२२. दिशाः

Revision as of 19:00, 14 August 2023 by Shobha Chillal (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH
Home

दिशाः

पुरतः

 

पृष्ठतः

 

वामतः

 

दक्षिणतः

 

उपरि

 

अधः

 

अभ्यासः 

 

मम पुरतः किम् अस्ति?

 

मम पुरतः सड्गणकम् अस्ति |

 

मम पृष्टतः किम् अस्ति?

 

मम पृष्टतः द्विचक्रिका अस्ति ।

 

मम वामतः किम् अस्ति?

 

मम वामतः द्वारम् अस्ति ।

 

मम दक्षिणतः किम् अस्ति?

 

मम दक्षिणतः वातायनम् अस्ति।

 

मम उपरि किम् अस्ति?

 

मम उपरि व्यजनम् अस्ति।

 

मम अधः  किम् अस्ति?

 

मम अधः कुट्टिमः अस्ति। 


दिशाः pdf

PAGE 22