१०. क्रीडा - क्रियापदानि

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/krIDA-kriyApadAni
Jump to navigation Jump to search
Gachati.jpg

गच्छति।

बालिका गच्छति।

Agachati.jpg

आगच्छति।

बालकः आगच्छति।

Balakah upavishati.png

उपविशति।

पुत्र: उपविशति।

Ekah balakah.jpg

उत्तिष्ठति

पुत्रः उत्तिष्ठति।

Balakah pathati.png

पठति

सहोदरः पठति

Boy writes.png

लिखति

सहोदरः लिखति

Balika gayati.png

गायति।

पुत्री गायति। 

Nrutyati.jpg

नृत्यति।

पुत्रः नृत्यति।

Khadati.jpg

खादति

अनुजा खादति

Balakah pibati.png

पिबति।

अनुजः पिबति। 

Boy asks.png

पृच्छति। 

अनुजः पृच्छति। 

Mata Ahvayati.png

आह्वयति। 

जननी आह्वयति।

Kridati.jpg

क्रीडति।

पौत्रः क्रीडति।

Sahodarii hasati.png

हसति। 

सहोदरी हसति। 

Boy cries.png

रोदिति। 

ज्येष्ठः रोदिति। 

Balika pashyati.png

पश्यति

कनिष्ठा पश्यति।

Agrajah kathayati.png

कथयति।

अग्रजः कथयति।

Anuja chalati.jpg

चलति

अनुजा चलति

Pita chalayati.png

चालयति। 

जनकः चालयति।

Pitamaha gruhnati.png

गृह्णाति

पितामहः गृह्णाति।

Grandmother brings pie.png

आनयति। 

पितामही आनयति। 


Balakah upavishati.png

पठति  

बालकः पठति

Balakah dhavati.png

धावति  

सहोदरः धावति

Khadati.jpg

खादति  

पुत्री खादति

Balakah pibati.png

पिबति  

पौत्रः पिबति

Balakah tarati.png

तरति

अनुजः तरति

Balakah dhavati.png

धावति  

अग्रजः धावति

Balika pashyati.png

पश्यति

पुत्री पश्यति


चित्रसहित-क्रियापदानि - अभ्यासः

अधोलिखितकोष्ठकस्य साहाय्येन चित्राणि दृष्ट्वा यथोचितं वाक्यानि लिखतु

Balika gayati.png एषा बालिका गायति।

अनुजा गायति।

गीता गायति।

Boy writes.png एषः अनुजः लिखति।

रमेशः लिखति।

पुत्रः लिखति।

Agachati.jpg बालकः
Nrutyanti.jpg बालिकाःबालकाः
Balakah upavishati.png पुत्रः
Balika gayati.png पुत्री
Balakah pibati.png अनुजः
Balakah dhavati.png रमेशः
Sahodarii hasati.png गीता
Agrajah kathayati.png भ्राता
Anuja chalati.jpg अनुजा
Mata Ahvayati.png माता
Pita chalayati.png पिता


क्रीडा क्रियापदानि pdf


PAGE 10