनार्थम्)
७। कृषकः ……………………………………… क्षेत्रं गच्छति । (कर्षनार्थम्)
 
७. शिष्याः ______ गच्छन्ति । (वन्दनार्थम्)
८। ते ……………………………………… द्वारे तिष्ठन्ति । (रक्षनार्थम्)
 
८. भक्ताः ______ मन्दिरं गच्छन्ति । (अर्चनार्थम्)
९। वयं ……………………………………… प्रातः उत्तिष्ठामः । (स्मरणार्थम्)
 
९. मूषकः ______ भोजनालयं प्रविशति । (खादनार्थम्)
१०। एते विश्वनाथमन्दिरं ……………………………… काशीं गच्छन्ति । (दर्शनार्थम्)
 
१०. आरक्षकाः ______ द्वारे तिष्ठन्ति । (रक्षनार्थम्)
११। सा ……………………………………… पाकशालां गच्छति । (पचनार्थम्)
 
१२। युवकः चायं ……………………………………… उपाहारगृहं गच्छति । (पानार्थम्)
 
==== <big>'''2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।'''</big> ====
 
 
१। सः अत्र ……………………………………… शक्नोति । (स्था)
 
२। सः एतत् पुस्तकं ……………………………………… शक्नोति । (पठ्)
 
३। किं, सः अस्मिन् आसने ……………………………… शक्नोति ? (उपविश्)
 
४। अहं गीताम् ………………………………… शक्नोमि । (उपदिश्)
 
५। किम्, इदानीं सः गृहं ……………………………………… न शक्नोति ? (गम्)
 
६। न हि, इदानीं सः गृहं ……………………………………… न शक्नोति । (गम्)
 
७। किम्, अहम् अत्र ……………………………… शक्नोमि ? (आगम्)
 
८। किम्, अहम् एकं चलचित्रं ……………………………… शक्नोमि ? (दृश्)
 
९। किं, भवती एकं गीतं ……………………………………… शक्नोति ? (गा)
 
१०। सः वृक्षम् ……………………………… शक्नोति । (आरुह्)
 
११। ताः नृत्यं ……………………………………… शक्नुवन्ति । (कृ)
 
१२। अहं काव्यं ………………………………… न शक्नोमि । (लिख्)
 
१३। त्वं ……………………………………… न शक्नोषि । (पच्)
 
१४। ते छात्रे ……………………………………… शक्नुतः । (नृत्)
 
१५। मूषकः बिलं ………………………………… शक्नोति । (प्रविश्)
 
==== <big>'''3. कोष्ठके प्रदत्तैः धातुभिः सह तुमुन् प्रत्ययं संयोज्य यथोदाहरणं रिक्तस्थानानि पूरयन्तु -'''</big> ====
 
 
१। वयं नर्त्तितुम् इच्छामः । (नृत्)
 
२। सः ……………………………………… इच्छति । (खाद्)
 
३। ते गृहं ……………………………………… इच्छन्ति । (गम्)
 
४। यूयं किं ……………………………………… इच्छथ । (कृ)
 
५। रमा प्राङ्गणे ……………………………………… इच्छति । (क्रीड्)
 
६। देवेशः चलचित्रं ……………………………………… इच्छति । (दृश्)
 
७। सः आसने ……………………………………… इच्छति । (उपविश्)
 
१. गोविन्दः तत्र ______ शक्नोति । (स्था)
८। सः श्लोकं ……………………………………… इच्छति । (श्राव्)
 
२. बालिका एतत् पुस्तकं ______ शक्नोति ।(पठ्)
९। सः गीतं ……………………………………… इच्छति । (गा)
 
३. यूयं गीताम् ______ शक्नुथ । (उपदिश्)
१०। सः वस्त्राणि ……………………………………… इच्छति । (प्रक्षालय्)
 
४. वानरः वृक्षम् ______ शक्नोति । (आरुह्)
११। सः समाचारं ……………………………………… इच्छति । (श्रु)
 
५. सर्पः बिलं ______ शक्नोति । (प्रविश्)
१२। सः उत्तरं ……………………………………… इच्छति । (ज्ञा)
page_and_link_managers, teachers
357

edits