13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 64:
 
 
==== <big>२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत्    यदि - तर्हि” इत्येतेषु केनचित् पदेन पूरयन्तु।</big> ====
<big>उदा-</big>
 
<big>'''भवान् शीग्रम् आगच्छन्तु । ……………। पिता तर्जयति ।'''</big>
 
<big>'''भवान् शिग्रम् आगच्छन्तु ।नो। नो चेत् पिता तर्जयति ।'''</big>
 
<big>1. औषधम् स्वीकरोतु । ………………।ज्वरः………………ज्वरः वर्धते ।</big>
 
2. <big>इच्छा अस्ति |………………….भोजनम् करोतु ।</big>
 
<big>3. यदि अध्यापकः अस्ति ……………।कक्ष्यायाम्……… कक्ष्यायाम् उपविशामि।</big>
 
<big>4. भवान् मधुरम् खादति| ………………………|……… दन्ताः नश्यन्ति ।</big>
 
<big>5. यदि भवन्भवान् असत्यम् वदति ………………।कः।…………कः भवति विश्वासम् करोति ।</big>
 
6. <big>परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।</big>
 
7. <big>सम्यक् पठतु । ……………………उत्तीर्णता कथम् प्राप्येत ?</big>
 
8. <big>सुरेशः आगच्छति …………………माम् आह्वयतु ।</big>
 
9. <big>यदि दैवम् अनुकूलकरम् नास्ति …………… कः किम् वा कुर्यात् ।</big>
 
10. <big>उपविश्य पठतु ।……………………उत्थाय वा पठतु ।</big>
teachers
752

edits