शरिरावयवनामानि


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni
Home

शरिरावयवनामानि

क्र. संस्कृतम् मराठी English
मस्तकम् डोके Head
केशः केस Hair
शिखा वेणी Breaded hair
ललाटम् कपाळ Forehead
भ्रूवा भुवई Eyebrow
नयनम् डोळा Eye
नासिका नाक Nose
मुखम् / आस्यम् तोंड Mouth
ओष्ठम् ओठ Upper lip
१० अधरम् खालचा ओठ Lower lip
११ जिह्वा जिभ Tongue
१२ कर्ण / श्रवणम् कान Ear
१३ चुबुक:/चिबुकम् हनुवटी Chin
१४ श्मश्रु दाढी, मिशी Beard, Mustache
१५ कण्ठः गळा Throat
१६ ग्रीवा मान Neck
१७ स्कन्धः खांदा Shoulder
१८ भुजा / बाहु दंड Arm
१९ कफोणिः कोपरा Elbow
२० करः / हस्तः हात Hand
२१ मणिबन्धः मनगट Wrist
२२ अङ्गुष्ठः अंगठा Thumb
२३ अंङ्गुलयः बोटे FIngers
२४ वक्षः स्तन Breast
२५ उरस् छाती Chest
२६ उदरम् पोट abdomen
२७ नितम्बः नितंब Buttock
२८ उरुः मांडी Thigh
२९ जानुः गुडघा Knee
३० टङ्का पाय Leg
३१ पीठिका पोटरी Calf / back side of the leg
३२ घुटिकाः घोटा Ankle
३३ चरणः पाउल Foot
३४ पादतलम् / तलवः तळपाय Bottom of the foot
३५ पाष्णिम् टाच Heel
३६ पादाङ्गुष्ठः पायाची बोटे Toes

शरिरावयवनामानि अभ्यासः

१) अधोलिखित् कोष्टके शरिरावयवस्य नामानि अन्वेषणं करोतु ---

धः रौ फै म् बो म् हः षी शः यी झा सु
फी टौ यी झा णो ढै छु दू सु जै थौ दू थू ञं ठू
झा थू जं छि ची लौ डो टु थि णै खा टि दं
रा लौ षी खा अं ङ्गु यः षी रा टौ श्र ङी टु
श्म छि बं ष्ठः ला बं बं क्षः
खा ढै षौ छु थू फै श्म षौ ष्ठ रौ मी
मु म् शः स्त म् रौ ची पा थि म् सि यी
यी षी रौ णि बं ची षी ञं दः हु फै छि ठू
जं स्क न्धः फै षौ रा छि बा हु षी षौ स्तः थौ
लौ छु णो न्धः छु श्म श्रु खा खा दू टौ
जि व्हा छं बो छि शि छं लौ ढै डो के लौ रुः णै
षौ ची लौ यी ढै फी खा जै सु जै शः झा
ना जं नि म्बः झा ढै भु बो रा स् हः
भी टौ लौ जं श्म थि जा नुः ठू षी ची म् थू फी
छं वा भ्रू ढै थौ झा ञं षी ची छं ङी टु थौ दू
म् ग्री वा झा दू ना सि का दं रा फो णिः हु
फी टु जै सु म् थि ठू थू णै थू ण्ठः मी शो म्

शरिरावयवनामानि -

मस्तकम् केशः शिखा भुजा कफोणीः बाहु जिव्हा ग्रीवा उदरम् उरुः
ललाटम् भ्रूवा नयनम् मणिबन्धः हस्तः अङ्गुष्ठः कण्ठः श्मश्रु जानुः नाभी
नासिका मुखम् ओष्ठम् अंङ्गुलयः वक्षः उरस् श्रवणम् स्कन्धः नितम्बः पादः

[ Puzzle created by Sameer Talar]

उत्तरम् -

२) उचित क्रमानुसारेण शरिरस्य अवयवानां नामानि लिखतु ---

अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठम्, करः, कफोणिः, केशः, ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्, नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा, मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः शरिरावयवस्य नामः
 
१)

२) ३) ४) ५) ६) ७) ८) ९) १०) ११) १२) १३) १४) १५) १६) १७) १८) १९) २०) २१) २२) २३) २४) २५) २६)

Reproduced with permission from Professor Madanmohan Jhaa. Assistance from Sameer Talar for creating the puzzle.


उत्तरम् -