13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH
Jump to navigation Jump to search
Content deleted Content added
Shobha Chillal (talk | contribs)
No edit summary
Vidhya (talk | contribs)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
== <big>पञ्चम्यर्थे  तः</big> ==


=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===


==== '''<big>एतयोः अर्थभेदः नास्ति।</big>''' ====
{| class="wikitable"
{| class="wikitable"
|<big>'''पञ्चमीविभक्तिः'''</big>
|
|<big>'''तः'''</big>
|-
|<big>विद्यालयात्</big>
|<big>विद्यालयात्</big>
|=
|=
Line 31: Line 33:
|}
|}


'''<big>पञ्चमीविभक्तेः तः इत्यनयोः अर्थभेदः नास्ति।</big>'''

{| class="wikitable"
{| class="wikitable"
! colspan="2" |
! colspan="2" |
Line 56: Line 58:




<big>'''कोष्ठके दत्तानि बाक्यानि पठतु अवगच्छतु च ।'''</big>
<big>'''कोष्ठके दत्तानि वाक्यानि पठतु अवगच्छतु च ।'''</big>
{| class="wikitable"
{| class="wikitable"
|+
|+
|-
|-
|<big>गङ्गा हिमालयतः प्रवहति।</big>
|<big>गङ्गा हिमालयतः प्रवहति।</big>
|
|<big>पत्राणि वृक्षतः पतन्ति।</big>
|<big>पत्राणि वृक्षतः पतन्ति।</big>
|-
|-
|<big>फलं  वृक्षतः पतति।</big>
|<big>फलं  वृक्षतः पतति।</big>
|
|<big>माता शाटिका वस्त्रालयतः क्रीतवति।  </big>
|<big>माता शाटिका वस्त्रालयतः क्रीतवति।  </big>
|-
|-
|<big>मोहनः विद्यालयतः आगच्छति।</big>
|<big>मोहनः विद्यालयतः आगच्छति।</big>
|
|<big>औषथयः   पृथिवीतः उत्भवन्ति।</big>
|<big>औषधयः  पृथिवीतः उद्भवन्ति।</big>
|-
|-
|<big>शब्दः दूरवाणितः भवति।</big>
|<big>शब्दः दूरवाणीतः भवति।</big>
|
| <big>युवकाः क्रीडाङ्गणतः आगच्छन्ति।</big>
| <big>युवकाः क्रीडाङ्गणतः आगच्छन्ति।</big>
|-
|-
|<big>लोकयानम् चेन्नैनगरतः गच्छति।</big>
|<big>लोकयानं चेन्नैनगरतः गच्छति।</big>
|
|<big>कपयः वृक्षतः अवरोहन्ति ।</big>
|<big>कपयः वृक्षतः अवरोहन्ति ।</big>
|-
|-
|<big>श्वासः नासिकातः आगच्छति।</big>
|<big>श्वासः नासिकातः आगच्छति।</big>
|
|<big>वयम् आचार्यतः ज्ञानम् सम्पादयामः।</big>
|<big>वयम् आचार्यतः ज्ञानं सम्पादयामः।</big>
|-
|-
| <big>कमलम् सरोवरतः जायते।</big>
| <big>कमलं सरोवरतः जायते।</big>
|
|<big>कृषकाः नगरतः ग्रामं गच्छन्ति।</big>
|<big>कृषकाः नगरतः ग्रामं गच्छन्ति।</big>
|-
|-
|<big>हस्ततः कङ्गणम् पतति।</big>
|<big>हस्ततः कङ्गणं पतति।</big>
|
|<big>नार्याः नदीतः  जलम् आनयन्ति।</big>
|<big>नार्याः नदीतः जलम् आनयन्ति।</big>
|-
|-
| <big>शीतलता कौमुदीतः प्रवहति।</big>
| <big>शीतलता कौमुदीतः प्रवहति।</big>
|
|<big>मधुरम् पिपिलिकातः रक्षतु।</big>
|<big>मधुरं पिपिलिकातः रक्षतु।</big>
|-
|-
|<big>पुरुषः कार्यालयतः गृहम् आगच्छति।</big>
|<big>पुरुषः कार्यालयतः गृहम् आगच्छति।</big>
|
|<big>सः वित्तकोशतः धनम् आनयति।</big>
|<big>सः वित्तकोशतः धनम् आनयति।</big>
|}
|}
Line 148: Line 160:


=== <big>अभ्यासः -</big> <big>कस्मात् किम् आगतम् इति लिखतु</big> ===
=== <big>अभ्यासः -</big> <big>कस्मात् किम् आगतम् इति लिखतु</big> ===



[[File:Butterfly Life Cycle2.0.png|frameless|373x373px]]
[[File:Butterfly Life Cycle2.0.png|frameless|373x373px]]


