स्म -प्रयोगः

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons-202313---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/sma-prayogaH
Jump to navigation Jump to search

स्म -प्रयोगः

स्म इति अव्ययम् ।

वर्तमानकालिकैः धातुरुपेः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।

उदाः ---

१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म।

२. माता भोजनं पचति।    --->  माता भोजनं पचति स्म।

३. गायकः गायति ।       --->  गायकः गायति स्मः।

४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नॄत्यन्ति स्म।

५. भक्तौः नमतः ।         --->  भक्तौः नमतः स्म।

६. धनिकाः दानम् ददति। --->  धनिकाः दानम् ददति स्म।

८. युयं पिबन्ति ।          --->  युयं पिबन्ति स्म।

९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म।

१०. पुस्तकम् अस्ति ।      --->  पुस्तकम् अस्ति स्म।


स्म पदस्य प्रयोगेण भूतकालदर्शक क्रियापदस्य परिवर्तन वर्तमानकालधातुरुपे भवति।

उदाः ---

१. रामः अखादत् ।        ---> रामः खादति स्मः ।

२. अहम् अखादम् ।        --->  अहं खादामि स्मः |

३. बालिका अपठत् ।      --->  बालिका पठति स्मः ।

४. त्वम् अधावत्।          ---> त्वं धावसि स्मः ।

५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्मः ।

६. पर्णानि अपतन्ति।       --->  पर्णानि पतन्ति स्मः।

७. सिंहाः अगर्जन्त्         --->  सिंहाः गर्जन्ति स्म।

८. युयम् अलिखत।        --->  युयं लिखथ स्म।

९. फलानि अभवन् ।      --->  फलानि भवन्ति स्म।

१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः  स्म।

अभ्यासः

चित्रं दॄष्ट्वा कः कः किं करोति स्मः इति लिखतु ---

१. Insert picture based on the original word document बालकः पठति स्म।
२.
३.
४.
५.
६.
७.
८.
९.
१०.
११.
१२.
१३.
१४.
१५.
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.