क्त्वा- ल्यप्

Home

क्त्वा- ल्यप् प्रयोगः

क्त्वा , ल्यप् इति प्रत्ययौ स्तः।

एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यद अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  

यदि धातुः उपसर्गसहितः भवति भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।

क्त्वान्त् -ल्याप्‌प्रत्ययान्तानि अव्ययानि स्तः।


क्त्वा प्रत्ययः

ध्यानेन पठतु---

प्रथमं कार्यं । द्वितीयं कार्यम् क्त्वान्त रुपम्
बालकः देवालयं गच्छति। बालकः अर्चति। बालकः देवालयं गत्वा अर्चति।
बालकः खादति। बालकः पिबति। बालकः खादित्वा पिबति।
माता स्‍नाति। माता मोदकं पचति। माता स्‍नात्वा मोदकं पचति।
सः क्रीडति। सः खादति। सः क्रीडित्वा खादति।
त्वं पुस्तकं पठसि। त्वं उत्तरं देहि। त्वं पुस्तकं पठित्वा उत्तरं देहि।
अहम् आपणं गच्छामि। अहं शाकानि आनयामि। अहम् आपणं गत्वा शाकानि आनयामि।
कृषकाः भूमिं कर्षन्ति। कृषकाः जलं सिञ्चन्ति। कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।
कर्मकाराः कार्यं कुर्वन्ति। कर्मकाराः वेतनं नयन्ति। कर्मकाराः कार्यं कृत्वा वेतनं नयन्ति।
रामः चिन्तयति। रामः उत्तरं लिखति। रामः चिन्तित्वा उत्तरं लिखति।


क्त्वान्त रूपाणि ---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. गम् गच्छति गत्वा
२. पठ् पठति पठित्वा
३. लिख् लिखति लिखित्वा
४. कृ करोति कृत्वा
५. हस् हसति हसित्वा
६. खाद् खादति खादित्वा
७. धाव् धावति धावित्वा
८. पत् पतति पतित्वा
९. स्मृ स्मरति स्मृत्वा
१०. क्री क्रीणाति क्रीत्वा
११. हृ हरति हृत्वा
१२. सृ सरति सृत्वा
१३. शृ शृणोति शृत्वा
१४. स्ना स्नाति स्नात्वा
१५. भ्रम् भ्रमति भ्रमित्वा
१६. जप् जपति जपित्वा
१७. खन् खनति खनित्वा
१८. क्रन्द् क्रन्दति क्रन्दित्वा
१९. निन्द् निन्दति निन्दित्वा
२० नृत्य् नृत्यति नर्तित्वा


विशेषरूपाणि---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. पा पिबति पीत्वा
२.   दा ददाति दत्वा
३. स्था तिष्ठति स्थित्वा
४.   रुद् रोदिति रोदित्वा
५.   पच् पचति पक्त्वा
६.   भू अस्ति भूत्वा
७. अस् अस्ति भूत्वा
८.   दृश् पश्यति दृष्ट्वा
९. पृच्छ् पृच्छति पृष्ट्वा
१०. नम् नमति नत्वा
११. ज्ञा जानाति ज्ञात्वा
१२. ग्रह् गृह्णाति गृहीत्वा


ल्यप् - प्रत्ययः

ध्यानेन पठतु ---

प्रथमं कार्यं । द्वितीयं कार्यम् ल्यबन्तरूपम्
बालकः उपविशति। बालकः जलं पिबति। बालकः उपविश्य जलं पिबति
माता द्वारं प्रक्षालयति। माता रङ्गवल्लीं लिखति। माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।
श्यामः द्वारम् उद्‍घाटयति। श्यामः बहिः गच्छति। श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।
छात्रा लेखनीं स्वीकरोति। छात्रा चित्रं लिखति । छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।
भक्तः प्रतिमां सस्थापयति। भक्तः पूजां करोति। भक्तः प्रतिमां संस्थाप्य पूजां करोति।
सा माम् अनुसरति। सा वेगेन आगच्छति। सा माम् अनुसृत्य वेगेन आगच्छति।
वानरः वृक्षं आरोहति। वानरः फलानि पातयति। वानरः वृक्षं आरुह्य फलानि पातयति।
ग्राहकः फलानि स्वीकरोति। ग्राहकः धनं ददाति। ग्राहकः फलानि स्वीकृत्य धनं ददाति।
बालः आगच्छति। बालः दुग्धं पिबति। बालः आगत्य दुग्धं पिबति।
धनिकः धनं सङ्‍गृह्णाति। धनिकः धनं दानं करोति। धनिकः धनं सङ्‍गृह्य दानं करोति।

