Introductory Sanskrit Lessons


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons


विषयसूचिका [[THIS PAGE IS RESERVED FOR INTRODUCTION AND INSTRUCTIONS]]
पाठः विषयः पुटसंख्या / Link
संस्कृतवर्णामाला page - 1
परिचयः page -1A
एषः/सः /एषा/सा /एतत्/तत् page - 2
सरलवाक्यानि प्रश्नानि च page - 3
वस्तूनां परिचय page - 4
अस्ति   नास्ति   अत्र   सर्वत्र page - 5
अहम् -भवत् सहित वाक्यानि प्रश्नानि च   page -6
एतस्य/एतस्याः – तस्य/तस्याः नाम?   page - 7
सम्बन्धषष्ठी शब्दानां प्रयोगः page - 8
क्रीडा - क्रियापदानि। page - 9
कर्तृपदयुक्त-क्रियापदानि page - 10
भवान् / भवती page - 11
सङ्ख्याः page - 12
समयः page - 13
बहुवचनम् page - 14
बहुवचनक्रियापदनि   page - 15
वर्तमानकालः [लट्‌लकारः लोट्‌लकारः] page - 16
द्वितीया विभक्तिः page - 17
शब्दानां द्वितीयाविभक्तिप्रयोगाः page - 18
कदा ?; कुत्र ?; किम् ?;   page - 19
सम्भाषणम् page - 20
स्थावरवस्तुनि   page - 21
दिशाः page - 22
पञ्चम्यर्थे  तः page - 23
शीघ्रम् , मन्दं ,शनैः ,उच्चैः page - 24
कथम् ?; किमर्थम्  ? page - 25
भूतकालकृतन्तरूपाणि page - 26
भविष्यत्कालरूपाणि page - 27
सम्बोधनरूपाणि page - 28
यदि - तर्हि page - 29
यदा - तदा page - 30