7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 318:
<big>४) द्वित्वम्‌ अभ्यासकार्यञ्च |</big>
 
<big><br /></big>
 
<big>द्वित्वम्—</big><big><br /></big>
 
<big>'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big><big><br /></big>
<big><br /></big>
 
<big>'''सन्यङोः''' (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''', '''अनभ्यासस्य''' इत्यनयोः अनुवृत्तिः | '''एकाचो द्वे प्रथमस्य''' (६.१.१), '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य''' '''अजादेः द्वितीयस्य''' |</big>
 
<big><br /></big>
 
<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''प्रथमस्य एकाचः द्वे''' |</big>
 
<big><br /></big>
 
<big>'''अजादेर्द्वितीयस्य''' (६.१.२) | अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अजादेः द्वितीयस्य''' ('''एकाचः द्वे''') |</big><big><br /></big>
 
<big>बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच्‌ यतोहि औपदेशिकधातौ न्यूनातिन्यूनम्‌ एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन्‌ यः अकारः, सः यङन्तधातोः द्वितीयः अच्‌-वर्णो भवति | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | '''एकाच्‌-भागः''' इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big><big><br /></big>
<big><br /></big>
 
<big>बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच्‌ यतोहि औपदेशिकधातौ न्यूनातिन्यूनम्‌ एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन्‌ यः अकारः, सः यङन्तधातोः द्वितीयः अच्‌-वर्णो भवति | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | '''एकाच्‌-भागः''' इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |</big>
 
<big><br /></big>
 
<big>यथा भू + य → '''भूय''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वम्‌ → '''भूय''' इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य</big>
 
<big><br /></big>
 
<big>किन्तु धातुः अजादिः अस्ति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—</big>
 
<big>किन्तु धातुः अजादिः अस्ति चेत् '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—</big><big><br /></big>
<big><br /></big>
 
<big>अश्‌ य → '''अश्य''' इत्यस्य '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा → '''सन्यङोः''' (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम्‌ → अश्य इति धातौ '''अ'''श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम्‌ → अ श्य श्य</big>
 
<big><br /></big>
 
<big>धेयं यत्‌ 'यङ्‌-प्रत्ययं निमित्तीकृत्य द्वित्वम्‌' इति वार्ता नास्ति | 'अश्‌ य → '''अश्य''' → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत्‌ यङ्‌-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम्‌ | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— '''लिटि धातोरनभ्यासस्य''' (६.१.८), '''श्लौ''' (६.१.१०), '''चङि''' (६.१.११) | एषु '''लिटि''', '''श्लौ''', '''चङि''' इति सप्तम्यन्तानि; किन्तु '''सन्यङोः''' (६.१.९) इत्यस्मिन्‌ '''सन्यङोः''' इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | ''यस्य अन्ते यङ्‍'' अस्ति, ''तस्य'' द्वित्वं भवति | यङ्‌ तस्मिन्‌ द्वित्वकार्ये अन्तर्भूतमेव |</big>
 
<big><br /></big>
 
<big>अस्य च सिद्धान्तस्य फल‍‍म् अजादिधातुप्रसङ्गे | '''सन्यङोः''' (६.१.९) इत्यस्मिन्‌ '''सन्यङोः''' यदि सप्तम्यन्तं स्यात्‌, नाम द्वित्वस्य निमित्तं स्यात्‌, तर्हि अश्‌ + य → अश्‌ + अश्‌ + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्‌-भागः अच्‌-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत्‌ दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत्‌ वरम्‌ | इति कृत्वा अग्रे शीङ्‌- धातोः शय्‌ + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक्‌ | एवञ्च सर्वत्र समानरीत्या क्रियते चेत्‌ सारल्य‍म्, एतदेव मातॄणां मतम्‌ |</big>
 
<big><br /></big>
 
<big>'''न न्द्राः संयोगादयः''' (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यस्मात् '''अजादेः''' इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अजादेः संयोगादयः न्द्राः''' '''न द्वे''' |</big>
 
<big><br /></big>
 
<big>यथा—</big>
Line 368 ⟶ 351:
<big>ऊर्णु → ऊ इति प्रथमः एकाच्‌-भागः, र्णु इति द्वितीयः एकाच्‌-भागः → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम्‌ → ऊर्णु नु</big>
 
