varNamAlA/वर्णमाला

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons-202313---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/varNamAlA
Jump to navigation Jump to search

संस्कृतवर्णामाला

संस्कृतवर्णामाला
स्वराणी[अच्]


व्य

ञ्ज

ना

नि

[ह

ल्]


वर्गीय

क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्


अवर्गीय

य् र् ल् व्
श् ष् स् ह्
आयोगवाहाः अनुस्वारः = ं जिव्हामूलीय = ≍क्, ≍ख्]
विसर्गः = : उपध्मानीय = ≍प् , ≍प् ]
१३ स्वराणि, ३३ व्यञ्जनानि, ४ आयोगवाहाः
अक्षरः – उच्चार्यमाण ध्वनिः।

स्वरः - स्वयं राजन्ते ते स्वराः।

व्यञ्जनम् -  अन्वग् भवति व्यञ्जनम् ।व्यञ्जनस्य उच्चारणं स्वरसहितं भवति।

शब्देषु वर्णानाम् निदर्शनम्  (आनपूर्वी)---

अश्वः =अ+श्+व्+अः

रामः =र्+आ+म्+अः

सीता = स् + ई + त् + आ

देवी = द् + ए + व् + ई

फलम्=फ् +अ+ल्+अ+म्  

औषधम् = औ + ष् + अ + ध् + अ + म्

गुणिताक्षराणि चिन्हानि

स्वरः अं अः
चिन्हः ि :

गुणिताक्षराणि -व्यञ्जनाक्षराणि [सस्वरव्यञ्जनम् लेखनम्]

स्वरः अं अः
चिन्हः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः

Transiletaration Guide[IAST] Vowels

अं अः
a ā i ī u ū e ai o ou

Transliteration Guide [IAST] – Consonants

क् k ख् kh ग् g घ् gh ङ्
च् c छ् ch ज् j झ् jh ञ् ñ
ट् ठ् ṭh ड् ढ् ḍh ण्
त् t थ् th द् d ध् dh न् n
प् p फ् ph ब् b भ् bh म् m
य् y र् r ल् l व् v
श् ś ष् स् s ह् h

संयुक्ताक्षराणि [Conjunct consonants]:

यदा द्वे अथवा अधिकानि व्यञ्जनानि एकत्ररूपेण विद्यन्ते, तदा तस्य संयुक्ताक्षरम् इति कथ्यते।

Two or more consonants together without intervening vowel or pause between them is called “ Conjunct Consonant”.


उदाः ---

आत्मा – इत्यतस्मिन् त् + म् = त्म

संस्कृतम् – इत्यस्मिन् स् + क्  = स्क्

तत्र – इत्यस्मिन् = त् + र् = त्र्

कृष्णः – इत्यस्मिन् ष् + ण् = ष्ण्

श्यामः – इत्यस्मिन् श् + य् = श्य्

कानिचन् संयुक्ताक्षराणि ---

क् + क् = क्‍क् क् + त् = क्त् क् + त् + व् = क्त्व्

ग् + र् = ग्र् ग् + ल् = ग्ल् ग् + व् = ग्व्

घ् + न् = घ्‍न् श् + र् = श्र् श् + ल् = श्ल्

ष् + क् = ष्क् श् + न् = श्न् त् + स् = त्स्

श् + व् = श्व् श् + च् = श्च् ङ् + ग् = ङ्ग्

च् + छ् = च्छ् त् + य् = त्य् न् + त् = न्त्

शब्देषु संयुक्ताक्षराणाम् निदर्शनम् ---

कुक्‍कुटः = क् + उ + क् + क् + उ + ट् + अ + :

अर्कः = अ + र् + क् + अ + :

अङ्गुली = अ + ङ् + ग् + उ + ल् + ली

उष्णम् = उ + ष् + ण् + अ + म्

आप्नोति = आ + प् + न् + ओ + ति

संस्कृतवर्णामाला अभ्यासः

१. मात्राणां लेखानाभ्यासः

स्वरः अं अः
चिन्हः ि :
क्   का कि की कु कू कृ कॄ कॢ के कै को कौ कं कः
ख् खा खि खी खु खू खृ खॄ खॢ खे खै खो खौ खं खः
ग्
घ्
ङ्
च्
छ्
ज्
झ्
ञ्
त्
थ्
द्
ध्
न्
ट्
ठ्
ड्
ढ्
ण्
प्
फ्
ब्
भ्
म्
य्
र्
ल्
व्
श्
ष्
स्
ह्

२. उदाहरणानुगुणं वर्णान् पृथक्‍कृत्य (आनुपूर्वी ) लिखतु ---

१. बालकः = ब् + आ + ल् + अ + क् + अः

२.  नायकः =  

३. भरतः =  

४. वानरः =  

५. घटः =  

६. फलम् =  

७. नगरम् =  

८. वातायनम् =  

९. कागदम् =  

१०. मुखम् =  

११. लता =  

१२. पेटिका

१३. माला =  

१४. देवी =  

१५. अजा

३. संयुक्ताक्षरयुक्त शब्देषु उदाहरणानुगुणं वर्णान् पृथक्‍करोतु ---

१. कृष्णः = क् + ॠ + ष् + ण् + अः

२. वॄक्षः =  

३. मत्स्यः =  

४. कूर्मः =  

५. ग्रन्थः

६. क्रीडाङ्गणम् =  

७. पादकन्दुकम् =  

८. पुष्पम् =  

९. पुस्तकम् =  

१०. कार्यालयम् =  

११. षष्टिः =  

१२. सप्ततिः =  

१३. पञ्चाशीतिः =

१४. द्वादशः =  

१५. त्रिंशत् =  

पदम् ।

वर्णानामर्थवान् समूहः पदम् । अर्थवत्पदानां समूहः वाक्यम्।

यथाः

श्यामः फलं खादति । = वाक्यम्

खादति

पदम्

श्यामः श् य् आ म् अ :

फलं फ् अ ल् अ म् वर्णाः

खादति ख् आ द् अ त् इ

पदम् द्विविधाः [ सुप्तिङन्तं पदम् १.१.१४ ]

  1. सुबन्तम् अथवा नामदपम्। यथाः:-- रामः, शिवः, सीता, पार्वति।

सुप् + अन्तम् = सुबन्तम् ।

ये प्रत्ययाः प्रातिपदिकेभ्यः आगच्छतिः, ते सुप्‌-प्रत्ययाः ।

यथा -

रामः = राम [प्रातिपदिकम्] + सुँ

  1. तिङन्तम् अथवा क्रियापदम् । यथाः – पठति, धावति, खादति, हसति।

क्रियां सूचयति तत् क्रियापदम्।

तिङ् + अन्तम् = तिङन्तम्।

ये प्रत्ययाः धातुभ्यः आगच्छतिः, ते तिङ्‌-प्रत्ययाः।

क्रियां सूचयति तत् क्रियापदम्।

यथा -

पठति = पठ् [धातुः] + ति [प्रथमपुरुषप्रथमाविभक्ति एकवचनान्ततिङ-प्रत्ययः]


1. Lesson 1 PDF

2. Lesson 1 AbhyasaH PDF