Introductory Sanskrit Lessons


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons


(2A) एतत् / तत् [समीपस्थस्य बोधनाय - एतत् ; दूरस्य तु तत् इति]

एतत् तत्
File:Tat.jpeg
भवनम्


एतत् भवनम्

File:Tat.jpeg
मन्दिरम्


तत् मन्दिरम्

वातायनम्

एतत् वातायनम्

सोपानम्


तत् सोपानम्

कमलम्


एतत् कमलम्

चम्पकम्


तत् चम्पकम्

छत्रम्


एतत् छात्रम्

पर्णम्


तत् पर्णम्

क्रीडनकम्


एतत् क्रीडनकम्  

पुस्तकम्


तत् पुस्तकम्

नेत्रम्

एतत् नेत्रम्

उपनेत्रम्

तत् उपनेत्रम्

दुग्धम्


एतत् दुग्धम्  

जलम्


तत् जलम्

विमानम्

एतत् विमानम्

रेलयानम्


तत् रेलयानम्

फलम्


एतत् फलम्

पुष्पम्


तत् पुष्पम्

उद्यानम्एतत् उद्यानम् सस्यम्


तत् सस्यम्