Introductory Sanskrit Lessons


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons



(2A) एतत् / तत् [ समीपस्थस्य बोधनाय - एतत् ; दूरस्य तु तत् इति ]

एतत् तत्
भवनम्


एतत् भवनम् |
मन्दिरम्
तत् मन्दिरम् |
वातायनम्


एतत् वातायनम्
सोपानम्

तत् सोपानम्
कमलम्
एतत् कमलम्
चम्पकम्
तत् चम्पकम्
छत्रम्

एतत् छात्रम्

पर्णम्
तत् पर्णम्
क्रीडनकम्

एतत् क्रीडनकम्  

पुस्तकम्
File:Pustakam.jpeg

तत् पुस्तकम्

नेत्रम्
एतत् नेत्रम्
उपनेत्रम्
तत् उपनेत्रम्
दुग्धम्

एतत् दुग्धम्  

जलम्

तत् जलम्

विमानम्
एतत् विमानम्
रेलयानम्

तत् रेलयानम्

फलम्

एतत् फलम्

पुष्पम्

तत् पुष्पम्

उद्यानम्


एतत् उद्यानम्

सस्यम्

तत् सस्यम्