13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH
Jump to navigation Jump to search
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
Vidhya (talk | contribs)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}


=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
=== <big>'''पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।'''</big> ===


{| class="wikitable"
{| class="wikitable"
Line 36: Line 36:
{| class="wikitable"
{| class="wikitable"
! colspan="2" |
! colspan="2" |
=== <big>अवधेयम्</big> ===
=== <big>'''अवधेयम्'''</big> ===
|-
|-
!<big>'''अशुद्धम्'''</big>
!<big>'''अशुद्धम्'''</big>
Line 58: Line 58:




<big>'''कोष्ठके दत्तानि वाक्यानि पठतु अवगच्छतु च ।'''</big>
=== <big>'''कोष्ठके दत्तानि वाक्यानि पठतु अवगच्छतु च ।'''</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 105: Line 105:




=== <big>अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु</big> ===
=== <big>'''अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु'''</big> ===
{| class="wikitable"
{| class="wikitable"
|<big>ग्रन्थालयतः</big>
|<big>ग्रन्थालयतः</big>
Line 159: Line 159:
<big>               </big>
<big>               </big>


=== <big>अभ्यासः -</big> <big>कस्मात् किम् आगतम् इति लिखतु</big> ===
=== '''<big>अभ्यासः -</big> <big>कस्मात् किम् आगतम् इति लिखतु</big>''' ===




Line 172: Line 172:




=== <big>पञ्चम्यर्थे तः इत्यस्य  प्रयोगः</big> ===
=== <big>'''पञ्चम्यर्थे तः इत्यस्य  प्रयोगः'''</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
Line 245: Line 245:
<big><br /></big>
<big><br /></big>


==== <big>आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।</big> ====
==== <big>'''आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।'''</big> ====
<big>उदाहरणम्</big>
<big>उदाहरणम्</big>