6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH

Revision as of 22:44, 25 May 2021 by Shubhada V (talk | contribs)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH

[WORK IN PROGRESS]


ध्वनिमुद्रणानि--

2018-वर्गः

१) dhAtu-pAThe-hal-sandhi-samagra-cintanam-1_sakAre-pare_2018-08-29

२) dhAtu-pAThe-hal-sandhi-samagra-cintanam-2_takAre-thakAre-ca-pare_2018-09-05

३) dhAtu-pAThe-hal-sandhi-samagra-cintanam-3_sa-ta-tha-cintanam_+_dhakAre-pare_2018-09-12

४) dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्‌-लटि_2018-09-19


2015-वर्गः

१) dhAtu-pAThe hal-sandhi-saMgrahaH-1__2015-07-01

२) dhAtu-pAThe_hal-sandhi-saMgrahaH-1_sakArAdi-pare_2015-07-08

३) dhAtu-pAThe_hal-sandhi-saMgrahaH-2_takArAdi-pare_thakArAdi-pare-ca_2015-07-15

४) dhAtu-pAThe_hal-sandhi-saMgrahaH-3_dhakArAdi-pare_2015-07-22


हलन्तधातुभ्यः प्रमुखतः  स्‌, त्‌, थ्‌, ध् इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि भवन्ति | अधः एषां सन्धीनां सङ्ग्रहः |


