06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam

Revision as of 17:15, 21 May 2021 by Bina Radia (talk | contribs)

06A---sArvadhAtukaprakaraNaM-kRutsu/02---prAtipadikatvam

ध्वनिमुद्रणम्‌--


2019 वर्गः

१) prAtipadikatvam_2019-11-19

२) अर्थवदधातुरप्रत्ययः-प्रातिपदिकम्‌-iti sUtre-niShedhaH_+_paryudAsa-prasajya-pratiShedhau_2019-11-26  


2014 वर्गः

१) prAtipadikatvam_2014-10-01


प्रातिपदिकं नाम किम्‌ अपि च केन प्रातिपदिकत्वं सिध्यति इति विषये चिन्तनं भवतु | संस्कृतभाषायां पदं द्विविधम्‌— सुबन्तं तिङन्तञ्च | यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तम्‌; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ |


सुप्तिङन्तं पदम्‌ (१.४.१४) = सुबन्तानां तिङन्तानां च पदसंज्ञा भवति |


तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तम्‌; यस्य पदस्य अन्ते तिङ्‌-प्रप्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |


तिङन्तपदम्‌


धातुभ्यः तिङ्‌-प्रत्ययानां योजनेन तिङन्तपदम्‌— नाम क्रियापदम्— निष्पन्नम्‌ |


लाधिकार-प्रसङ्गे धातुतः लस्य (ल्‌ इत्यस्य) स्थाने अष्टादश तिङ्‌-प्रत्ययाः विहिताः |



लस्य (३.४.७७) = अधिकारसूत्रम्‌ इदम्‌ | षष्ठ्यन्तम्‌ | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम्‌ अस्य अधिकारः | प्रत्येकस्मिन्‌ सूत्रे उपविश्य वदति यत्‌ तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल्‌ इत्यस्य) स्थाने विहितः |


तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्‌ प्रत्ययाः भवन्ति | लस्य इत्यनेन ल्‌ इत्यस्य स्थाने एते अष्टादश विहिताः | तिप्‌ तस्‌ झि, सिप्‌ थस्‌ थ, मिप्‌ वस्‌ मस्‌‍, त आताम् झ, थास्‌ आथाम्‌ ध्वम्‌, इड्‌ वहि महिङ्‌ इति अष्टादश तिङ्‌ प्रत्ययाः | ति‌प्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तम्‌, आहत्य तिङ्‌-प्रत्ययाः इत्युच्यते |


तर्हि क्रियापदस्य निर्माणार्थं धातुतः तिङ्‌-प्रत्ययाः विहिताः |


सुबन्तपदम्‌


नामपदस्य निर्माणार्थं का गतिः ? तत्र प्रातिपदिकात्‌ सुप्‌-प्रत्ययाः विहिताः | अत्र मूलविचारः एवं यत्‌ तदा सुप्‌-प्रत्ययाः आगन्तुं योग्याः यदा पूर्वं स्थितस्य भागस्य प्रातिपदिकसंज्ञा भवति | प्रातिपदिकसंज्ञा नास्ति चेत्‌ सुप्‌-प्रत्ययाः न विहिताः | अतः सुबन्तपदस्य निर्माणार्थं प्रातिपदिकम्‌ अत्यावश्यकम्‌ | सारांशः एवं यत्‌ प्रातिपदिकं तद्‌ अस्ति यस्मात्‌ सुप्‌-प्रत्ययाः विहिताः |


सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—


स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) =स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌

सु जस्‌
अम्‌ औट्‌ शस्‌
टा भ्याम्‌ भिस्‌
ङे भ्याम्‌ भ्यस्‌
ङसि भ्याम्‌ भ्यस्‌
ङस्‌ ओस्‌ आम्‌
ङि ओस्‌ सुप्‌


अधुना प्रातिपदिकसंज्ञा कथं कुत्र सिद्धा इति अग्रे अवलोकयाम | प्रातिपदिक-विधायक-सूत्रद्वयम्‌ अस्ति, परिभाषा च एका |


प्रातिपदिकविधायकसूत्रे द्वे


१. अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌ |


अस्मिन्‌ सूत्रे वस्तुतः अप्रत्यय-पदस्य द्विवारम्‌ आवृत्तिः | अप्रत्ययः अप्रत्ययः | प्रथमवारं "प्रत्ययः न स्यात्‌" इत्यर्थः | द्वितीयवारं "प्रत्ययान्तं न स्यात्‌" इत्यर्थः | तत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; अनेन अप्रत्ययान्तम्‌ इत्यर्थः निष्पन्नः | (अत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति (परिभाषा #२७) इत्यनया परिभाषया तदन्तविधि-प्रतिषेधः न भवति यतोहि प्रत्यय-विशेषस्य (सुप्‌, तिङ्‌, कृत्‌, इत्यादीनां) संज्ञा इति प्रसङ्गो नास्ति | अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययनामकरणं भवति तदा सा संज्ञा केवलं प्रत्ययस्य न त तदन्तस्य |)


