13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi
Jump to navigation Jump to search
Content deleted Content added
Shobha Chillal (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
Line 4: Line 4:
== <big>'''यदि - तर्हि'''</big> ==
== <big>'''यदि - तर्हि'''</big> ==


=== <big>यदि, तर्हि इति अव्ययपदानि</big> ===
<big>यदि - If , तर्हि - Then.</big>




=== <big>यदि, तर्हि इति अव्ययपदानि।</big> ===
=== <big>एतानि वाक्यानि पठतु अवगच्छतु च</big> ===
<big>यदि means if , तर्हि means then.</big>


# <big>यदि परिक्षा भवति तर्हि छात्राः पठन्ति।</big>
==== <big>ध्यानेन पठतु अवगच्छतु च</big> ====
<big>यदि परिक्षा भवति तर्हि छात्राः पठन्ति।</big>
# <big>यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।</big>
# <big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>
# <big>यदि वृष्टिः भवति तर्हि नदीषु सरोवरेषु कूपेषु च जलं वर्तते।</big>
# <big>यदि पिता सायङ्काले शीघ्रं आगच्छति तर्हि आवां आपणं गच्छामः ।</big>
# <big>यदि सर्वे मिलित्वा कुर्वन्ति तर्हि कार्यं सुलभतया शीघ्रतया च समाप्तं भवति।</big>
# <big>शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जति।</big>
# <big>यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।</big>


<big>यदि जलम् अस्ति तर्हि माता वस्त्रम् प्रक्षालयति।</big>


==== <big>अभ्यासः</big> ====
<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>


==== <big>१. उपरितन उदाहरणानि अनुसृत्य अधो भागे वाक्यानि रचयतु ।</big> ====
<big>यदि वृष्टिः भवति तर्हि बालकः विद्यालयम् न गच्छति।</big>

<big>यदि पिता तर्जयति तर्हि पुत्रः पठति ।</big>


=== <big>अभ्यासः</big> ===

==== <big>१. अधो भागे उदाहरणं पश्यतु। अत्र वाक्यद्वयं लिखितं अस्ति। “'''यदि-तर्हि”''' इति योजयित्वा तयोः एकं वाक्यं रचितमस्ति। तथा एव अन्यानि वाक्यानि लिखतु।</big> ====
<big>यथा –</big>
<big>यथा –</big>


Line 50: Line 49:




=== <big>अभ्यासः </big> ===
==== <big>अभ्यासः </big> ====


==== <big>२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखन्तु |</big> ====
==== <big>२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | पूर्वार्धे प्रथमशब्दम् , उत्तरार्धे द्वितीयशब्दं च प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखन्तु |</big> ====
Line 101: Line 100:




=== <big>अभ्यासः </big> ===
==== <big>अभ्यासः </big> ====
<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
{| class="wikitable"
{| class="wikitable"