४७. यत् -- तत् , यद्यपि - तथापि

From Samskrita Vyakaranam
Jump to navigation Jump to search
Home

यत् – तत् , यद्यपि - तथापि

पठत अवगच्छत च

भारते यत् संस्कृत-ज्ञानम् अस्ति तत् अन्यत्र नास्ति ।  

चन्दनस्य काष्ठे गन्धस्य माधुर्यं यत् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वातावरणम् अस्ति तत् उत्तमम् ।     

उत्तरभारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति ।


यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः । ते कार्यं न कुर्वन्ति। यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   
२. अहं योगासनं करोमि । मम तृप्तिः नास्ति। यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।
३. सा प्रश्नान् पृच्छति। सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।
४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।
५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति । यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।


अभ्यासः

१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।

१. भवती यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.


अभ्यासः

२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।

द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु

यथा –

      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।

      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि ।


१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।

२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।

३. धनम् अस्ति। सः दानं न करोति ।

४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।

५. बुभुक्षा अस्ति । सा न खादति ।

६. विद्युत् नास्ति । सा गृहपाठं लिखति ।

७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।

८. यानस्य समयः अस्ति । यानं न आगतम् ।

९. रामः श्लोकं वारंवारं पठति। विस्मरति ।

१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।


यत् – तत् , यद्यपि - तथापि pdf

PAGE 47