२२. दिशाः

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH
Jump to navigation Jump to search

दिशाः

पुरतः

Puratah2.jpg

पृष्ठतः

Prushtatah.jpg

वामतः

Vamatah2.jpg

दक्षिणतः

Dakshinatah.jpg

उपरि

Upari.jpg

अधः

Adhah.jpg

अभ्यासः 

Puratah2.jpg

मम पुरतः किम् अस्ति?

Sanganakam.jpg

मम पुरतः सड्गणकम् अस्ति |

Prushtatah.jpg

मम पृष्टतः किम् अस्ति?

Dvichakrika.jpg

मम पृष्टतः द्विचक्रिका अस्ति ।

Vamatah2.jpg

मम वामतः किम् अस्ति?

Dvaram.jpg

मम वामतः द्वारम् अस्ति ।

Dakshinatah.jpg

मम दक्षिणतः किम् अस्ति?

Vatayanam.jpg

मम दक्षिणतः वातायनम् अस्ति।

Upari.jpg

मम उपरि किम् अस्ति?

VyajanaM.jpg

मम उपरि व्यजनम् अस्ति।

Adhah.jpg

मम अधः  किम् अस्ति?

Kuttimah.png

मम अधः कुट्टिमः अस्ति। 


दिशाः pdf

PAGE 22