Introductory Sanskrit Lessons

Revision as of 10:56, 25 June 2023 by Vidhya (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons


विषयसूचिका [[THIS PAGE IS RESERVED FOR INTRODUCTION AND INSTRUCTIONS]]
पाठः विषयः पुटसंख्या / Link
Comp संस्कृतवर्णमाला Page - 1
Comp वस्तूनां परिचयः Page - 2
Comp परिचयः Page - 3
Comp एषः/सः, /एषा/सा, /एतत्/तत् Page - 4
Comp सरलवाक्यानि प्रश्नाः च Page - 5
Comp अस्ति - नास्ति - अत्र - सर्वत्र Page - 6
Comp अहं-भवान्-भवती सहितवाक्यानि, प्रश्नाः च   Page - 7
Comp एतस्य/एतस्याः – तस्य/तस्याः नाम?   Page - 8
Comp सम्बन्धषष्ठी शब्दानां प्रयोगः Page - 9
Comp क्रीडा - क्रियापदानि Page - 10
Comp कर्तृपदयुक्त-क्रियापदानि Page - 11
Comp भवान् - भवती Page - 12
Comp सङ्ख्याः Page - 13
Comp समयः Page - 14
Comp बहुवचनम् Page - 15
Comp बहुवचनक्रियापदानि Page - 16
Comp वर्तमानकालः [लट्‌लकारः लोट्‌लकारः] Page - 17
Comp द्वितीयाविभक्तिः Page - 18
Comp कदा ?; कुत्र ?; किम् ? Page - 19
Comp सम्भाषणम् Page - 20
Comp स्थावरवस्तूनि Page - 21
Comp दिशाः Page - 22
Comp पञ्चम्यर्थे  तः Page - 23
Comp शीघ्रं , मन्दं ,शनैः ,उच्चैः Page - 24
Comp कथम् ?; किमर्थम्  ? Page - 25
Comp भूतकालकृदन्तरूपाणि Page - 26
Comp भविष्यत्कालरूपाणि Page - 27
Comp सम्बोधनरूपाणि Page - 28
Comp यदि - तर्हि Page - 29
Comp यदा - तदा Page - 30
Comp यत्र – तत्र Page - 31
Comp च - एव - अपि - इति Page - 32
Comp तः पर्यन्तम् Page - 33
Comp सह - विना Page - 34
Comp अद्य - ह्यः - परश्वः, वासराणि, अद्यतन - ह्यस्तन - श्वस्तन Page - 35
Comp आगामि - गत Page - 36
Comp यावत् - तावत् Page - 37
Comp स्म -प्रयोगः Page - 38
Comp क्त्वा- ल्यप् Page - 39
For edit तुमुन् प्रत्ययः Page - 40
Comp अपेक्षा / अपेक्षया Page - 41
Comp रुचिवाचकाः Page - 42
Comp विरुद्धार्थकाः शब्दाः Page - 43
Comp चेत् , नो चेत् Page - 44
Comp शरीरावयवनामानि Page - 45
Comp यः - सः , या-सा Page - 46
Comp यत् -- तत् , यद्यपि - तथापि Page - 47
Comp कुटुम्ब-सम्बन्धशब्दाः Page - 48
अभ्यासानाम् उत्तराणि Page - 49