सकारादौ प्रत्यये परे सन्धिकार्याणि

पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
क्‌ + स् क्‌ + ष् सकारस्य षत्वम्‌ आदेशप्रत्यययोः शक्‌ + स्यति → शक्ष्यति
ख्‌ + स् क्‌ + ष् खकारस्य चर्त्वेन कः खरि च लेलेख्‌ + सि → लेलेक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                  → लेलेक्षि
ग्‌ + स्‌ क्‌ + ष् गकारस्य चर्त्वेन कः खरि च तात्वङ्ग्‌ + सि → तात्वङ्क्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                   → तात्वङ्क्षि
घ्‌ + स्‌ क्‌ + ष् घकारस्य चर्त्वेन कः खरि च जाघघ्‌ + सि → जाघक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः               → जाघक्षि
च्‌ + स्‌ क्‌ + ष् चकारस्य कुत्वेन कः चोः कुः पच्‌ + स्यति → पक्‌ + स्यति
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                  → पक्ष्यति
छ्‌ + स्‌ क्‌ + ष् छकारस्य शत्वं, व्रश्चादिना च षत्वम्‌ च्छ्वोः शूडनुनासिके प्रच्छ्‌ + स्यति → प्रश्‌ + स्यति
तस्य ककारादेशः व्रश्चभ्रस्जसृज...                 → प्रष्‌ + स्यति
सकारस्य षत्वम्‌ षढोः कः सि                     → प्रक्‌ + स्यति
आदेशप्रत्यययोः                     → प्रक्ष्यति
ज्‌ + स्‌ क्‌ + ष् जकारस्य कुत्वेन गः चोः कुः त्यज्‌ + स्यति → त्यग्‌ + स्यति
तस्य चर्त्वेन कः खरि च                   → स्यक्‌ + स्यति
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                   → त्यक्ष्यति
झ्‌ + स्‌ क्‌ + ष् झकारस्य कुत्वेन गः चोः कुः जझर्झ्‌ + सि → जाझर्घ्‌ + सि
तस्य चर्त्वेन कः खरि च                 → जाझर्क्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः                 → जाझर्क्षि
‌ट्‌ + स्‌ ट्‌ + स्‌ टकारस्य चर्त्वे टकार एव भवति ष्टुना ष्टुः नानट्‌ + सि → नानट्‌षि
ठ्‌ + स्‌ ट्‌ + स्‌ ठकारस्य चर्त्वेन टकारः ष्टुना ष्टुः लोलुण्ठ्‌ + सि → लोलुण्ठ्‌ + षि
खरि च                    → लोलुण्ट्‌षि
ड्‌ + स्‌ ट्‌ + स्‌ डकारस्य चर्त्वेन टकारः ष्टुना ष्टुः जागण्ड्‌ + सि → जागण्ड्‌ + षि
खरि च                   → जागण्ट्‌षि
ढ्‌ + स्‌ क्‌ + स्‌ ढकारस्य ककारादेशः षढोः कः सि लेढ्‌ + सि → लेक्‌ + सि
सकारस्य षत्वम्‌ आदेशप्रत्यययोः               → लेक्षि
त्‌ + स्‌ त्‌ + स्‌ तकारस्य चर्त्वे तकार एव भवति खरि च चाचत्‌ + सि → चाचत्सि
थ्‌ + स्‌ त्‌ + स्‌ थकारस्य चर्त्वेन तकारः खरि च सामन्थ्‌ + सि → सामन्त्‌सि
द्‌ + स्‌ त्‌ + स्‌ दकारस्य चर्त्वेन तकारः खरि च अद्‌ + सि → अत्सि
ध्‌ + स्‌ त्‌ + स्‌ धकारस्य चर्त्वेन तकारः खरि च क्रोध्‌ + स्यति → क्रोत्स्यति
न्‌ + स्‌ ं + स्‌ नकारस्य अनुस्वारादेशः नश्चापदान्तस्य मन्‌ + स्यते → मंस्यते
झलि
प्‌ + स्‌ प्‌ + स्‌ पकारस्य चर्त्वे पकार एव भवति खरि च तप्‌ + स्यति → तप्स्यति
फ्‌ + स्‌ प्‌ + स्‌ फकारस्य चर्त्वेन पकारः खरि च जोगुम्फ्‌ + सि → जोगुम्प्‌सि
ब्‌ + स्‌ प्‌ + स्‌ बकारस्य चर्त्वेन पकारः खरि च लालम्ब्‌ + सि → लालम्प्‌सि
भ् + स्‌ प्‌ + स्‌ भकारस्य चर्त्वेन पकारः खरि च लभ्‌ + स्यते → लप्स्यते
य्‌ + स्‌ स्‌ यकारस्य लोपः लोपो व्योर्वलि जाहय्‌ + सि → जाहसि
र्‍ + स्‌ र्‍ + ष्‌ रेफस्य किमपि कार्यं न, सकारस्य षत्वम्‌ आदेशप्रत्यययोः जागर्‍ + सि → जागर्षि
ल्‌ + स्‌ ल्‌ + ष्‌ लकारस्य किमपि कार्यं न, सकारस्य षत्वम्‌ आदेशप्रत्यययोः पम्फुल्‌ + सि → पम्फुल्षि*
व्‌ + स्‌ स्‌ वकारस्य लोपः लोपो व्योर्वलि अवसरः  नास्ति
श्‌ + स्‌ क्‌ + ष्‌ शकारस्य व्रश्चादिना षः, तस्य ककारादेशः, सकारस्य षत्वम्‌ व्रश्चभ्रस्जसृज... क्रोश्‌ + स्यति → क्रोष्‌ + स्यति
षढोः कः सि                    → क्रोक् + स्यति‌
आदेशप्रत्यययोः                    → क्रोक्ष्यति
ष्‌ + स्‌ क्‌ + ष्‌ षकारस्य ककारादेशः, सकारस्य षत्वम्‌ षढोः कः सि चरीकर्ष + सि → सरीकर्क्‌ + सि
आदेशप्रत्यययोः                   → चरीकर्क्षि
स्‌ + स्‌ स्‌ + स्‌ १. सार्वधातुके सकारे परे न किमपि सः स्यार्धधातुके चकास्‌ + सि → चकास्सि
त्‌ + स्‌ २. आर्धधातुके सकारे परे पूर्वसकारस्य तकारादेशः वस्‌ + स्यति → वत्स्यति
पूर्ववर्णः आदेशः कार्यम् सूत्रम् उदाहरणम्‌
ह्‌ + स् क्‌ + ष्‌ १. हकारस्य ढकारः, तस्य ककारादेशः, सकारस्य षत्वम्‌‍ हो ढः लिह्‌ → लेह्‌ + सि → लेढ्‌ + सि
षढोः कः सि                         → लेक्‌ + सि
आदेशप्रत्यययोः                         → लेक्षि
क्‌ + ष्‌ २. यदि धातुः दकारादि दादेर्धातोर्घः दुह्‌ → दोह्‌ + स्यति → दोघ्‌ + स्यति
तर्हि हकारस्य घकारः एकाचो बशो...                           → धोघ्‌ + स्यति
दकारस्य भष्भावः, घकारस्य खरि च                           → धोक्‌ + स्यति
चर्त्वेन ककारः, सकारस्य आदेशप्रत्यययोः                           → धोक्ष्यति
षत्वम्‌‍
क्‌ + ष्‌ ३. द्रुह्‌, मुह्‌, स्नुह्‌, स्निह्‌ वा द्रुहमुहष्णुहष्णिहाम्‌ मुह्‌ → मोह्‌ + स्यति → मोघ्‌ + स्यति
एषां धातूनां हकारस्य विकल्पेन घकारः, तस्य चर्त्वेन ककारः, सकारस्य षत्वम्‌ खरि च                            → मोक्‌ + स्यति
आदेशप्रत्यययोः                            → मोक्ष्यति
पक्षे ढकारः, तस्य ककारादेशः, सकारस्य षत्वम्‌‍
हो ढः
मोह्‌ + स्यति → मोढ्‌ + स्यति
षढोः कः सि
                 → मोक्‌ + स्यति
आदेशप्रत्यययोः
                 → मोक्ष्यति
क्‌ + ष्‌ ४. नह्‌-धातोः हकारस्य धकारादेशः, तस्य चर्त्वेन तकारः नहो धः नह्‌ + स्यति → नध्‌ + स्यति
खरि च                 → नत्स्यति
अयं सङ्ग्रहः
पूर्ववर्णाः आदेशः
क्‌, ख्‌, ग्‌, घ्‌‍, च्‌, छ्‌, ज्‌, झ्‌, ढ्‌, श्‌, ष्‌, ह्‌ क्
ट्, ठ्‌, ड्‌ ट्
त्‌, थ्‌, द्‌, ध् त्
प्‌, फ्‌, ब्‌, भ् प्
म्‌, न् अनुस्वारः
य्‌, व् लोपः
र्‌, ल् न किमपि
स् सार्वधातुके सकारे न किमपि,

आर्धधातुके परे तकारः