विषयः - द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
(Created page with " ")
 
No edit summary
 
Line 1: Line 1:
किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |


तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--

=== [[द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था]] ===


तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  


धन्यवादः

रक्षा

Latest revision as of 13:17, 21 May 2021

किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |


तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--

द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था

तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  


धन्यवादः

रक्षा