13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH
Jump to navigation Jump to search
Content deleted Content added
Anjali2023 (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

== <big>पञ्चम्यर्थे  तः</big> ==
== <big>पञ्चम्यर्थे  तः</big> ==


=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
<big>विद्यलयात् = विध्यालयतः </big>


==== '''<big>एतयोः अर्थभेदः नास्ति।</big>''' ====
<big>नद्याः  =नदीतः  </big>
{| class="wikitable"
|<big>विद्यलयात्</big>
|=
|<big>'''विध्यालयतः '''</big>
|-
|<big>नद्याः</big>
|=
|<big>'''नदीतः  '''</big>
|-
|<big>ग्रन्थात्</big>
|=
|<big>'''ग्रन्थतः '''</big>
|-
|<big>ग्रुहात्</big>
|=
|<big>'''ग्रुहतः'''</big>
|-
|<big>शालायाः</big>
|=
|<big>'''शालातः'''</big>
|-
|<big>नद्याः</big>
|=
|<big>'''नदीतः  '''</big>
|-
|<big>बालकस्य</big>
|=
|<big>'''बालकतः'''</big>
|}
=== <big>अवधेयम्</big> ===
<big>'''अशुद्धम्                   शुद्धम्'''      </big>

<big>अत्रतः                      अतः</big>

<big>तत्रतः                       ततः</big>

<big>कुत्रतः                      कुतः</big>

<big>उपरितः                  उपरिष्टात्<br /></big>


<big>ग्रन्थात्  = ग्रन्थतः </big>


<big>'''कोष्ठके दत्तानि बाक्यानि पठतु अवगच्छतु च ।'''</big>
<big>एतयोः  अर्थभेदः  नास्ति। अस्य  अवगमनार्थम् एतत् पठत   अवगच्छत च।</big>
{| class="wikitable"
{| class="wikitable"
|+
|+
! <big>   </big>
!
|-
|-
|<big>गङ्गा हिमालयतः प्रवहति।</big>
|<big>गङ्गा हिमालयतः प्रवहति।</big>
Line 48: Line 81:
|}
|}


==== <big> कस्मात् किम् आगतम् इति लिखतु</big> ====
=== <big> अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु</big> ===
[[File:Butterfly Life Cycle1.0.png|frameless|300x300px]]


<big>  उत्तरम् चित्वा कस्मात् किम्  इति लिखतु</big>
{| class="wikitable"
{| class="wikitable"
|<big>ग्रन्धालयतः</big>
|<big>ग्रन्थालयतः</big>
|<big>औष्ण्यम्</big>
|<big>औष्ण्यम्</big>
|-
|-
|<big>दूरवाणितः</big>
|<big>दूरवाणीतः</big>
|<big>गन्धः</big>
|<big>गन्धः</big>
|-
|-
Line 79: Line 108:
|-
|-
|<big>क्षीरकेन्द्रतः</big>
|<big>क्षीरकेन्द्रतः</big>
|<big>औषथम्</big>
|<big>औषधम्</big>
|-
|-
|<big>सरोवरतः</big>
|<big>सरोवरतः</big>
|<big>शैत्ययम्</big>
|<big>शैत्यम्</big>
|-
|-
|<big>वित्तकोषतः</big>
|<big>वित्तकोशतः</big>
|<big>अङ्गुरः</big>
|<big>अङ्कुरः</big>
|-
|-
|<big>मेघतः</big>
|<big>मेघतः</big>
|<big>धनम्</big>
|<big>धनम्</big>
|}
|}
<big>               </big>
<big>               </big>


=== <big>अवधेयम्</big> ===
==== <big>अभ्यासः</big> ====
==== <big> कस्मात् किम् आगतम् इति लिखतु</big> ====
<big>अशुद्धम्                   शुद्धम्      </big>
[[File:Butterfly Life Cycle1.0.png|frameless|300x300px]]


<big>अत्रतः                      अतः</big>

<big>तत्रतः                       ततः</big>

<big>कुत्रतः                      कुतः</big>

<big>उपरितः                  उपरिष्टात्<br /></big>

==== <big>अभ्यासः</big> ====
<big>   </big>
{| class="wikitable"
|<big>ग्रुहम</big>
|<big>ग्रुहतः</big>
|-
|<big>शाला  </big>
|<big>शालतः</big>
|-
|<big>नदी</big>
|<big>नदीतः  </big>
|-
|<big>बाल</big>
|<big>बालकतः</big>
|}
<big>24 B.पञ्चम्यर्थे तः इति  प्रयोगः पाठस्य अभासः  </big>


=== <big>पञ्चम्यर्थे तः इत्यस्य  प्रयोगः</big> ===
<big>1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, , क्रीडाङ्गणम् , नदी, नगरम्ं,  छुरिका,  आपणं,  पाकशाला, कार्यालयम्    ग्रामं,   गोशाला,  मुखं,  यानं,  पाञ्चालिका, वृक्षः,  ग्रन्धालयः, शाखा, बाष्पस्थाली।</big>
<big>1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला, कार्यालयम्    ग्रामः,   गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।</big>


