सम्भाषणम्

Revision as of 18:20, 4 June 2023 by Anjali (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam
Home

एतत् सम्भाषणं पठतु –

शिष्टाचारः

 

हरिः ओम्, सुप्रभातम् ।

नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।

धन्यवादः । सर्वं कुशलं वा ?

आम्, कुशलम् । भवान् कथम् अस्ति ।

अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।

किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।

व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।

चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।

बहु धन्यवादाः महोदय ।

उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।

क्षम्यताम्, मास्तु ।  

अहं करोमि । भवान् अपि स्वीकरोतु ।

अस्तु, धन्यवादः ।

स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।

(पानीयं पिबति ।)

किञ्चित् अधिकम् आवश्यकं वा ?

न, पर्याप्तम् ।

(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)

चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?

चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।

अस्तु । पुनः आगच्छतु । नमस्कारः ।


अभ्यासः

१) कोष्टके अधोलिखित शब्दानाम् अन्वेषणं करोतु

हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः
यी णो ढै छु थि सु जै थौ दू
डो न्य लौ ठू षी षी बं टु थि
ञं वा दः हु क्ष मी फै थि णै
षी दः स्वा म्य श्म ची रौ रा
ङी टु थौ ता ची टि दं रि:
सु प्र भा म् म् खा
खा म् दू णिः लौ स्का म्
लौ ढै फी थि णै खा रः
खा जै कु ची चि न्ता मा स्तु थौ

Puzzle created by Sameer Talar


Lesson PDF

Answer [Link to answer on page 50]