क्रीडा - क्रियापदानि

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons-202313---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/krIDA-kriyApadAni
Jump to navigation Jump to search

क्रीडा - क्रियापदानि। परस्परसंबन्दानि क्रियापदानि।

गच्छति।

बालकः गच्छति।

आगच्छति।

बालकः आगच्छति।

उपविषति।

पुत्र: उपविषति।

उत्तिष्ठति

पुत्र: उत्तिष्ठति।

पठति

सहोदरः पठति

लिखति

सहोदरः लिखति

गायति।

पुत्री गायति। 

नृत्यति।

पुत्री नृत्यति।

खादति

अनुज: खादति

पिबति।

अनुज: पिबति। 

पृच्छति। 

अग्रज: पृच्छति। 

आह्वयति। 

जननी आह्वयति।

श्रृणोति।

पौत्र: श्रृणोति।

हसति। 

सहोदरी हसति। 

रोदिति। 

ज्येष्टा रोदिति। 

पश्यति

पश्यति कनिष्टा।

कथयति।

अग्रजः कथयति।

चलति

अनुजा। चलति

चालयति। 

जनकः चालयति।

गृह्णाति

पितामहः गृह्णाति।

आनयति। 

पितामही आनयति। 


पठति  

बालकः पठति

लिखति  

सहोदरः लिखति

खादति  

पुत्र: खादति

पिबति  

पौत्र: पिबति

तरति

अनुज: तरति

धावति  

अग्रज: धावति

पश्यति

पुत्री पश्यति

सचित्रसहित क्रियापदानि - अभ्यासः

अधोलिखितकोष्ठकस्य साहाय्येन चित्राणि दृष्ट्वा यथोचितं वाक्यानि लिखन्तु ---

एषा बालिका गायति।

अनुजा गायति।

गीता गायति।

एषः अनुजः लिखति।

रमेशः लिखति।

पुत्रः किखति।

बालकः
बालिकाः
पुत्रः
पुत्री
अनुजः
रमेशः
गीता
भ्राता
अनुजा
माता
पिता