२२. दिशाः

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH
Jump to navigation Jump to search
Home

दिशाः

पुरतः

पृष्ठतः

वामतः

दक्षिणतः

उपरि

अधः

अभ्यासः 

मम पुरतः किम् अस्ति?

मम पुरतः सङ्गणकम् अस्ति।

मम पृष्टतः किम् अस्ति?

मम पृष्टतः द्विचक्रिका अस्ति।

मम वामतः किम् अस्ति?

मम वामतः द्वारम् अस्ति।

मम दक्षिणतः किम् अस्ति?

मम दक्षिणतः वातायनम् अस्ति।

मम उपरि किम् अस्ति?

मम उपरि व्यजनम् अस्ति।

मम अधः  किम् अस्ति?

मम अधः कुट्टिमः अस्ति। 


दिशाः PDF

दिशाः PPTX with audio

दिशाः PPTX without audio

PAGE 22