४२. रुचिवाचकाः

From Samskrita Vyakaranam
(Redirected from ४२. रुचिवाचकाः)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/rucivAcakAH
Jump to navigation Jump to search
Home

रुचिवाचकाः

अवधेयम् ---

रुचिः English
१) मधुरः SWEET
२) आम्लः SOUR
३) कटुः PUNGENT
४) कषायः ASTRIGENT
५) तिक्तः BITTER
६) लवणः SALTY


अभ्यासः ---

संयोजयतु---

१. शर्करा आम्लः
२. जम्बीरफलम् मधुरम्
३. मरीचिका कषायः
४. क्वथितम् कटुः
५. दाडिमः तिक्तः
६. कारवेल्लः लवणः


अभ्यासः --- वाक्यं पठित्वा रिक्तस्थानं पूरयतु---

१.अद्य अहम् उपदंशं स्वीकरोमि । अम्ब ! आम्रस्य उपदंशः अतीव---- (कटुः) वा?

२. मम सखा चायं पिबति । सः शर्करां अधिकं स्वीकरोति। शर्करायाः रुचिः----

३. ग्रीष्मकाले सर्वे जम्बीररसं पिबन्ति। जम्बीरस्य रुचिः------

४. कारवेल्लं, निम्बः, मेथिकाः सर्वे -----सन्ति।

५. तिन्त्रिणी सर्वेभ्यः न रोचते यतः तस्य रुचिः ---- ।

६. गृञ्जनकं, दाडिमः च रुचिकरौ। तयोः रुचिः भवति--- ।


रुचिवाचकाः pdf


PAGE 42