13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi
Jump to navigation Jump to search
Content deleted Content added
Shobha Chillal (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:यदि - तर्हि}}
{{DISPLAYTITLE:यदि - तर्हि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
==<big>'''यदि - तर्हि'''</big>==

== <big>'''यदि - तर्हि'''</big> ==





===<big>यदि, तर्हि इति अव्ययपदानि</big>===
===<big>यदि, तर्हि इति अव्ययपदानि</big>===
Line 21: Line 17:
#<big>यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जति।</big>
#<big>यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जति।</big>
#<big>यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।</big>
#<big>यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।</big>






Line 51: Line 45:


<big>10. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।</big>
<big>10. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।</big>






Line 106: Line 98:


====<big>अभ्यासः </big>====
====<big>अभ्यासः </big>====

<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
<big>३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणं अधोभागे दत्तमस्ति</big>
{| class="wikitable"
{| class="wikitable"
Line 133: Line 126:
|<big>३.००</big>
|<big>३.००</big>
|}
|}






====<big>उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखन्तु।</big>====
====<big>उपरितनविवरणस्य आधारेण किम् वस्तु कति दिनानि नीतम् चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखन्तु।</big>====

<big>उदा- '''यदि''' शय्या एकम् दिनम् नीयते '''तर्हि''' भाटकं चत्वारि रूप्यकाणि । </big>
<big>उदा- '''यदि''' शय्या एकम् दिनम् नीयते '''तर्हि''' भाटकं चत्वारि रूप्यकाणि । </big>



<big>1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकं ……… ………. ।</big>
<big>1.  …………शय्या  दिनद्वयम् नीयते ……….भाटकं ……… ………. ।</big>