ल्यबन्तरूपाणि ---

धातुः लट्‌लकारः ए.व. उपसर्गसहितं क्रियापदम् ल्यबन्तरूपम्
१. गम् गच्छति आगच्छति आगत्य
२. नी नयति आनयति आनीया
३. कृ करोति स्वीकरोति स्वीकृत्य
४. स्मृ स्मरति विस्मरति विस्मॄत्य
५. लिख् लिखति विलिखति विलिख्य
६. क्री क्रीणाति विक्रीणीते विक्रीय
७. ज्ञा जानाति विजानाति विज्ञाय
८. स्था तिष्ठति उत्तिष्ठति उत्थाय
९. भू भवति अनुभवति अनुभूय
१०. स्था   स्थापयति संस्थापयति संस्थाप्य


क्त्वान्त-ल्यबन्तरूपाणि---

धातु: क्तवा रूपम् उपसर्गम् ल्यप् रूपम्
१. नी नीत्वा आनीय
२. हृ हृत्वा आहृत्य
३. स्मृ स्मृत्वा वि विस्मृत्य
४. कृष् कृष्ट्वा आकृष्य
५. कृ कृत्वा उप उपकृत्य
६. ज्ञा ज्ञात्वा वि विज्ञाय
७. क्रीड् क्रीत्वा वि विक्रीय
८. नम् नत्वा प्र प्रणम्य
९. त्यज् त्यक्त्वा परि परित्यज्य
१०. लिख् लिखित्वा वि विलिख्य
११. स्था स्थापयित्वा सम् संस्थाप्य
१२. गृह् गृहीत्वा सम् सङ्गृह्य
१३. प्रेषय प्रेषयित्वा सम् सम्प्रेष्य
१४. स्था स्थित्वा उत् उत्थाय
१५. हस् हसित्वा वि विहस्य


अभ्यासः

१) उदाहरणं दॄष्ट्वा वाक्येषु क्त्वा प्रयोगं कॄत्वा लिखतु ---

क्त्वा प्रयोगः
उदाः सः शालां गच्छति, पाठं पठति। सः शालां गत्वा पाठं पठति।
१. कार्यं कुर्वन्ति, श्रान्ता: भवन्ति।
२. शिशु:  क्रीडाङ्गणे पतति, रोदनं करोति।
३. अहं फलं खदितवान्, जलं पीतवान्।
४. किञ्चित पानीयं पिबतु, अनन्तरं गच्छतु।
५. सा पत्रं लिखितवती, प्रेषितवती।
६. भवन्त : वार्तां श्रुण्वन्ति, विषयं जानन्ति।
७. वयं नाटकं पश्याम : । गृहं गच्छाम : ।
८. ता: बालिका: विषयं स्मरन्ति, सम्यक लिखन्ति।


२) क्त्वान्त रूपाणि लिखतु ---

उदाहरणम् - पठति – पठित्वा ।


१. गच्छति - -----।

२. खादति - -----।

३. पिबति - -----।

४. करोति - -----।

५. क्रीडति - -----।

६. हरति - -----।

७. लिखति - -----।

८. स्‍नाति - -----।

९. पतति - -----।

१०. धावति - -----।


३) ल्यबन्त रूपाणि लिखतु ---

उदाहरणम् - आगच्छति – आगत्य ।

१. प्रणमति - -----। २. अनुभवति - -----। ३. निर्दिशति - -----। ४. उत्तिष्ठति - -----। ५. संस्मरति - -----। ६. संहरति - -----। ७. विलिखति - -----। ८. विजानाति - -----। ९. उपकरोति - -----। १०. सङ्‍गृह्णाति - -----।

४) यथोदाहरणं वाक्यद्वयस्य योजनं क्त्वान्तपाणि अथवा ल्यबन्तरूपाणि उपयुज्य कुरुत—

१. पिता स्‍नाति। देवपूजां करोति। = पिता स्‍नात्वा देवपूजां करोति।

२. गुरु उपविशति। पाठं पाठयति। = गुरु उपविश्य पाठं पाठयति ।

३. कृष्णः रथं स्थापयति । सर्वान् पश्यति। = --- --- --- --- ---।

४. माला धावति। लक्ष्यं प्राप्नोति। = --- --- --- ---।

५. राघवः गृहम् आगच्छति। जलं पिबति। = --- --- --- ---।

६. लेखिका गीतं विलिखति। गायति। = --- --- --- ---।

७. श्यानः वाक्यं स्मरति। वदति। = --- --- --- ---।

८. छात्रः कथां लिखति। कण्ठस्थीकरोति। = --- --- --- --- ---।

९. वानरः वृक्षम् पश्यति। आरोहति। = --- --- --- --- ---।

१०. सा मातरं पृच्छति। अर्थं जानाति । = --- --- --- ---।