२२. दिशाः

From Samskrita Vyakaranam
Revision as of 19:00, 14 August 2023 by Shobha Chillal (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH
Jump to navigation Jump to search
Home

दिशाः

पुरतः

पृष्ठतः

वामतः

दक्षिणतः

उपरि

अधः

अभ्यासः 

मम पुरतः किम् अस्ति?

मम पुरतः सड्गणकम् अस्ति |

मम पृष्टतः किम् अस्ति?

मम पृष्टतः द्विचक्रिका अस्ति ।

मम वामतः किम् अस्ति?

मम वामतः द्वारम् अस्ति ।

मम दक्षिणतः किम् अस्ति?

मम दक्षिणतः वातायनम् अस्ति।

मम उपरि किम् अस्ति?

मम उपरि व्यजनम् अस्ति।

मम अधः  किम् अस्ति?

मम अधः कुट्टिमः अस्ति। 


दिशाः pdf

PAGE 22