13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi
Jump to navigation Jump to search
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
Vidhya (talk | contribs)
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== <big>यदि, तर्हि इति अव्ययपदानि</big> ===
=== <big>'''यदि, तर्हि इति अव्ययपदानि'''</big> ===
<big>यदि - If , तर्हि - Then.</big>
<big>यदि - If , तर्हि - Then.</big>




===<big>एतानि वाक्यानि पठतु अवगच्छतु च</big>===
===<big>एतानि वाक्यानि पठतु, अवगच्छतु च</big>===


#<big>यदि परिक्षा भवति तर्हि छात्राः पठन्ति।</big>
#<big>यदि परिक्षा भवति तर्हि छात्राः पठन्ति।</big>
#<big>यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।</big>
#<big>यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।</big>
#<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>
#<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>
#<big>यदि वृष्टिः भवति तर्हि नदीषु सरोवरेषु कूपेषु च जलं वर्तते।</big>
#<big>यदि वृष्टिः भवति तर्हि नदीषु, सरोवरेषु, कूपेषु च जलं वर्तते ।</big>
#<big>यदि पिता सायङ्काले शीघ्रं आगच्छति तर्हि आवाम् आपणं गच्छावः ।</big>
#<big>यदि पिता सायङ्काले शीघ्रम् आगच्छति तर्हि आवाम् आपणं गच्छावः।</big>
#<big>यदि सर्वे मिलित्वा कुर्वन्ति तर्हि कार्यं सुलभतया शीघ्रतया च समाप्तं भवति।</big>
#<big>यदि सर्वे मिलित्वा कुर्वन्ति तर्हि कार्यं सुलभतया शीघ्रतया च समाप्तं भवति ।</big>
#<big>यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जयति।</big>
#<big>यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जयति।</big>
#<big>यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।</big>
#<big>यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।</big>
Line 23: Line 23:
<big>यथा –</big>
<big>यथा –</big>


<big>1.   पुष्पाणि सन्ति। माला भवति। </big>
<big>.  पुष्पाणि सन्ति। माला भवति । </big>


<big>'''यदि''' पुष्पाणि सन्ति '''तर्हि''' माला भवति।</big>
<big>'''यदि''' पुष्पाणि सन्ति '''तर्हि''' माला भवति।</big>


<big>2 आम्रफलानि पक्वानि सन्ति। अहं क्रीणामि।</big>
<big>. आम्रफलानि पक्वानि सन्ति । अहं क्रीणामि।</big>


<big>3.  पिता कन्दुकम् आनयति। बालकाः क्रीडन्ति।</big>
<big>.  पिता कन्दुकम् आनयति। बालकाः क्रीडन्ति।</big>


<big>4. अभ्यासः सम्यक् भवति। छात्राः उत्तीर्णाः भवन्ति।</big>
<big>. अभ्यासः सम्यक् भवति। छात्राः उत्तीर्णाः भवन्ति।</big>


<big>5. संस्कृतम् पठन्ति। बहु लाभः भवति।</big>
<big>. संस्कृतं पठन्ति। बहु लाभः भवति।</big>


<big>6. विद्युत् अस्ति। दिपः ज्वलति।</big>
<big>. विद्युत् अस्ति। दिपः ज्वलति।</big>


<big>7. सैनिकाः सन्ति। देशस्य रक्षणं भवति।</big>
<big>. सैनिकाः सन्ति। देशस्य रक्षणं भवति।</big>


<big>8. भवान् औषधं पिबति। स्वस्ठः भवति।</big>
<big>. भवान् औषधं पिबति। स्वस्ठः भवति।</big>


<big>9. लोकयानं वेगेन न गच्छति। समये तत्र न प्राप्नुमः।</big>
<big>. लोकयानं वेगेन न गच्छति। समये तत्र न प्राप्नुमः।</big>


<big>10. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।</big>
<big>१०. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।</big>




Line 55: Line 55:
<big>'''यदि''' निद्रा आगच्छति '''तर्हि''' शयनं करोतु |</big>
<big>'''यदि''' निद्रा आगच्छति '''तर्हि''' शयनं करोतु |</big>


<big>1.ज्वर: - औषधाम् </big>
<big>1.ज्वर: - औषधम् </big>


<big>…… ……अस्ति …… …… आवश्यकम्।</big>
<big>…… ……अस्ति …… …… आवश्यकम्।</big>
Line 73: Line 73:
<big>5. धनम् - उद्योगः </big>
<big>5. धनम् - उद्योगः </big>


<big>…… …… अपेक्षितं…… …… आवश्यकम्।</big>
<big>…… …… अपेक्षितं…… …… आवश्यकः।</big>


<big>6. शान्तिः - सत्सङ्गः</big>
<big>6. शान्तिः - सत्सङ्गः</big>


<big>…… ……अपेक्षितं…… …… आवश्यकम्।</big>
<big>…… ……अपेक्षिता…… …… आवश्यक:।</big>


<big>7. क्षीरम्  - धेनुः</big>
<big>7. क्षीरम्  - धेनुः</big>


<big>…… ……अपेक्षितं…… …… आवश्यकम्।</big>
<big>…… ……अपेक्षितं…… …… आवश्यकी।</big>


<big>8. कार्यसिद्धिः  -  परिश्रमः </big>
<big>8. कार्यसिद्धिः  -  परिश्रमः </big>


<big>…… ……अपेक्षितं…… …… आवश्यकम्।</big>
<big>…… ……अपेक्षिता…… …… आवश्यकः।</big>


<big>9. चाकलेकः  -  धनम्</big>
<big>9. चाकलेहः  -  धनम्</big>


<big>…… ……अपेक्षितं…… …… आवश्यकम्।</big>
<big>…… ……अपेक्षितः…… …… आवश्यकम्।</big>


<big>10. तृप्तिः  -  समाजसेवा </big>
<big>10. तृप्तिः  -  समाजसेवा </big>


<big>…… ……अपेक्षितं…… …… आवश्यकम्।</big>
<big>…… ……अपेक्षिता…… …… आवश्यकी।</big>




====<big>अभ्यासः </big>====
====<big>अभ्यासः </big>====


<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणम् अधोभागे दत्तमस्ति</big>
{| class="wikitable"
{| class="wikitable"
|<big>वस्तुनाम </big>
|<big>वस्तुनाम </big>
Line 127: Line 127:




====<big>उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखन्तु।</big>====
====<big>उपरितनविवरणस्य आधारेण किं वस्तु कति दिनानि नीतं चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखन्तु ।</big>====


<big>उदा- '''यदि''' शय्या एकम् दिनम् नीयते '''तर्हि''' भाटकं चत्वारि रूप्यकाणि । </big>
<big>उदा- '''यदि''' शय्या एकं दिनं नीयते '''तर्हि''' भाटकं चत्वारि रूप्यकाणि । </big>




<big>1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकं ……… ………. ।</big>
<big>1.  …………शय्या  दिनद्वयं नीयते ……….भाटकं ……… ………. ।</big>


<big>2.  ………….शय्या …………  …………… भाटकं ……… ……… ।</big>
<big>2.  ………….शय्या …………  …………… भाटकं ……… ……… ।</big>