Line 160: Line 175:
{| class="wikitable"
{| class="wikitable"
|+
|+
!<big>क्षीरकेन्द्रम्, हिमालयः, वाराणासि, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला,</big> <big>कार्यालयम्    ग्रामः,  गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।</big>
!<big>क्षीरकेन्द्रम्, हिमालयः, वाराणासी, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला,</big> <big>कार्यालयम्    ग्रामः,  गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।</big>
|}
|}
<big><br />
<big><br />
'''उपरिष्टात् कोष्ठकात् उचितम् पदम् चित्वा रिक्तस्थानं पूरयतु |'''                </big>
'''उपरिष्टात् कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानं पूरयतु |'''                </big>
{| class="wikitable"
{| class="wikitable"
|<big>  १</big>
|<big>  १</big>
Line 170: Line 185:
|-
|-
|<big>  २</big>
|<big>  २</big>
|<big>भवती  कुतः  क्षीरम्  क्रीणाति?        </big>
|<big>भवती  कुतः क्षीरं क्रीणाति?        </big>
|
|
|-
|-
|<big>  ३</big>
|<big>  ३</big>
|<big>बाष्पम्  कुतः  आगच्छति?</big>
|<big>बाष्पः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>४</big>
|<big>४</big>
|<big>यात्रिका  कुतः  पतति?</big>
|<big>यात्रिका कुतः पतति?</big>
|
|
|-
|-
|<big>५</big>
|<big>५</big>
|<big>भवान्  कुतः  पुस्तकानि   स्वीकरोति?</big>
|<big>भवान्  कुतः पुस्तकानि स्वीकरोति?</big>
|
|
|-
|-
|<big>६</big>
|<big>६</big>
|<big>गोपालकः  कुतः  गाम्  नयति?</big>
|<big>गोपालकः कुतः गां  नयति?</big>
|
|
|-
|-
|<big>७</big>
|<big>७</big>
|<big>फलरसः  कुतः  श्रवति?</big>
|<big>फलरसः कुतः श्रवति?</big>
|
|
|-
|-
|<big>८</big>
|<big>८</big>
|<big>खजूरः  कुतः  क्रीणाति?</big>
|<big>खजूरः कुतः क्रीणाति?</big>
|
|
|-
|-
|<big>९</big>
|<big>९</big>
|<big>कृषकः  कुतः  आगच्छति?</big>
|<big>कृषकः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>१०</big>
|<big>१०</big>
|<big>कुतः  फलानि  पतति?</big>
|<big>कुतः फलानि पतति?</big>
|
|
|-
|-
|<big>११</big>
|<big>११</big>
|<big>बालकः  कुतः  आगच्छति?</big>
|<big>बालकः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>१२</big>
|<big>१२</big>
|<big>ग्रामीणः  कुतः  जलम्  आनयति?</big>
|<big>ग्रामीणः कुतः जलम् आनयति?</big>
|
|
|-
|-
|<big>१३</big>
|<big>१३</big>
|<big>पुष्पम्  कुतः  पतितम्?</big>
|<big>पुष्पं कुतः पतितम्?</big>
|
|
|-
|-
|<big>१४</big>
|<big>१४</big>
|<big>शब्दः  कुतः  आगच्छति?</big>
|<big>शब्दः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>१५</big>
|<big>१५</big>
|<big>रेल्यानम्   कुतः  आगच्छति?</big>
|<big>रेल्यानं  कुतः आगच्छति?</big>
|
|
|-
|-
Line 233: Line 248:
<big>उदाहरणम्</big>
<big>उदाहरणम्</big>


<big>'''१.  जलम् <u>द्रोणीतः</u> (द्रोणी) उद्गच्चति।'''</big>
<big>'''१.  जलं <u>द्रोणीतः</u> (द्रोणी) उद्गच्छति।'''</big>


<big>२. तैलं---------(कूपी)  स्रवति।</big>
<big>२. तैलं---------(कूपी)  स्रवति।</big>
Line 243: Line 258:
<big>५.  दध्यन्नं ----- (मार्जारः) रक्षतु।</big>
<big>५.  दध्यन्नं ----- (मार्जारः) रक्षतु।</big>


<big>६.  नवनीतं -----(दधिः)  प्राप्नोति।</big>
<big>६.  नवनीतं -----(दधि)  प्राप्नोति।</big>


<big>७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।</big>
<big>७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।</big>
Line 273: Line 288:
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>


<big>२१.ध्वनिः ------(आकाशवाणी)  भवति।</big>
<big>२१.ध्वनिः ------(आकाशवाणी) भवति।</big>


<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
Line 285: Line 300:
<big>२६. अम्बा---(गृहम्) भोजनम् आनयति।</big>
<big>२६. अम्बा---(गृहम्) भोजनम् आनयति।</big>


<big>२७.  माला-----(नीलगिरी) प्रयाणम् करोति।</big>
<big>२७.  माला-----(नीलगिरी) प्रयाणं करोति।</big>


<big>२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।</big>
<big>२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।</big>
Line 298: Line 313:
<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,</big>
<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,</big>


<big>        १४. मुखतः, १५. वाराणसितः।</big>                    
<big>        १४. मुखतः, १५. वाराणसीतः।</big>