यावत् - तावत्

Revision as of 20:31, 10 June 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat

यावत् - तावत्

Home

यावत् तावत्  

यावत् अधिकं भीमः खादति तावत् नकूलः न खादति।

यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।

एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।

सः यावत् सरलतया कण्ठस्थिकरणं करोति तावत् मम कृते न शक्यम्।

बहुषु जनपदेषु यावत् तापमानं सामान्य: आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।

मुहुर्मुहु: अवलेहः न स्पृशेत् चेत् सः दीर्घकालं यावत् स्थास्यति।

कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।

अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टि: अभिलेखिता:।

दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टि: भवितुं न

शक्यते।