11---bhAShAvarga-dhvanimudraNAni/02---UMD-saMskRutam

Revision as of 02:12, 7 May 2021 by Haritosh (talk | contribs) (Merge edit by Sharmila)

11---bhAShAvarga-dhvanimudraNAni/02---UMD-saMskRutam

02 - UMD संस्कृतम्‌

अयं वर्गः अस्माकं माध्यमिकस्तरीयो वर्गः | अधुना प्रगतविषयान्‌ अस्मिन्‌ वर्गे कुर्मः, किञ्च ध्वनिमुद्रणानाम्‌ आरम्भे सरलविषयाः भवन्ति स्म | अतः विभिन्नस्तरीय-विद्यर्थिनः अस्य वर्गस्य ध्वनिमुद्रणानि श्रोतुं शक्नुवन्ति | ये किञ्चिदेव जानन्ति, ते भाषासोपानस्य शृणुयुः; ये अधिकं जानन्ति ते गीताप्रवेशस्य विषयान्‌ शृणुयुः | अस्मिन्‌ वर्गे सन्धि-विषये अधिकसमयो व्यतीतः; येषां सन्धि-विषये अधिकम्‌ अभिरुचिरस्ति, ते अवश्यं शृणुयुः | अत्र पाणिनीयसूत्राणि अपि परिशीलितानि |

भाषासोपानम्‌ इति पुस्तकं भाषाप्रवेशस्य प्रथमभागेन सदृशम्‌ | द्वयोः तौल्यं वर्तते; अमेरिकादेशे एकः शिक्षकगणः इदं पुस्तकं निर्मितवान्‌ | पुस्तकम्‌ अधः नियोजितम् अस्ति; अस्य पुस्तकस्य ध्वनिमुद्रणानि श्रोतुम्‌ इच्छति चेत्‌, अपि च पुस्तकं पार्श्वे नास्ति चेत्‌, तर्हि अधः download कृत्वा तस्य उपयोगं करोतु | पुस्तके केचन लेखनदोषाः सन्ति, परञ्च पुस्तकं लाभाय एव |

प्रतिसप्ताहं वर्गात्‌ पश्चात्‌, तस्य दिनस्य ध्वनिमुद्रणं अत्र स्थाप्यते अपि च अग्रे गत्वा तथैव करिष्यते | शनैः शनैः यानि करपत्राणि मया निर्मितानि तानि सर्वाणि अत्र स्थापयिष्यन्ते | किमपि न प्राप्यते चेत्‌ अथवा कोऽपि प्रश्नः सूचना वा चेत्‌, अवश्यं मम सम्पर्कं कुर्वन्तु-- स्वरूपः dinbandhu@sprynet.com.

धेयम्‌-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".

भाषासोपानम्‌ (पुस्तकम्‌ अत्र अस्ति-- pdf download कृत्वा अस्माकं वर्गेण सह पठितुं शक्यते)

        ध्वनिमुद्रणम्‌                                                                            करपत्रम्‌

01_dhAtUnAM_dashagaNAH_2012-06-03        धातुगणाः, धातुगणाभ्यासः
02_AkArAntashabdAH, saptasu_ vibhaktiShu   सुबन्तपदानि प्रारम्भिकस्तरीयाणि
03_dhAtu gaNAH_Atmanepadi_ca_2012-06-23         आत्मनेपदिनः धातवः
04_dhAtu-Atmanepadi-kathA_2012-06-30           लुब्धः शृगालः
05_dhAtu-kriyApadacarcA-kathA_2013-07-07      मूर्खमण्डलम्‌
06_muni-karmapada-loT_2012-07-14       दुराशा-पीडितः नापितः
07_shishu_loT_2012-07-21
08_shishu_loT_2_2012-07-21 (1) विशेषक्रियापदानि लोट्‌, (2) मन्दः मन्थरकः(p1) (3) मन्दः मन्थरकः (p2)
09_mati_sambodhana_upasarga_2012-07-28  
10_upasargAH_2012-08-04 उपकारी चोरः
11_lang-lakAraH-2013-08-11 (1) लङ्‌ लकारः (परस्मैपदि, आत्मनेपदि-धातूनाम्‌), (2) क्रथनकस्य कथा p.1, (3) क्रथनकस्य कथा p.2
12_lang-lakAraH_II_2012-08-18
13_lang_lakAraH_III_2012-08-25
14_sankShepa_rAmAyaNam_2012-09-8
15_SubhAShitAni_2012-09-08
16_lrT_lakAraH_2012-09-15.WMA
17_tRutIya_vibhaktiH_2012-09-15
18_tRutIyA_vibhaktiH_2012-09-22
19_caturthI_vibhaktiH_2012-09-22
20_pancamI_vibhaktiH_2012-09-29
21_ShaShThI_vibhaktiH_2012-09-29
22_saptamIvibhaktiH_ca_saMkhyAH_1-100_2012-10-06
23_saMkhyAH_II_2012-10-13
24_visheShaNavisheShyabhAvaH_2012-10-13
25_visheShaNavisheShyabhAvaH_II_kathA_2012-10-20

भाषाप्रवेशः द्वितीयभागः (पुस्तकं लभ्यते अत्र)

ध्वनिमुद्रणम् करपत्रम्
26_upapada_vibhaktiH_2012-10-27
27_kArakANi-2012-11-03
28_sheSha-ShaShThI_2012-11-03
29_halanta_shabdAH_2012-11-03 हलन्तशब्दानां रूपाणि
30_halantashabdAH_II_2012-11-10 हलन्तशब्दानां रूपाणि
31_halantashabdAH_III_2012-11-17 हलन्तशब्दानां रूपाणि
32_halantashabdAh_IV-2012-11-24 हलन्तशब्दानां रूपाणि
33_halantashabdAH_V_2012-12-01 हलन्तशब्दानां रूपाणि
34_halantashabdAH_VI_2012-12-08 हलन्तशब्दानां रूपाणि
35_halantashabdAH _VII_2012-12-15 हलन्तशब्दानां रूपाणि
36_vidhiling_2012-12-22
37_karmaNi_prayogaH_2012-12-29
38_visheShaNa-visheShya-bhAvaH_2013-03-16
39_idam_shabdaH_2013-03-23
40_idam_shabdaH_II_2013-03-30
41_saMkhyAH_2013-04-06
42_pUraNapratyayAntAH_I_2013-04-13
43_pUraNapratyayAntAH_II_2013-04-13
44_cit-cana_2013-04-20
45_Atmanepade_laT_2013-04-27