अनेन सूत्रेण संस्कृतभाषायां यत्‌ किमपि शब्दस्वरूपम्‌ अर्थवत्‌ अस्ति— परन्तु धातुभिन्नं, प्रत्ययभिन्नं, प्रत्ययान्तभिन्नं च— तत्‌ प्रातिपदिकम्‌ | यत्र व्युत्पत्ति-प्रक्रिया नास्ति— यत्र प्रकृति-प्रत्ययः सम्बन्धो नास्ति अतः "प्रत्ययान्तं" नास्ति— तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा | यत्र व्युत्पत्ति-प्रक्रिया अस्ति— प्रकृतिः अस्ति यस्याः प्रत्ययः विहितः— तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा (कृत्तद्धितसमासाश्च) | अतः अत्र मार्गद्वयम्‌ अस्ति— अव्युत्पन्नशब्दानां, व्युत्पन्नशब्दानाञ्च |


२. कृत्तद्धितसमासाश्च (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |


अनेन सूत्रेण—

१) धातुतः कृत्‌-प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (कृदन्तम्‌) |

२) धातुभिन्न-प्रकृतितः प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (तद्धितान्तम्‌) |

३) पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकम्‌ (समासः) |


धेयं यत्‌ यद्यपि अस्मिन्‌ सूत्रे "कृत्‌" “तद्धित" इत्युक्तम्‌, तथापि कृत्‌-प्रत्ययः तद्धित-प्रत्ययः इर्यर्थो न अपि तु येषां रूपाणाम्‌ अन्ते इमे प्रत्ययाः सन्ति | वैयाकरणैः उक्तं यत्‌ अर्थवत्‌ इत्यस्य अनुवृत्तिः अस्ति— कृत्‌-प्रत्ययाः तद्धित-प्रत्ययाः स्वयं नार्थवन्तः; यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम्‌ अर्थवत्‌ अतः अस्मिन्‌ सूत्रे कृत्‌ इत्युक्ते कृदन्तम्‌, अपि च तद्धित इत्युत्क्ते तद्धितान्तम्‌ |


इदम्‌ अपि धेयं यत्‌ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञा निषिध्यते | तदा कृत्तद्धितसमासाश्च इति सूत्रेण उक्तं यत्‌ कृदन्तानि तद्धितान्तानि च प्रातिपदिकसंज्ञकानि | अतः प्रथमं सूत्रं सामान्यसूत्रं, द्वितीयसूत्रं विशेषसूत्रम्‌ | द्वितीयं च प्रथमस्य अपवादः |


अन्ततः कृत्तद्धितसमासाश्च इति सूत्रेण समासः प्रातिपदिकसंज्ञकः | परन्तु समासः अर्थवान्‌, अधातुः, अप्रत्ययः, अप्रत्ययान्तः— अतः अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ इति सूत्रेण प्रातिपदिकसंज्ञा प्राप्यते | तर्हि "समासः" इति किमर्थम्‌ उक्तम्‌ कृत्तद्धितसमासाश्च इति सूत्रे ? आवश्यकता का ? उत्तरम्‌ अस्ति, अनेन एकाधिक-शब्दस्वरूपैः अर्थपूर्णरूपं भवति चेत्‌, समासः एव स्यात्‌ न तु वाक्यम्‌ | नो चेत्‌ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ इति सूत्रेण "रामः आपणं गच्छति" इत्यस्यापि प्रातिपदिकसंज्ञा भवति स्म | अतः "समासः" इत्यस्य कथनेन नियमयति— restriction क्रियते |


पुंसि नपुंसके च प्रकृति-प्रत्यययोः संयोजनेन यत्‌ शब्दस्वरूपं निष्पन्नं, तस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च इति सूत्रेण | अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति, तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण | यथा महिला-शब्दः मूलतः स्त्रियाम्‌ एव अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा | परन्तु छात्रा-शब्दः मूल-पुंलिङ्ग-छात्रशब्दात्‌ आगतः, अतः अनेन सूत्रेण न | व्युत्पन्न-छात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण; तदा स्त्री-प्रत्ययस्य संयोजनेन छात्रा भवति | छात्रा-शब्दस्य प्रातिपदिकसंज्ञा अधः स्थित-परिभाषया भवति |