Introductory Sanskrit Lessons

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons
Jump to navigation Jump to search

This Space is for Swarup Mahodaya for Intro and Instructions

सम्भाषणसंस्कृतस्य पाठ्यक्रमः
१) प्रथमस्तरः
२) द्वितीयस्तरः


१) प्रथमस्तरस्य विषयसूचिका
विषयसङ्ख्या विषयः
संस्कृतवर्णमाला
वस्तूनां परिचयः
परिचयः
एषः/सः, एषा/सा, एतत्/तत्
सरलवाक्यानि प्रश्नाः च
अस्ति - नास्ति, अत्र - सर्वत्र
अहम्-भवान्-भवती
एतस्य/एतस्याः – तस्य/तस्याः नाम?
सम्बन्धषष्ठी - शब्दानां प्रयोगः
१० क्रीडा - क्रियापदानि
११ कर्तृपदयुक्त-क्रियापदानि
१२ भवान् - भवती
१३ सङ्ख्याः
१४ समयः
१५ बहुवचनम्
१६ बहुवचनक्रियापदानि
१७ वर्तमानकालः
१८ द्वितीयाविभक्तिः
१९ कदा ?; कुत्र ?; किम् ?
२० सम्भाषणम्
२१ स्थावरवस्तूनि
२२ दिशाः
२३ पञ्चम्यर्थे  तः
२४ शीघ्रं, मन्दं, शनैः, उच्चैः
२५ कथम्-किमर्थम्
२६ भूतकालकृदन्तरूपाणि
२७ भविष्यत्कालरूपाणि
२८ सम्बोधनरूपाणि
२९ यदि - तर्हि
३० यदा - तदा
३१ यत्र – तत्र
३२ च - एव - अपि - इति
३३ तः पर्यन्तम्
३४ सह - विना
३५ अद्य - ह्यः - परश्वः, वासराणि, अद्यतन - ह्यस्तन - श्वस्तन
३६ आगामि - गत
३७ यावत् - तावत्
३८ स्म -प्रयोगः
३९ क्त्वा- ल्यप्
४० तुमुन्-प्रत्ययः
४१ अपेक्षया
४२ रुचिवाचकाः
४३ विरुद्धार्थकाः शब्दाः
४४ चेत् , नो चेत्
४५ शरीरावयवनामानि
४६ यः - सः , या-सा
४७ यत् -- तत् , यद्यपि - तथापि
४८ कुटुम्ब-सम्बन्धशब्दाः
४९ अभ्यासानाम् उत्तराणि
२) द्वितीयस्तरस्य विषयसूचिका
Work in progress