14---samAsaH: Difference between revisions

14---samAsaH
No edit summary
No edit summary
 
(10 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE: 14 - समासः}}
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अत्र समासप्रकरणस्य अध्ययनं भवति </span><span style="font-family:Lohit Devanagari,sans-serif">|<span lang="SA">ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति</span>, <span lang="SA">ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः</span>|</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः</span>, <span lang="SA">ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः </span>|<span lang="SA">समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति</span>|<span lang="SA">तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति</span>|<span lang="SA">पाणिनेः अष्टाध्यायां कारकप्रकरणस्य</span>, <span lang="SA">समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते </span>| <span lang="SA">समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति </span>| <span lang="SA">यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते</span></span><span> </span><span style="font-family:Mangal,serif">|</span></big>

<big>अत्र समासप्रकरणस्य अध्ययनं भवति | ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति, ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः |  येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः, ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः | समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यावश्यकम् अस्ति | तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति | पाणिनेः अष्टाध्यायां कारकप्रकरणस्य, समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते | समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति | यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते |</big>


<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>


<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति </span><span style="font-family:Lohit Devanagari,sans-serif">|<span lang="SA">किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह </span>|<span lang="SA">समासप्रकरणं पठितुं कारकप्रकरणस्य</span>, <span lang="SA">सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम्</span>|</span></big>
<big>सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति | किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह | समासप्रकरणं पठितुं कारकप्रकरणस्य, सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम् |</big>


<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">रचितानि सन्ति </span>|<span lang="SA">मातुः पाठे किं वैशिष्ट्यं वर्तते </span>? <span lang="SA">मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते ।</span></span></big>


<big>अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य  रचितानि सन्ति | मातुः पाठे किं वैशिष्ट्यं वर्तते ? मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते |</big>
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव</span><span style="font-family:Lohit Devanagari,sans-serif">; <span lang="SA">वैयाकरणसिद्धान्तकौमुदी अपि तथा </span>| <span lang="SA">तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते </span>|<span lang="SA">द्वयोः विवरणं</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">तु तदेव</span>, <span lang="SA">अतः विवरणदृष्ट्या भेदो नास्ति </span>|<span lang="SA">उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं</span>, <span lang="SA">तत्र महान्‌ भेदः वर्तते </span>|<span lang="SA">समासप्रकरणे बहूनि सूत्राणि वर्तन्ते</span>, <span lang="SA">अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा ।</span></span></big>


<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः </span><span style="font-family:Lohit Devanagari,sans-serif">| <span lang="SA">मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति </span>| </span></big>


<big>मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा | तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते | द्वयोः विवरणं  तु तदेव, अतः विवरणदृष्ट्या भेदो नास्ति | उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान्‌ भेदः वर्तते | समासप्रकरणे बहूनि सूत्राणि वर्तन्ते, अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा |</big>
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">१</span><span style="font-family:Lohit Devanagari,sans-serif">) <span lang="SA">सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते </span>|<span lang="SA">अष्टाध्यायां</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">केषाम् अध्यायानां</span>, <span lang="SA">सूत्राणाम्</span>, <span lang="SA">अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति </span>| </span></big>


<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">२</span><span style="font-family:Lohit Devanagari,sans-serif">) <span lang="SA">समास-कारकयोः सम्बन्धः</span></span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> <span lang="SA">स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते</span>, <span lang="SA">किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते </span>|</span></big>


<big>प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह  सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति |</big>
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">३</span><span style="font-family:Lohit Devanagari,sans-serif">) <span lang="SA">समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते ।</span></span></big>


<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते </big></span>


<big>१) सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते | अष्टाध्यायां  केषाम् अध्यायानां, सूत्राणाम्, अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति |</big>
<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः </span><span style="font-family:Lohit Devanagari,sans-serif">| <span lang="SA">मातुः पाठस्य मार्गः ह्रस्वः </span>| <span lang="SA">मातुः क्रमे तर्कः विद्यते</span>, <span lang="SA">सर्वम्‌ आयोजितं सूत्राणुगुणं</span>; <span lang="SA">सिद्धान्तकौमुदी न तथा </span>|<span lang="SA">कथमिति अग्रे तत्तकरपत्रे पश्येम </span>|</span></big>


<big>२) समास-कारकयोः सम्बन्धः  स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते, किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते |</big>
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>


<big>३) समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते |</big>


<big>४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते |</big>
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>




<big>एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | मातुः पाठस्य मार्गः ह्रस्वः | मातुः क्रमे तर्कः विद्यते, सर्वम्‌ आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा | कथमिति अग्रे तत्तद्करपत्रे पश्येम |</big>
<big>[[01 - समासपरिचयः|01   - '''समासपरिचयः''']]</big>


<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
<big>[[02A - अव्ययीभावसमासः|02A   - '''अव्ययीभावसमासः''']]</big>


