शीघ्रम् , मन्दं ,शनैः ,उच्चैः
शीघ्रम् , मन्दं ,शनैः ,उच्चैः
[editing]
[need jpg/png of pics]शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।
शम्बूकः मन्दम् गच्छति। | |
स्येनः शीघ्रम् डयत। | |
कुक्कुटः उच्चैः रवति। | |
बालिका शनैः रोदिति। |
अभ्यासः
1. चित्रम् दृष्ट्वा रिक्त स्थानम् पूरयतु।
[pics here]
ऋषभशकटः उच्चभाषिणि अश्व शशः सिंहः उल्लूकः कूर्मः विमानम्
१. ऋषभशकटः ----- गच्छति।
२. उच्चभाषिणि ---- शब्दम् करोति।
३. अस्वः ------ धावति।
४. .शशः -----धावति।
५. सिंहः ------- गर्जति।
६. उल्लूकः -----डयते।
७. कुर्मः ------गच्छति।
८. विमानम् ----गच्छति।
2. आवरणे दत्तान् शब्दान् प्रयुज्य वाक्यानि रजयतु।
pics here
पठति खादति धावति
गायति पचति हस्त-प्रक्षालनम्
3. [शीघ्रम्,मन्दम्,उच्चै,शचैः] एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः
१.पण्डितः --------स्लोकान् स्मारति।
२.गुरुः ---------धर्मः बोधयति।
३.रुग्णः --------भाषयति।
४.बालकः------- उत्तरम् प्राप्तवान्।
५. युवकः ----- यानम् चालयति।
६.शिशुः-------रोदिति।
७.सस्यानि-------वर्धते।
८. करक -------द्रवति।
९.पाठः -----पठतु।
१०,चिन्तयित्वा------लिघतु।
4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु।
(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)
१.यानम् कथम् गच्छति ?
२. कुर्मः कथम् गच्छति ?
३.गजः कथम् गच्छति ?
४.विमानम् कथम् उड्डयते ?
५.सिंहः कथम् गर्जति ?
६.चोरः कथम् धावति?
७.मार्जारः कथम् गच्छति?
८.छत्राः कथम् कोलाहलम् करोति?
९. वृद्धा कथम् भाषति?
१०.पुष्पम् कथम् विकसति?
११. बालकः कथम् पठति?
१२. मृगाः कथम् धावन्ति?
१३. वृद्धः कथम् गच्छति ?
१४. मीनाः कथम् तरन्ति ?
१५. कन्तुकम् कथम् पतति ?
उत्तराणि-
अ. १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।
आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्
११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।