Introductory Sanskrit Lessons


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons

This Space is for Swarup Mahodaya for Intro and Instructions

सम्भाषणसंस्कृतस्य पाठ्यक्रमः
१) प्रथमस्तरः
२) द्वितीयस्तरः


१) प्रथमस्तरस्य विषयसूचिका
विषयसङ्ख्या विषयः
संस्कृतवर्णमाला
वस्तूनां परिचयः
परिचयः
एषः/सः, एषा/सा, एतत्/तत्
सरलवाक्यानि प्रश्नाः च
अस्ति - नास्ति, अत्र - सर्वत्र
अहम्-भवान्-भवती
एतस्य/एतस्याः – तस्य/तस्याः नाम?
सम्बन्धषष्ठी - शब्दानां प्रयोगः
१० क्रीडा - क्रियापदानि
११ कर्तृपदयुक्त-क्रियापदानि
१२ भवान् - भवती
१३ सङ्ख्याः
१४ समयः
१५ बहुवचनम्
१६ बहुवचनक्रियापदानि
१७ वर्तमानकालः
१८ द्वितीयाविभक्तिः
१९ कदा ?; कुत्र ?; किम् ?
२० सम्भाषणम्
२१ स्थावरवस्तूनि
२२ दिशाः
२३ पञ्चम्यर्थे  तः
२४ शीघ्रं, मन्दं, शनैः, उच्चैः
२५ कथम्-किमर्थम्
२६ भूतकालकृदन्तरूपाणि
२७ भविष्यत्कालरूपाणि
२८ सम्बोधनरूपाणि
२९ यदि - तर्हि
३० यदा - तदा
३१ यत्र – तत्र
३२ च - एव - अपि - इति
३३ तः पर्यन्तम्
३४ सह - विना
३५ अद्य - ह्यः - परश्वः, वासराणि, अद्यतन - ह्यस्तन - श्वस्तन
३६ आगामि - गत
३७ यावत् - तावत्
३८ स्म -प्रयोगः
३९ क्त्वा- ल्यप्
४० तुमुन्-प्रत्ययः
४१ अपेक्षया
४२ रुचिवाचकाः
४३ विरुद्धार्थकाः शब्दाः
४४ चेत् , नो चेत्
४५ शरीरावयवनामानि
४६ यः - सः , या-सा
४७ यत् -- तत् , यद्यपि - तथापि
४८ कुटुम्ब-सम्बन्धशब्दाः
४९ अभ्यासानाम् उत्तराणि
२) द्वितीयस्तरस्य विषयसूचिका
Work in progress