<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<big>[[02B - अव्ययीभावसमासः, द्वितीयभागः|02B - '''अव्ययीभावसमासः, द्वितीयभागः''']]</big>
{| class="wikitable"

|[[14---samAsaH/01---samAsaparicayaH|<big>०१ - समासपरिचयः</big>]]
<big>[[03A - तत्पुरुषसमासः - सामान्यतत्पुरुषः|03A - '''तत्पुरुषसमासः''' '''- सामान्यतत्पुरुषसमासः''']]</big>
|-

|[[14---samAsaH/02A---avyayiibhAvasamAsaH|<big>०२ A - अव्ययीभावसमासः</big>]]
<big>[[03B- तत्पुरुषसमासः - नञ्प्रभृतयः|03B - '''तत्पुरुषसमासः''' '''- नञ्प्रभृतयः''']]</big>
|-

|[[14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH|<big>०२ B - अव्ययीभावसमासः, द्वितीयभागः</big>]]
<big>[[03C - तत्पुरुषसमासः - कर्मधारयः|03C - '''तत्पुरुषसमासः -''' '''कर्मधारयसमासः''']]</big>
|-

<big>[[03D- तत्पुरुषसमासः - द्विगुः|03D - '''तत्पुरुषसमासः''' - '''द्विगुसमासः''']]</big>
|<big>[[14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH|०३ A - तत्पुरुषसमासः - सामान्यतत्पुरुषः]]</big>
|-

|[[14---samAsaH/03B--tatpuruShasamAsaH---naNYprabhRitibhyaH|<big>०३ B- तत्पुरुषसमासः - नञ्प्रभृतयः</big>]]
<big>[[04 - बहुव्रीहिसमासः|04   - '''बहुव्रीहिसमासः''']]</big>
|-
|[[14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH|<big>०३ C - तत्पुरुषसमासः - कर्मधारयः</big>]]
|-
|[[14---samAsaH/03D--tatpuruShasamAsaH---dvigusamAsaH|<big>०३ D- तत्पुरुषसमासः - द्विगुः</big>]]
|-
|[[14---samAsaH/04---bahuvriihisamAsaH|<big>०४ - बहुव्रीहिसमासः</big>]]
|-
|[[14---samAsaH/05---dvandvasamAsaH|<big>०५ - द्वन्द्वसमासः</big>]]
|-
|[[14---samAsaH/06---aluk-prakaraNam|<big>०६ - अलुक् -प्रकरणम्</big>]]
|-
|[[14---samAsaH/07---parishiShTam|<big>०७ - परिशिष्टम्</big>]]
|}


<big><br /></big>
<big>[[05 - द्वन्द्वसमासः|05   - '''द्वन्द्वसमासः''']]</big>


<big><br /></big>
<big>[[06- अलुक् -प्रकरणम्|06 - '''अलुक्-प्रकरणम्''']]</big>


<big><br /></big>
<big>[[07 - परिशिष्टम्|07  - '''परिशिष्टम्''']]</big>


<big><br /></big>


<big><br /><span style="font-family:Lohit Devanagari,sans-serif"> </span></big>
<big><br />
<span style="font-family:Lohit Devanagari,sans-serif"> </span></big>


<big><span style="font-family:Lohit Devanagari,sans-serif">Vidhya</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> March <span lang="HI">2020</span></span></big>
<small><span style="font-family:Lohit Devanagari,sans-serif">Vidhya</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> March <span lang="HI">2020</span></span></small>


<span style="font-size:13.5pt;line-height:107%;font-family:Lohit Devanagari,sans-serif"><big> </big></span>
<span style="font-size:13.5pt;line-height:107%;font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 61: Line 73:
<div>
<div>


<span lang="hi-IN"><big><br /></big>
<span lang="hi-IN"><big><br /></big></span>
</span>


</div>
</div>

Latest revision as of 21:54, 30 January 2022


अत्र समासप्रकरणस्य अध्ययनं भवति | ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति, ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः |  येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः, ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः | समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यावश्यकम् अस्ति | तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति | पाणिनेः अष्टाध्यायां कारकप्रकरणस्य, समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते | समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति | यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते |

 

सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति | किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह | समासप्रकरणं पठितुं कारकप्रकरणस्य, सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम् |


अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य  रचितानि सन्ति | मातुः पाठे किं वैशिष्ट्यं वर्तते ? मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते |


मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा | तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते | द्वयोः विवरणं  तु तदेव, अतः विवरणदृष्ट्या भेदो नास्ति | उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान्‌ भेदः वर्तते | समासप्रकरणे बहूनि सूत्राणि वर्तन्ते, अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा |


प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह  सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति |


१) सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते | अष्टाध्यायां  केषाम् अध्यायानां, सूत्राणाम्, अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति |

२) समास-कारकयोः सम्बन्धः  स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते, किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते |

३) समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते |

४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते |


एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | मातुः पाठस्य मार्गः ह्रस्वः | मातुः क्रमे तर्कः विद्यते, सर्वम्‌ आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा | कथमिति अग्रे तत्तद्करपत्रे पश्येम |

 

अस्य पाठस्य अन्तर्भूताः भागाः --

०१ - समासपरिचयः
०२ A - अव्ययीभावसमासः
०२ B - अव्ययीभावसमासः, द्वितीयभागः
०३ A - तत्पुरुषसमासः - सामान्यतत्पुरुषः
०३ B- तत्पुरुषसमासः - नञ्प्रभृतयः
०३ C - तत्पुरुषसमासः - कर्मधारयः
०३ D- तत्पुरुषसमासः - द्विगुः
०४ - बहुव्रीहिसमासः
०५ - द्वन्द्वसमासः
०६ - अलुक् -प्रकरणम्
०७ - परिशिष्टम्






 

Vidhya  March 2020