6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi

Revision as of 20:39, 18 May 2021 by Bina Radia (talk | contribs)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH/juhotyAdigaNe-halantadhAtUnAM-sArvadhAtukalakArANAM-tingantarUpANi


भस → भस्‌ धातुः (परस्मैपदी, भत्सनदीप्त्योः)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
बभस्ति बब्धः  बप्सति बभस्तु / बब्धात्‌ बब्धाम्‌ बप्सतु अबभः अबब्धाम्‌ अबप्सुः बप्स्यात्‌ बप्स्याताम्‌ बप्स्युः
बभस्सि बब्धः बब्ध बब्धि / बब्धात्‌ बब्धम्‌ बब्ध अबभः अबब्धाम्‌ अबब्ध बप्स्याः बप्स्यातम्‌ बप्स्यात
बभस्मि बप्स्वः बप्स्मः बभसानि बभसाव बभसाम अबभसम् अबप्स्व अबप्स्म बप्स्याम्‌ बप्स्याव बप्स्याम


धन → धन्‌ धातुः (परस्मैपदी, धान्ये, छान्दसः)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि—
दधन्ति दधन्तः दधनति दधन्तु / दधन्तात्‌ दधन्ताम्‌ दधनतु अदधन्‌ अदधन्ताम्‌ अदधनुः दधन्यात्‌ दधन्याताम्‌ दधन्युः
दधंसि  दधन्थः दधन्थ दधंहि / दधन्तात्‌ दधन्तम् दधन्त‌ अदधन्‌ अदधन्तम्‌ अदधन्त दधन्याः दधन्यातम्‌ दधन्यात
दधन्मि  दधन्वः दधन्मः दधनानि  दधनाव  दधनाम  अदधनम्‌ अदधन्व अदधन्म दधन्याम्‌  दधन्याव दधन्याम


जन → जन्‌ धातुः (परस्मैपदी, जनने, छान्दसः)

लटि रूपाणि एवम्‌— लोटि— लङि— विधिलिङि— विधिलिङि विकल्पेन—
जजन्ति जजातः जज्ञति जजन्तु / जजातात्‌ जजाताम्‌ जज्ञतु अजजन्‌ अजजाताम्‌ अजज्ञुः जजायात्‌ जजायाताम्‌ जजायुः जजन्यात्‌ जजन्याताम्‌ जजन्युः
जजंसि जजाथः जजाथ जजाहि / जजातात्‌ जजातम्‌ जजात अजजन्‌ अजजातम्‌ अजजात जजायाः जजायातम्‌ जजायात जजन्याः जजन्यातम्‌ जजन्यात
जजन्मि  जजन्वः जजन्मः जजनानि जजनाव जजनाम आजजनम्‌ अजजन्व अजजन्म जजायाम्‌ जजायाव जजायाम जजन्याम्‌ जजन्याव जजन्याम

धिष → धिष्‌ धातुः (परस्मैपदी, शब्दे, छान्दसः)