३८. स्म -प्रयोगः

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH
Jump to navigation Jump to search

स्म -प्रयोगः

स्म इति अव्ययम् ।

वर्तमानकालिकैः धातुरुपैः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।

उदाहरणम् ---

१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म ।

२. माता भोजनं पचति।    --->  माता भोजनं पचति स्म ।

३. गायकः गायति ।       --->  गायकः गायति स्म ।

४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नृत्यन्ति स्म।

५. भक्तौ नमतः ।         --->  भक्तौ नमतः स्म।

६. धनिकाः दानं ददति। --->  धनिकाः दानं ददति स्म ।

७. अहं गच्छामि । ---> अहं गच्छामि स्म ।

८. यूयं पिबथ ।          --->  यूयं पिबथ स्म ।

९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म ।

१०. पुस्तकम् अस्ति ।      --->  पुस्तकम् अस्ति स्म ।


स्म पदस्य प्रयोगेण भूतकालदर्शक-क्रियापदस्य परिवर्तनं वर्तमानकालधातुरूपे भवति।

उदाः ---

१. रामः अखादत् ।        ---> रामः खादति स्म ।

२. अहम् अखादम् ।        --->  अहं खादामि स्म |

३. बालिका अपठत् ।      --->  बालिका पठति स्म ।

४. त्वम् अधावः।          ---> त्वं धावसि स्म ।

५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।

६. पर्णानि अपतन्।       --->  पर्णानि पतन्ति स्म ।

७. सिंहाः अगर्जन्।        --->  सिंहाः गर्जन्ति स्म ।

८. यूयम् अलिखत।        --->  यूयं लिखथ स्म ।

९. फलानि अभवन् ।      --->  फलानि भवन्ति स्म ।

१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः स्म ।


अभ्यासः

चित्रं दृष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---

१.
1-paThati sma A.png
बालकः पठति स्म ।
२.
2- shayati sma.png
३.
3-paThati sma.png
४.
4-gaayati sma.png
५.
5. taranti sma.png
६.
6. karShati sma.png
७.
7. aarohati sma.png
८.
8-kriDanti sma.png
९.
9. pibati sma.png
१०.
10-namati sma.png
११.
11. garhati sma.png
१२. .
17-pachati sma.png
१३..
Pashyati.jpg
१४..
Khadati.jpg
१५..
Agachanti.jpg
१६.
Gajaḥ.jpeg
१७.
Saucikaḥ.jpeg
१८.
Lekhikā.jpeg
१९.
Patravāhakaḥ new.jpeg
२०.
Vidūṣakaḥ.jpeg
२१.
Mayūraḥ new.jpeg
२२.
Nartakaḥ 2.jpeg
२३.
Śikṣikā new.jpeg
२४.
Gāyakaḥ new.jpeg
२५.
Bhikṣukaḥ new.jpeg


स्म -प्रयोगः pdf

PAGE 38