01---dhAtugaNaparicayah/1---dhAtugaNAH: Difference between revisions

From Samskrita Vyakaranam
01---dhAtugaNaparicayah/1---dhAtugaNAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
<big>ध्वनिमुद्रणानि--</big>
<big>ध्वनिमुद्रणानि--</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि--</big>
|-
|<big>१) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-II/001_dasha-dhAtugaNAH_2019-09-18.mp3 dasha-dhAtugaNAH_2019-09-18]</big>
|-
|<big>२) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/001_dasha-dhAtugaNAH_2019-09-16.mp3 dasha-dhAtugaNAH_2019-09-16]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/01_dasha_dhatuganah_2015-09-16.mp3 dasha_dhAtugaNAH _2015-09-16`]</big>
|-
|<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/02_dasha_dhatuganah_2014-09-09.mp3 दश धातुगणाः 2014-09-09]</big>
|-
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः-2 2014-09-16]</big>
|}
<big>पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—</big>


<big><br />पठति = पठ्‌ + अ + ति</big>
<big>१) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-II/001_dasha-dhAtugaNAH_2019-09-18.mp3 dasha-dhAtugaNAH_2019-09-18]</big>

<big>२) [https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/001_dasha-dhAtugaNAH_2019-09-16.mp3 dasha-dhAtugaNAH_2019-09-16]</big>

<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/01_dasha_dhatuganah_2015-09-16.mp3 dasha_dhAtugaNAH _2015-09-16`]</big>

<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/02_dasha_dhatuganah_2014-09-09.mp3 दश धातुगणाः 2014-09-09]</big>

<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः-2 2014-09-16]</big>


<big><br />
पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—</big>




<big>पठति = पठ्‌ + अ + ति</big>


<big>पठ्‌ – धातुः [अर्थं निर्दिशति]</big>
<big>पठ्‌ – धातुः [अर्थं निर्दिशति]</big>
Line 26: Line 23:
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>


<big><br />अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>



<big>अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>




<big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>
<big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>
Line 39: Line 31:
<big>उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)</big>
<big>उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)</big>


<big><br />२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “'''अत्ति'''" इत्यादीनि क्रियापदानि)</big>



<big>२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “'''अत्ति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]</big>
<big>विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]</big>
Line 48: Line 37:
<big>उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)</big>
<big>उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)</big>


<big><br />३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “'''जुहोति'''" इत्यादीनि क्रियापदानि)</big>



<big>३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “'''जुहोति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |</big>
<big>विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |</big>
Line 57: Line 43:
<big>उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)</big>
<big>उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)</big>


<big><br />४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “'''दीव्यति'''" इत्यादीनि क्रियापदानि)</big>



<big>४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “'''दीव्यति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः श्यन्‌ → य</big>
<big>विकरण प्रत्ययः श्यन्‌ → य</big>
Line 66: Line 49:
<big>उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)</big>
<big>उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)</big>


<big><br />५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“'''सुनोति'''" इत्यादीनि क्रियापदानि)</big>



<big>५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“'''सुनोति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः श्नु → नु → नो</big>
<big>विकरण प्रत्ययः श्नु → नु → नो</big>
Line 75: Line 55:
<big>उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)</big>
<big>उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)</big>


<big><br />६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“'''तुदति'''" इत्यादीनि क्रियापदानि)</big>



<big>६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“'''तुदति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः श → अ</big>
<big>विकरण प्रत्ययः श → अ</big>
Line 84: Line 61:
<big>उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)</big>
<big>उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)</big>


<big><br />७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“'''रुणद्धि'''" इत्यादीनि क्रियापदानि)</big>



<big>७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“'''रुणद्धि'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः श्नम्‌ → न</big>
<big>विकरण प्रत्ययः श्नम्‌ → न</big>
Line 93: Line 67:
<big>उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)</big>
<big>उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)</big>


<big><br />८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“'''तनोति'''" इत्यादीनि क्रियापदानि)</big>



<big>८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“'''तनोति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः उ → ओ</big>
<big>विकरण प्रत्ययः उ → ओ</big>
Line 102: Line 73:
<big>उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)</big>
<big>उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)</big>


<big><br />९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "'''क्रीणाति'''" इत्यादीनि क्रियापदानि)</big>



<big>९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "'''क्रीणाति'''" इत्यादीनि क्रियापदानि)</big>


<big>विकरण प्रत्ययः श्ना → ना</big>
<big>विकरण प्रत्ययः श्ना → ना</big>
Line 111: Line 79:
<big>उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)</big>
<big>उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)</big>


<big><br />१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “'''चोरयति'''" इत्यादीनि क्रियापदानि)</big>



<big>१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “'''चोरयति'''" इत्यादीनि क्रियापदानि)</big>


<big>स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]</big>
<big>स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]</big>


<big>उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)</big>
<big>उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)</big>


[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/1_-_dhAtugaNAH.pdf 1 - dhAtugaNaH.pdf] (30k) Swarup Bhai, Sep 23, 2020, 10:45 PM




<big>[https://static.miraheze.org/samskritavyakaranamwiki/f/fc/1_-_dhAtugaNAH.pdf 1 - dhAtugaNaH.pdf] (30k) -- Swarup Bhai, Sep 23, 2020, 10:45 PM</big>


<big>Swarup - July 2012</big><big><br /></big>
<big>Swarup - July 2012<br /></big>

Revision as of 05:36, 23 May 2021

ध्वनिमुद्रणानि--

ध्वनिमुद्रणानि--
१) dasha-dhAtugaNAH_2019-09-18
२) dasha-dhAtugaNAH_2019-09-16
३) dasha_dhAtugaNAH _2015-09-16`
४) दश धातुगणाः 2014-09-09
५) दश धातुगणाः-2 2014-09-16

पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते—


पठति = पठ्‌ + अ + ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |


अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |

१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |

विकरण प्रत्ययः शप्‌ → अ

उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)


२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “अत्ति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]

उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)


३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “जुहोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |

उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)


४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “दीव्यति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्यन्‌ → य

उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)


५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“सुनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नु → नु → नो

उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)


६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“तुदति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श → अ

उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)


७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“रुणद्धि" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्नम्‌ → न

उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)


८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“तनोति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः उ → ओ

उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)


९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "क्रीणाति" इत्यादीनि क्रियापदानि)

विकरण प्रत्ययः श्ना → ना

उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), बन्ध्‌ (बध्नाति), सि (सिनाति)


१०. चुरादिः (दशमः गणः = चुर्‌ इत्यादयः धातवः; “चोरयति" इत्यादीनि क्रियापदानि)

स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]

उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)


1 - dhAtugaNaH.pdf (30k) -- Swarup Bhai, Sep 23, 2020, 10:45 PM

Swarup - July 2012