१९. कदा ?; कुत्र ?; किम् ?

From Samskrita Vyakaranam
(Redirected from १९. कदा ?; कुत्र ?; किम् ?)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim
Jump to navigation Jump to search
Home

कदा ? कुत्र ? किम् ?

कदा ?

पठतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि ।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बरमासे भवति ।


वर्ष-ऋतुः कदा आगच्छति ?

वर्ष-ऋतुः जूनमासे आगच्छति ।


कुत्र ?

पठतु –

भवान् कुत्र वसति ?

अहं देहलीनगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बईनगरं गमिष्यामि।


बिहार-राज्यस्य राजधानी कुत्र अस्ति ?

बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।


महाकालमन्दिरं कुत्र अस्ति ?

महाकालमन्दिरम् उज्जैननगरे अस्ति ।


किम् ?

पठतु –

भवान् किं पठति ?

अहं रामायणं पठामि ।

सुनीलः किं करोति ?

सुनीलः अभ्यासं करोति ।

भवती किं पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।

शिशुः किं खादति ?

शिशुः रोटिकां खादति ।


अभ्यासः

एतेषां प्रश्नानाम् उत्तरं लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरुनगरं गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारतदेशस्य संसदभवनं कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किं खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------


कदा ? कुत्र ? किम् ? PDF

कदा ? कुत्र ? किम् ? PPTX with audio

कदा ? कुत्र ? किम् ? PPTX without audio


PAGE 19