<big><br /></big>
 
<big>उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → '''अजादेर्द्वितीयस्य''' (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → '''न न्द्राः संयोगादयः''' (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष</big>
 
<big><br /></big>
 
<big>अभ्यासः अभ्यस्तम्‌ इति द्वे संज्ञे—</big><big><br /></big>
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big><big><br /></big>
<big><br /></big>
 
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big>
 
<big><br /></big>
 
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—'''उभे द्वे अभ्यस्तम्''' |</big>
 
<big><br /></big>
 
<big>अभ्यासकार्यम्‌—</big>
 
<big><br /></big>
 
<big>द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |</big>
 
<big>अभ्यासकार्यम्‌—</big><big><br /></big>
 
<big>द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |</big><big><br /></big>
<big>सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |</big>
 
<big>सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |</big><big><br /></big>
<big><br /></big>
 
<big>अत्र सन्ति प्रमुख-<u>सामान्याभ्यासकार्याणि</u>—</big>
Line 412 ⟶ 382:
<big>'''अभ्यासे चर्च''' (८.४.५४)</big>
 
<big><br /></big>
 
<big>'''हलादिः शेषः''' (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य हलादिः शेषः‌''' |</big><big><br /></big>
 
<big>पठ्‌ → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |</big><big><br /></big>
<big><br /></big>
 
<big>पठ्‌ → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |</big>
 
<big><br /></big>
 
<big>एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्‌, भस्‌ |</big>
 
<big><br /></big>
 
<big><nowiki>*</nowiki>आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |</big>
 
<big><br /></big>
 
<big>'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर्‌ परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर्‌ पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |</big>
 
<big><br /></big>
 
<big>स्पर्ध्‌ → स्पर्ध्‌ स्पर्ध्‌ → प स्पर्ध्‌</big>
 
<big><br /></big>
 
<big>एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर् |</big>
 
<big><br /></big>
 
<big>'''ह्रस्वः''' (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | '''अचश्च''' (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य अचः ह्रस्वः''' |</big>
 
 
 
<big>खा खाद्‌ → ख खाद्‌</big>
Line 458 ⟶ 416:
<big>ढौ ढौक्‌ → ढु ढौक्‌</big>
 
<big><br /></big>
 
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
 
<big><br /></big>
 
<big>वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर्‌ वृष्‌ → व वृष्‌</big>
Line 470 ⟶ 426:
<big>हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर्‌ हृष्‌ → ह हृष्‌ → ज हृष्‌</big>
 
<big><br /></big>
 
<big>ऋकारान्तधातवः—</big>
Line 478 ⟶ 433:
<big>हृ → हृ हृ → हर्‌ हृ → ह हृ → ज हृ</big>
 
<big>कृ → कृ कृ → कर्‌स्तिघ्‌, कृस्फुर् → क कृ → च कृ</big>
 
<big>तॄ → तॄ तॄ → तर्‌ तॄ → त तॄ</big>
 
<big><br /></big>
 
<big>'''कुहोश्चुः''' (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा '''अभ्यासे चर्च''' (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य कुहोः चुः''' |</big>
 
<big><br /></big>
 
<big>'''स्थानेऽन्तरतमः''' (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
<big>कृ → कृ कृ → कर्‍कर्‌ कृ → क कृ → च कृ</big>
<big><br /></big>
 
<big>कृ → कृ कृ → कर्‍ कृ → क कृ → च कृ</big>
 
<big>खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌</big>
Line 504 ⟶ 456:
<big>हृ → हृ हृ → हर्‌ हृ → ह हृ → ज हृ</big>
 
<big>हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌</big><big><br /></big>
 
<big><br /></big>
 
<big>'''अभ्यासे चर्च''' (८.४.५४)* = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च''' '''संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>चर्त्वम्‌</big>
Line 520 ⟶ 469:
<big>छु छुप्‌ → चु छुप्‌</big>
 
<big><br /></big>
 
<big>जश्त्वम्‌</big>
Line 530 ⟶ 478:
<big>झ झर्झ्‌ → ज झर्झ्‌</big>
 
<big><br /></big>
 
<big>धेयं यत्‌ अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्‌-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |</big>