४४. चेत् , नो चेत्

From Samskrita Vyakaranam
(Redirected from ४४. चेत् , नो चेत्)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/cet-no-cet
Jump to navigation Jump to search
Home

चेत् , नो चेत्  

चेत्” इति अव्ययम् ।

चेत् = If.

The word ‘चेत्’ is added to the verb in Present Tense to express ‘if it is’, ‘were it to happen’, or ‘had it occurred’.

उदाहरणम् -

अस्ति चेत्  = If it is

नो चेत् = If not

यथा ---

गीतापुस्तकं गृहे अस्ति चेत् पठामि।

आपणे आलुकम् अस्ति चेत् आनयतु।

अभ्यासं करोति चेत् छात्रः उत्तीर्णः भवति।


“यदि - तर्हि” इति पदद्वयं यस्मिन् अर्थे उपयुज्यते तस्मिन् एव अर्थे “चेत्” इत्यस्य अपि उपयोगः करणीयः |

उदा - समयः अस्ति चेत् अहम् आगच्छामि |

         (यदि समयः अस्ति तर्हि अहम् आगच्छामि इत्यर्थः |)

“यदि - तर्हि”, “चेत्” इत्येतयोः अर्थः समानः इत्यतः “यदि - तर्हि” इति यत्र प्रयुक्तम् अस्ति वाक्ये, तत्र “चेत् “इति न प्रयोक्तव्यम् |

उदा - यदि समयः अस्ति चेत् तर्हि अहम् आगच्छामि - इत्येतत् वाक्यम् अशुद्धं | यत: “चेत्” इति यत्र अस्ति तत्र यदि इत्यपि प्रयुक्तम् |


अभ्यासः 

१. अधः एकैकेन वाक्येन एकैकः सन्दर्भः निर्दिष्टः अस्ति । तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति इति “चेत्” युक्तेन वाक्येन लिखतु।

उदा - कार्यालयस्य विरामः भवति ।

         कार्यालयात् विरामः भवति चेत् गृहं गच्छामि ।

1. गृहे कोपि नास्ति ।

   …………………………………………………………|

    2.कोषे धनं नास्ति ।

       ………………………………………………………… |

   3.गृहे अतिथिः आगच्छति ।

      ……………………………………………………………|

   4.बालकाः कोलाहलं कुर्वन्ति ।

      ……………………………………………………………|

   5.नगरयानानि न सञ्चरन्ति।

     ……………………………………………………………।

  6.स्यूतः नष्टः भवति ।

    ………………………………………………………………।

  7.अधिकारी तर्जयति ।

     ………………………………………………………………।

  8.चोराः आगच्छन्ति ।

    ………………………………………………………………।

9. पाके रुचिः न भवति ।

    ………………………………………………………………।

10. रात्रौ निद्रा न आगच्छति ।

  ……………………………………………………………….।


अभ्यासः

२. अधस्तनवाक्येषु स्थितानि रिक्तस्थानानि “चेत् - नो चेत् ” इत्येतेषु केनचित् पदेन पूरयतु।

उदा-

भवान् शीघ्रम् आगच्छतु । …………… पिता तर्जयति ।

भवान् शीघ्रम् आगच्छतु । नो चेत् पिता तर्जयति ।


1.  औषधं स्वीकरोतु । ………………ज्वरः वर्धते ।

2.  इच्छा अस्ति ।………………….भोजनं करोतु ।

3.  अध्यापकः अस्ति | ……………कक्ष्यायाम् उपविशामि।

4. भवान् मधुरं खादति | ………… दन्ताः नश्यन्ति ।

5. भवान् असत्यं वदति।…………कः भवतः विश्वासं करोति ।

6. परश्वः भवतः गृहम् आगमिष्यामि । ……………….प्रपरश्वः ।

7. सम्यक् पठतु । ……………उत्तीर्णता कथं प्राप्येत ?

8. सुरेशः आगच्छति …………………माम् आह्वयतु ।

9. दैवम् अनुकूलकरं नास्ति। …………… कः किं कुर्यात् ।

10. उपविश्य पठतु ।……………………उत्थाय पठतु ।


चेत् , नो चेत्  pdf



PAGE 44