२. वस्तूनां परिचय
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/vastUnAM-paricaya
वस्तूनां परिचयः

अधोभागे स्थितेषु कोष्ठकेषु भिन्नानि वस्तूनि दर्शितानि सन्ति। तेषां नामानि पठतु। नाम्नाम् उच्चारणानि श्रोतुं पदानि नोदयतु।
पुंलिङ्ग-पदानि 
![]() |
![]() |
![]() |
![]() |
![]() |
---|---|---|---|---|
विद्यालयः ![]() |
स्यूतः ![]() |
चषकः ![]() |
पर्वतः ![]() |
दीपः ![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
करदीपः ![]() |
दण्डदीपः ![]() |
तालः ![]() |
आसन्दः ![]() |
दर्पणः ![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
मञ्चः ![]() |
पिञ्जः ![]() |
कटाहः ![]() |
धनकोशः ![]() |
अग्निचुल्ली/चुल्लिः ![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
अनलचुल्ली / चुल्लिः ![]() |
हस्तपः (पौ) ![]() |
मन्थानः ![]() |
हारः (हारौ) ![]() |
दोलः ![]() |
स्त्रीलिङ्ग-पदानि 
नपुंसकलिङ्ग-पदानि 
वस्तूनां परिचयः PPT with audio
वस्तूनां परिचयः PPT without audio
PAGE 2