वस्तूनां परिचय


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya

वस्तूनां परिचयः

 
Home

अधोभागे स्थितेषु कोष्टकेषु भिन्ननि वस्तूनि दर्शितानि। तानि परिशीलयतु।

पुंलिङ्ग-पदानि  
 
व्+ि+द्+य्+आ+ल्+अ+य्+अ+ः
विद्यालयः
 
स्+य्+ऊ+त्+अ+ः
स्यूतः
 
च्+अ+ष्+अ+क्+अ+ः
चषकः
 
प्+अ+र्+व्+अ+त्+अ+ः
पर्वतः
 
द्+ी+प्+अ+ः
दीपः
स्त्रीलिङ्ग-पदानि  
 
घटी
 
जङ्गम-दूरवाणी
 
लेखनी
 
कर्तरि
 
पुष्पाधानी
 
पादरक्षा (क्षे)
उत्पीठिका
 
द्विचक्रिका
 
छुरिका
 
पेटिका
नपुंसकलिङ्ग-पदानि
 
उपनेत्रम्
 
सङ्गणकम्  
 
द्वारम्
 
गृहम्
 
कन्दुकम्
इतोऽपि अन्यानि वस्नतूनि
 
करदीपः
 
दण्डदीपः
 
तालः
 
मापिका
 
कारयानम्
 
व्यजनम्
निधानिका
 
कङ्कतम्
 
कपाटिका
 
आसन्दः
 
दर्पणम्
 
घटी
 
मञ्जः
 
जवनिका
 
`
धीर्घपीटिका
 
`
अवकारिका

``

 
सम्मारजनि
 
दर्वी
 
पादशोधनम्
 
नलिका
 
छत्रम्
 
वातायनम्
पेटिका
 
पिञ्जः
 
स्थालिका
 
अग्निपेटिका
 
कुञ्चिका
 
साटिका
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्  
सङ्गणकम्