<big><br />
<big><br />
Line 130: Line 137:
|-
|-
|<big>  २</big>
|<big>  २</big>
|<big>भवति  कुतः  क्षीरम्  क्रीणाति?        </big>
|<big>भवती  कुतः  क्षीरम्  क्रीणाति?        </big>
|
|
|-
|-
Line 184: Line 191:
|<big>रेल्यानम्   कुतः  आगच्छति?</big>
|<big>रेल्यानम्   कुतः  आगच्छति?</big>
|
|
|-
| colspan="3" |<big>'''*उत्तराणि अधोभागे दत्तानि।'''</big>
|}
|}


<big><br />
<big><br /></big>
आ. आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।</big>


==== <big>आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।</big> ====
<big>१.  जलम् ------(द्रोणि) उद्गच्चति।</big>
<big>उदाहरणम्</big>


<big>'''१.  जलम् <u>द्रोणीतः</u> (द्रोणी) उद्गच्चति।'''</big>
<big>२. तैलं---------(कूपि)  स्रवति।</big>

<big>२. तैलं---------(कूपी)  स्रवति।</big>


<big>३. युवकाः----- (यानम्) कूर्दन्ति।</big>
<big>३. युवकाः----- (यानम्) कूर्दन्ति।</big>


<big>४. नदी ------   (गिरि) प्रवहति।</big>
<big>४. नदी ------   (गिरिः) प्रवहति।</big>


<big>५.  दध्यन्नं ----- (मार्जार) रक्षतु।</big>
<big>५.  दध्यन्नं ----- (मार्जारः) रक्षतु।</big>


<big>६.  नवनीतं -----(दधि)  प्राप्नोति।</big>
<big>६.  नवनीतं -----(दधिः)  प्राप्नोति।</big>


<big>७.  वयं -----(समुद्रतीरम्) शङ्गम् आनयामः ।</big>
<big>७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।</big>


<big>८. सर्वकार:-----(भूक़म्पः) जनान् रक्षति ।</big>
<big>८. सर्वकार:-----(भूकम्पः) जनान् रक्षति ।</big>


<big>९. मणिः --------(माला) पतति ।</big>
<big>९. मणिः --------(माला) पतति ।</big>
Line 211: Line 222:
<big>११. गायकः -----(सभा) बहिरागच्छति ।</big>
<big>११. गायकः -----(सभा) बहिरागच्छति ।</big>


<big>१२. सा ---------(विदशराज्यम्) अत्र् आगता ।</big>
<big>१२. सा ---------(विदशराज्यम्) अत्र आगता ।</big>


<big>१३. अन्नं-------- (स्थालिका) पतति ।</big>
<big>१३. अन्नं-------- (स्थालिका) पतति ।</big>

<big>१४. शब्दः ------(घण्टा) भवति ।</big>


<big>१४. शब्दः ------(घण्टा) भवति ।</big>
<big>१४. शब्दः ------(घण्टा) भवति ।</big>
Line 221: Line 230:
<big>१५. नूपुरं -------(पादः) पतति।  </big>
<big>१५. नूपुरं -------(पादः) पतति।  </big>


<big>१६. धूमः ------(यानम्) भवति।</big>
<big>१६. धूमः ------(यानम्) आगच्छति।</big>


<big>१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।</big>
<big>१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।</big>
Line 231: Line 240:
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>


<big>२१.ध्वनिः ------(आकाशवाणि)  भवति।</big>
<big>२१.ध्वनिः ------(आकाशवाणी)  भवति।</big>


<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
Line 237: Line 246:
<big>२३.शिशुः -----(शय्या) न उत्तिष्ठति।</big>
<big>२३.शिशुः -----(शय्या) न उत्तिष्ठति।</big>


<big>२४.----- (वातनियन्त्रक)  शैत्यम् आगच्छति।</big>
<big>२४.----- (वातनियन्त्रकः)  शैत्यम् आगच्छति।</big>


<big>२५.स:  ---- (विदेश) आगन्तुम् इच्छति।</big>
<big>२५.स:  ---- (विदेशः) आगन्तुम् इच्छति।</big>


<big>२६. अम्बा---(गृह) भोजनम् आनयति।</big>
<big>२६. अम्बा---(गृहम्) भोजनम् आनयति।</big>


<big>२७.  माला-----(नीलगिरि) प्रयाणम् करोति।</big>
<big>२७.  माला-----(नीलगिरी) प्रयाणम् करोति।</big>


<big>२८. मोनिषा पुस्त्कानि ----(विदेश) आनयति।</big>
<big>२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।</big>


<big>२९. मातुलः वस्त्राणि ----(आपण) क्रीतवान्।</big>
<big>२९. मातुलः वस्त्राणि ----(आपणः) क्रीतवान्।</big>


<big>३०. निझरः -----(पर्वत) प्रवहति।</big>
<big>३०. निर्झरः -----(पर्वतः) प्रवहति।</big>


<big><br />
<big><br />
उत्तराणि- १. पाकशालातः, २.क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः,४. यानतः, ५. ग्रन्धालयतः,६. गोशालातः,  </big>
<nowiki>*</nowiki>'''उत्तराणि'''- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  </big>


<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२.नदीतः, १३.शाखातः,</big>
<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,</big>


<big>        १४. मुखतः,१५. वाराणसितः।</big>                    
<big>        १४. मुखतः, १५. वाराणसितः।</big>