Introductory Sanskrit Lessons


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons


विषय सूचिका
पाठः विषयम् पुट संख्या/Link
संस्कृतवर्णामाला
परिचयः page -1A
एषः/सः /एषा/सा /एतत्/तत् page - 2 A-D
संस्कृतवर्णामाला
स्वराणी

[अच्]


व्य

ञ्ज

ना

नि

[ह

ल्]



वर्गीय

क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्


अवर्गीय

य् र् ल् व्
श् ष् स् ह्
आयोगवाहाः अनुस्वारः = ं जिव्हामूलीय = [ᳲक्, ᳲख्]
विसर्गः = : उपध्मानीय = [ᳲप् , ᳲप् ]
१३ स्वराणि, ३३ व्यञ्जनानि, ४ आयोगवाहाः

अक्षरः – उच्चार्यमाण ध्वनिः।

स्वरः - स्वयं राजन्ते ते स्वराः।

व्यञ्जनम् -  अन्वग् भवति व्यञ्जनम् ।व्यञ्जनस्य उच्चारणं स्वरसहितं भवति।

गुणिताक्षराणि चिन्हानि

स्वरः अं अः
चिन्हः ि :


गुणिताक्षराणि -व्यञ्जनाक्षराणि [सस्वरव्यञ्जनम् लेखनम्]

स्वरः अं अः
चिन्हः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः


Transiletaration Guide[IAST] Vowels

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants

क् k ख् kh ग् g घ् gh ङ्
च् c छ् ch ज् j झ् jh ञ् ñ
ट् ठ् ṭh ड् ढ् ḍh ण्
त् t थ् th द् d ध् dh न् n
प् p फ् ph ब् b भ् bh म् m
य् y र् r ल् l व् v
श् ś ष् स् s ह् h


संयुक्ताक्षराणि [Conjunct consonants]:

यदा द्वे अथवा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.


उदाः ---

आत्मा – इत्यतस्मिन् त् + म् = त्म

संस्कृतम् – इत्यस्मिन् स् + क्  = स्क्

तत्र – इत्यस्मिन् = त् + र् = त्र्

कृष्णः – इत्यस्मिन् ष् + ण् = ष्ण्

श्यामः – इत्यस्मिन् श् + य् = श्य्


कानिचन् संयुक्ताक्षराणि ---

क् + क् = क्‍क् क् + त् = क्त् क् + त् + व् = क्त्व्

ग् + र् = ग्र् ग् + ल् = ग्ल् ग् + व् = ग्व्

घ् + न् = घ्‍न् श् + र् = श्र् श् + ल् = श्ल्

ष् + क् = ष्क् श् + न् = श्न् त् + स् = त्स्

श् + व् = श्व् श् + च् = श्च् ङ् + ग् = ङ्ग्

च् + छ् = च्छ् त् + य् = त्य् न् + त् = न्त्